Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10742
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svāduṣ kilāyam madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam / (1.1) Par.?
uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu // (1.2) Par.?
ayaṃ svādur iha madiṣṭha āsa yasyendro vṛtrahatye mamāda / (2.1) Par.?
purūṇi yaś cyautnā śambarasya vi navatiṃ nava ca dehyo han // (2.2) Par.?
ayam me pīta ud iyarti vācam ayam manīṣām uśatīm ajīgaḥ / (3.1) Par.?
ayaṃ ṣaᄆ urvīr amimīta dhīro na yābhyo bhuvanaṃ kac canāre // (3.2) Par.?
ayaṃ sa yo varimāṇam pṛthivyā varṣmāṇaṃ divo akṛṇod ayaṃ saḥ / (4.1) Par.?
ayam pīyūṣaṃ tisṛṣu pravatsu somo dādhārorv antarikṣam // (4.2) Par.?
ayaṃ vidac citradṛśīkam arṇaḥ śukrasadmanām uṣasām anīke / (5.1) Par.?
ayam mahān mahatā skambhanenod dyām astabhnād vṛṣabho marutvān // (5.2) Par.?
dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām / (6.1) Par.?
mādhyandine savana ā vṛṣasva rayisthāno rayim asmāsu dhehi // (6.2) Par.?
indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo accha / (7.1) Par.?
bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ // (7.2) Par.?
uruṃ no lokam anu neṣi vidvān svarvaj jyotir abhayaṃ svasti / (8.1) Par.?
ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā // (8.2) Par.?
variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvann aśvayor ā / (9.1) Par.?
iṣam ā vakṣīṣāṃ varṣiṣṭhām mā nas tārīn maghavan rāyo aryaḥ // (9.2) Par.?
indra mṛᄆa mahyaṃ jīvātum iccha codaya dhiyam ayaso na dhārām / (10.1) Par.?
yat kiṃ cāhaṃ tvāyur idaṃ vadāmi taj juṣasva kṛdhi mā devavantam // (10.2) Par.?
trātāram indram avitāram indraṃ have have suhavaṃ śūram indram / (11.1) Par.?
hvayāmi śakram puruhūtam indraṃ svasti no maghavā dhātv indraḥ // (11.2) Par.?
indraḥ sutrāmā svavāṁ avobhiḥ sumṛᄆīko bhavatu viśvavedāḥ / (12.1) Par.?
bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma // (12.2) Par.?
tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma / (13.1) Par.?
sa sutrāmā svavāṁ indro asme ārāc cid dveṣaḥ sanutar yuyotu // (13.2) Par.?
ava tve indra pravato normir giro brahmāṇi niyuto dhavante / (14.1) Par.?
urū na rādhaḥ savanā purūṇy apo gā vajrin yuvase sam indūn // (14.2) Par.?
ka īṃ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet / (15.1) Par.?
ka
n.s.m.
īṃ
indecl.
stu,
3. sg., Pre. sub.
root
ka
n.s.m.
pṛ,
3. sg., Pre. sub.
ka
n.s.m.
yaj,
3. sg., Pre. sub.
yat
indecl.
ugra
ac.s.m.
id
indecl.
maghavan
n.s.m.
viśvahā
indecl.
∞ av.
3. sg., Pre. opt.
pādāv iva praharann anyam anyaṃ kṛṇoti pūrvam aparaṃ śacībhiḥ // (15.2) Par.?
pāda
ac.d.m.
iva
indecl.
prahṛ
Pre. ind., n.s.m.
anya
ac.s.m.
anya
ac.s.m.
kṛ
3. sg., Pre. ind.
root
pūrva
ac.s.m.
apara
ac.s.m.
śacī.
i.p.f.
śṛṇve vīra ugram ugraṃ damāyann anyam anyam atinenīyamānaḥ / (16.1) Par.?
edhamānadviᄆ ubhayasya rājā coṣkūyate viśa indro manuṣyān // (16.2) Par.?
parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhir eti / (17.1) Par.?
anānubhūtīr avadhūnvānaḥ pūrvīr indraḥ śaradas tartarīti // (17.2) Par.?
rūpaṃ rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya / (18.1) Par.?
indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśa // (18.2) Par.?
yujāno haritā rathe bhūri tvaṣṭeha rājati / (19.1) Par.?
ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu // (19.2) Par.?
agavyūti kṣetram āganma devā urvī satī bhūmir aṃhūraṇābhūt / (20.1) Par.?
bṛhaspate pra cikitsā gaviṣṭāv itthā sate jaritra indra panthām // (20.2) Par.?
dive dive sadṛśīr anyam ardhaṃ kṛṣṇā asedhad apa sadmano jāḥ / (21.1) Par.?
ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca // (21.2) Par.?
prastoka in nu rādhasas ta indra daśa kośayīr daśa vājino 'dāt / (22.1) Par.?
divodāsād atithigvasya rādhaḥ śāmbaraṃ vasu praty agrabhīṣma // (22.2) Par.?
daśāśvān daśa kośān daśa vastrādhibhojanā / (23.1) Par.?
daśo hiraṇyapiṇḍān divodāsād asāniṣam // (23.2) Par.?
daśa rathān praṣṭimataḥ śataṃ gā atharvabhyaḥ / (24.1) Par.?
aśvathaḥ pāyave 'dāt // (24.2) Par.?
mahi rādho viśvajanyaṃ dadhānān bharadvājān sārñjayo abhy ayaṣṭa // (25.1) Par.?
vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ / (26.1) Par.?
gobhiḥ saṃnaddho asi vīᄆayasvāsthātā te jayatu jetvāni // (26.2) Par.?
divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ / (27.1) Par.?
div
ab.s.m.
pṛthivī
ab.s.f.
pari
indecl.
ojas
n.s.n.
udbhṛ.
PPP, n.s.n.
root
vanaspati
ab.p.m.
pari
indecl.
ābhṛ
PPP, n.s.n.
root
sahas.
n.s.n.
apām ojmānam pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja // (27.2) Par.?
indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ / (28.1) Par.?
semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya // (28.2) Par.?
upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat / (29.1) Par.?
sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn // (29.2) Par.?
ā krandaya balam ojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ / (30.1) Par.?
apa protha dundubhe ducchunā ita indrasya muṣṭir asi vīᄆayasva // (30.2) Par.?
āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti / (31.1) Par.?
sam aśvaparṇāś caranti no naro 'smākam indra rathino jayantu // (31.2) Par.?
Duration=0.17825388908386 secs.