Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aditi, Agni, Indra, Viśve devāḥ, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10210
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imam mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyāya pra jabhruḥ / (1.1) Par.?
śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasraḥ // (1.2) Par.?
mahi mahe dive arcā pṛthivyai kāmo ma icchañcarati prajānan / (2.1) Par.?
yayor ha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ // (2.2) Par.?
yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam / (3.1) Par.?
idaṃ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam // (3.2) Par.?
uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ / (4.1) Par.?
naraś cid vāṃ samithe śūrasātau vavandire pṛthivi vevidānāḥ // (4.2) Par.?
ko addhā veda ka iha pra vocad devāṁ acchā pathyā kā sam eti / (5.1) Par.?
dadṛśra eṣām avamā sadāṃsi pareṣu yā guhyeṣu vrateṣu // (5.2) Par.?
kavir nṛcakṣā abhi ṣīm acaṣṭa ṛtasya yonā vighṛte madantī / (6.1) Par.?
nānā cakrāte sadanaṃ yathā veḥ samānena kratunā saṃvidāne // (6.2) Par.?
nānā
indecl.
kṛ
3. du., Perf.
root
sadana
ac.s.n.
yathā
indecl.
vi
g.s.m.
samāna
i.s.m.
kratu
i.s.m.
saṃvid.
Pre. ind., n.d.n.
samānyā viyute dūreante dhruve pade tasthatur jāgarūke / (7.1) Par.?
uta svasārā yuvatī bhavantī ād u bruvāte mithunāni nāma // (7.2) Par.?
viśved ete janimā saṃ vivikto maho devān bibhratī na vyathete / (8.1) Par.?
ejad dhruvam patyate viśvam ekaṃ carat patatri viṣuṇaṃ vi jātam // (8.2) Par.?
sanā purāṇam adhy emy ārān mahaḥ pitur janitur jāmi tan naḥ / (9.1) Par.?
devāso yatra panitāra evair urau pathi vyute tasthur antaḥ // (9.2) Par.?
imaṃ stomaṃ rodasī pra bravīmy ṛdūdarāḥ śṛṇavann agnijihvāḥ / (10.1) Par.?
mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ // (10.2) Par.?
hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ / (11.1) Par.?
deveṣu ca savitaḥ ślokam aśrer ād asmabhyam ā suva sarvatātim // (11.2) Par.?
sukṛt supāṇiḥ svavāṁ ṛtāvā devas tvaṣṭāvase tāni no dhāt / (12.1) Par.?
pūṣaṇvanta ṛbhavo mādayadhvam ūrdhvagrāvāṇo adhvaram ataṣṭa // (12.2) Par.?
vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ / (13.1) Par.?
sarasvatī śṛṇavan yajñiyāso dhātā rayiṃ sahavīraṃ turāsaḥ // (13.2) Par.?
viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman / (14.1) Par.?
urukramaḥ kakuho yasya pūrvīr na mardhanti yuvatayo janitrīḥ // (14.2) Par.?
indro viśvair vīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā / (15.1) Par.?
purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃgṛbhyā na ā bharā bhūri paśvaḥ // (15.2) Par.?
nāsatyā me pitarā bandhupṛcchā sajātyam aśvinoś cāru nāma / (16.1) Par.?
yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavair adabdhā // (16.2) Par.?
mahat tad vaḥ kavayaś cāru nāma yaddha devā bhavatha viśva indre / (17.1) Par.?
sakha ṛbhubhiḥ puruhūta priyebhir imāṃ dhiyaṃ sātaye takṣatā naḥ // (17.2) Par.?
aryamā ṇo aditir yajñiyāso 'dabdhāni varuṇasya vratāni / (18.1) Par.?
yuyota no anapatyāni gantoḥ prajāvān naḥ paśumāṁ astu gātuḥ // (18.2) Par.?
devānāṃ dūtaḥ purudha prasūto 'nāgān no vocatu sarvatātā / (19.1) Par.?
śṛṇotu naḥ pṛthivī dyaur utāpaḥ sūryo nakṣatrair urv antarikṣam // (19.2) Par.?
śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iᄆayā madantaḥ / (20.1) Par.?
ādityair no aditiḥ śṛṇotu yacchantu no marutaḥ śarma bhadram // (20.2) Par.?
sadā sugaḥ pitumāṁ astu panthā madhvā devā oṣadhīḥ sam pipṛkta / (21.1) Par.?
sadā
indecl.
su
indecl.
∞ ga
n.s.m.
root
pitumat
n.s.m.
as
3. sg., Pre. imp.
pathin.
n.s.m.
madhu
i.s.n.
deva
v.p.m.
oṣadhī
ac.p.f.
sam
indecl.
pṛc.
2. pl., Pre. imp.
root
bhago me agne sakhye na mṛdhyā ud rāyo aśyāṃ sadanam purukṣoḥ // (21.2) Par.?
bhaga
n.s.m.
mad
g.s.a.
agni
v.s.m.
sakhya
l.s.n.
root
na
indecl.
mṛdh.
2. sg., Aor. Opt.
root
ud
indecl.
rai
g.s.m.

1. sg., Aor. Opt.
root
sadana
ac.s.n.
purukṣu.
g.s.m.
svadasva havyā sam iṣo didīhy asmadryak sam mimīhi śravāṃsi / (22.1) Par.?
viśvāṁ agne pṛtsu tāñ jeṣi śatrūn ahā viśvā sumanā dīdihī naḥ // (22.2) Par.?
Duration=0.087664127349854 secs.