Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pṛṣṭha, twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13400
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ // (1) Par.?
diśaḥ pañcapadā dādhārartūn ṣaṭpadā chandāṃsi saptapadā puruṣaṃ dvipadā // (2) Par.?
dvyopaśāḥ saṃstutā bhavanti tasmād dvyopaśāḥ paśavaḥ // (3) Par.?
iḍe abhito 'thakāraṃ tasmācchṛṅge tīkṣṇīyasī stūpāt // (4) Par.?
upakṣudrā gāyati tasmād upakṣudrāḥ paśavaḥ // (5) Par.?
asaṃśliṣṭā gāyati tasmād asaṃśliṣṭāḥ paśavaḥ // (6) Par.?
nānārūpā gāyati tasmān nānārūpāḥ paśavaḥ // (7) Par.?
āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhṛtyai // (8) Par.?
vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda // (9) Par.?
gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate // (10) Par.?
añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṃ pārijānataṃ rajanaḥ kauṇeyo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad vā etāsām añja etat pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati // (11) Par.?
śakvarībhiḥ stutvā purīṣeṇa stuvate // (12) Par.?
paśavo vai śakvaryo goṣṭhaḥ purīṣaṃ goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya // (13) Par.?
indro madāya vāvṛdha ity avardhanta hy etarhi // (14) Par.?
tāsu bārhadgiram // (15) Par.?
svādor itthā viṣuvata iti viṣuvān vai pañcamam ahas tāsu rāyovājīyam // (16) Par.?
indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati // (17) Par.?
pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivaināṃs tad rūpeṇa samardhayati stomaḥ // (18) Par.?
Duration=0.06828498840332 secs.