Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13103
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan // (1) Par.?
yad eṣo 'nuṣṭupśirāḥ pragātho bhavati virājaiva jyotiṣānupaśyann anuṣṭubhā vajreṇa rātrer bhrātṛvyaṃ nirhanti // (2) Par.?
tān samantaṃ paryāyaṃ prāṇudanta yat paryāyaṃ prāṇudanta tat paryāyāṇāṃ paryāyatvam // (3) Par.?
prathamāni padāni punarādīni bhavanti prathamasya paryāyasya // (4) Par.?
prathamair hi padaiḥ punar ādāya prathamarātrāt prāṇudanta // (5) Par.?
pāntam ā vo andhasa iti prastauti // (6) Par.?
ahar vai pāntam andho rātrir ahnaiva tad rātrim ārabhante // (7) Par.?
tāsu vaitahavyam // (8) Par.?
vītahavyaḥ śrāyaso jyog niruddha etat sāmāpaśyat so 'vagacchat pratyatiṣṭhad avagacchati pratitiṣṭhaty etena tuṣṭuvānaḥ // (9) Par.?
tama iva vā ete praviśanti ye rātrim upayanti yad oko nidhanaṃ rātrer mukhe bhavati prajñātyai // (10) Par.?
yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati // (11) Par.?
te madhyamaṃ paryāyam aśrayanta teṣām aurdhvasadmanena vācam avṛñjata // (12) Par.?
vācaṃ bhrātṛvyasya vṛṅkte ya evaṃ veda // (13) Par.?
triṇidhanaṃ bhavati // (14) Par.?
yathā vā ahno mādhyandinaṃ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya // (15) Par.?
madhyamāni padāni punarādīni bhavanti madhyamasya paryāyasya madhyamair hi padaiḥ punar ādāyaṃ madhyamarātrāt prāṇudanta // (16) Par.?
ta uttamaṃ paryāyam aśrayanta teṣāṃ ghṛtaścyunnidhanena paśūn avṛñjata paśavo vai ghṛtaścyutaḥ // (17) Par.?
paśūn bhrātṛvyasya vṛṅkte ya evaṃ veda // (18) Par.?
uttamāni padāni punarādīni bhavanty uttamasya paryāyasyottamair hi padaiḥ punar ādāyam uttamarātrāt prāṇudanta // (19) Par.?
tān sandhinābhipalāyanta // (20) Par.?
tān āśvinenāsaṃhāyyam agamayan // (21) Par.?
asaṃhāyyaṃ bhrātṛvyaṃ gamayati ya evaṃ veda // (22) Par.?
eṣā vā agniṣṭomasya saṃmā yad rātriḥ // (23) Par.?
dvādaśa stotrāṇy agniṣṭomo dvādaśa stotrāṇi rātriḥ // (24) Par.?
eṣā vā ukthasya saṃmā yad rātriḥ // (25) Par.?
trīṇy ukthāni tridevatyaḥ sandhiḥ // (26) Par.?
yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti // (27) Par.?
rathantaraṃ pratiṣṭhākāmāya sandhiṃ kuryāt // (28) Par.?
iyaṃ vai rathantaram asyām eva pratitiṣṭhati // (29) Par.?
bṛhat svargakāmāya sandhiṃ kuryāt // (30) Par.?
svargo loko bṛhat svarga eva loke pratitiṣṭhati // (31) Par.?
vāravantīyaṃ vā vāmadevyaṃ vā śrudhyaṃ vaiteṣām ekaṃ paśukāmāya sandhiṃ kuryāt // (32) Par.?
paśavo vā etāni sāmāni paśuṣv eva pratitiṣṭhati // (33) Par.?
āśvinaṃ hotānuśaṃsati // (34) Par.?
prajāpatir vā etat sahasram asṛjata tad devebhyaḥ prāyacchat tasmin na samarādhayaṃs te sūryaṃ kāṣṭhāṃ kṛtvājim adhāvan // (35) Par.?
teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate // (36) Par.?
sarvāḥ khalu devatāḥ śasyante // (37) Par.?
kṣipraṃ śasyam ājim iva hy ete dhāvanty ā sūryasyodetoḥ śaṃset sūryaṃ hi kāṣṭhām akurvata // (38) Par.?
Duration=0.10175609588623 secs.