Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fever, jvara, takman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3533
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto jvaranidānaṃ vyākhyāsyāmaḥ // (1) Par.?
atha
indecl.
∞ atas
indecl.
vyākhyā
1. pl., Fut.
root
iti ha smāha bhagavānātreyaḥ // (2) Par.?
iti
indecl.
ha
indecl.
sma
indecl.
∞ ah
3. sg., Perf.
root
bhagavat
n.s.m.
∞ ātreya
n.s.m.
iha khalu heturnimittamāyatanaṃ kartā kāraṇaṃ pratyayaḥ samutthānaṃ nidānam ityanarthāntaram / (3.1) Par.?
tattrividham asātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti // (3.2) Par.?
disease:: subtypes
atastrividhā vyādhayaḥ prādurbhavanti āgneyāḥ saumyāḥ vāyavyāśca dvividhāścāpare rājasāḥ tāmasāśca // (4) Par.?
disease:: synonyms
tatra vyādhir āmayo gada ātaṅko yakṣmā jvaro vikāro roga ityanarthāntaram // (5) Par.?
diagnosis
tasyopalabdhir nidānapūrvarūpaliṅgopaśayasamprāptitaḥ // (6) Par.?
nidāna
tatra nidānaṃ kāraṇamityuktamagre // (7) Par.?
tatra
indecl.
nidāna
n.s.n.
kāraṇa
n.s.n.
∞ iti
indecl.
∞ vac
PPP, n.s.n.
root
∞ agra
l.s.n.
pūrvarūpa
pūrvarūpaṃ prāgutpatti lakṣaṇaṃ vyādheḥ // (8) Par.?
prāñc
comp.
∞ utpatti
n.s.n.
lakṣaṇa
n.s.n.
root
vyādhi
g.s.m.
liṅga
prādurbhūtalakṣaṇaṃ punarliṅgam / (9.1) Par.?
prādurbhū
PPP, comp.
∞ lakṣaṇa
n.s.n.
punar
indecl.
∞ liṅga
n.s.n.
root
tatra liṅgam ākṛtirlakṣaṇaṃ cihnaṃ saṃsthānaṃ vyañjanaṃ rūpam ityanarthāntaram // (9.2) Par.?
upaśaya
upaśayaḥ punarhetuvyādhiviparītānāṃ viparītārthakāriṇāṃ cauṣadhāhāravihārāṇām upayogaḥ sukhānubandhaḥ // (10) Par.?
origin
saṃprāptir jātir āgatir ityanarthāntaraṃ vyādheḥ // (11) Par.?
further divisions of saṃprāpti
sā saṃkhyāprādhānyavidhivikalpabalakālaviśeṣair bhidyate / (12.1) Par.?
saṃkhyā tāvadyathā aṣṭau jvarāḥ pañca gulmāḥ sapta kuṣṭhānyevamādiḥ / (12.2) Par.?
prādhānyaṃ punardoṣāṇāṃ taratamābhyām upalabhyate / (12.3) Par.?
tatra dvayos taraḥ triṣu tama iti / (12.4) Par.?
vidhirnāma dvividhā vyādhayo nijāgantubhedena trividhāstridoṣabhedena caturvidhāḥ sādhyāsādhyamṛdudāruṇabhedena / (12.5) Par.?
samavetānāṃ punar doṣāṇām aṃśāṃśabalavikalpo vikalpo'sminnarthe / (12.6) Par.?
balakālaviśeṣaḥ punar vyādhīnām ṛtvahorātrāhārakālavidhiviniyato bhavati // (12.7) Par.?
tasmād vyādhīn bhiṣaganupahatasattvabuddhir hetvādibhir bhāvair yathāvad anubudhyeta // (13) Par.?
ityarthasaṃgraho nidānasthānasyoddiṣṭo bhavati / (14.1) Par.?
taṃ vistareṇopadiśanto bhūyastaramato 'nuvyākhyāsyāmaḥ // (14.2) Par.?
tatra prathamata eva tāvadādyāṃl lobhābhidrohakopaprabhavān aṣṭau vyādhīnnidānapūrveṇa krameṇa vyākhyāsyāmaḥ tathā sūtrasaṃgrahamātraṃ cikitsāyāḥ / (15.1) Par.?
cikitsiteṣu cottarakālaṃ yathopacitavikārān anuvyākhyāsyāmaḥ // (15.2) Par.?
iha khalu jvara evādau vikārāṇāmupadiśyate tatprathamatvācchārīrāṇām // (16) Par.?
atha khalvaṣṭābhyaḥ kāraṇebhyo jvaraḥ saṃjāyate manuṣyāṇāṃ tadyathā vātāt pittāt kaphāt vātapittābhyāṃ vātakaphābhyāṃ pittakaphābhyāṃ vātapittakaphebhyaḥ āgantoraṣṭamāt kāraṇāt // (17) Par.?
tasya nidānapūrvarūpaliṅgopaśayaviśeṣān anuvyākhyāsyāmaḥ // (18) Par.?
rūkṣalaghuśītavamanavirecanāsthāpanaśirovirecanātiyogavyāyāmavegasaṃdhāraṇānaśanābhighātavyavāyodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsebhyo 'tisevitebhyo vāyuḥ prakopamāpadyate // (19) Par.?
sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati // (20) Par.?
tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti // (21) Par.?
uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanebhyo 'tisevitebhyastathā tīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhārebhyaśca pittaṃ prakopamāpadyate // (22) Par.?
tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati // (23) Par.?
tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati // (24.1) Par.?
snigdhagurumadhurapicchilaśītāmlalavaṇadivāsvapnaharṣāvyāyāmebhyo 'tisevitebhyaḥ śleṣmā prakopam āpadyate // (25) Par.?
sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati // (26) Par.?
tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti // (27) Par.?
viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti // (28) Par.?
tatra tathoktānāṃ jvaraliṅgānāṃ miśrībhāvaviśeṣadarśanād dvāṃdvikam anyatamaṃ jvaraṃ sānnipātikaṃ vā vidyāt // (29) Par.?
abhighātābhiṣaṅgābhicārābhiśāpebhya āganturhi vyathāpūrvo'ṣṭamo jvaro bhavati / (30.1) Par.?
sa kiṃcitkālam āgantuḥ kevalo bhūtvā paścāddoṣairanubadhyate / (30.2) Par.?
tatrābhighātajo vāyunā duṣṭaśoṇitādhiṣṭhānena abhiṣaṅgajaḥ punarvātapittābhyām abhicārābhiśāpajau tu saṃnipātenānubadhyete // (30.3) Par.?
sa saptavidhājjvarād viśiṣṭaliṅgopakramasamutthānatvād viśiṣṭo veditavyaḥ karmaṇā sādhāraṇena copacaryate / (31.1) Par.?
ityaṣṭavidhā jvaraprakṛtiruktā // (31.2) Par.?
jvarastveka eva saṃtāpalakṣaṇaḥ / (32.1) Par.?
tamevābhiprāyaviśeṣād dvividham ācakṣate nijāgantuviśeṣācca / (32.2) Par.?
tatra nijaṃ dvividhaṃ trividhaṃ caturvidhaṃ saptavidhaṃ cāhurbhiṣajo vātādivikalpāt // (32.3) Par.?
tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti // (33) Par.?
ityetānyekaikaśo jvaraliṅgāni vyākhyātāni bhavanti vistarasamāsābhyām // (34) Par.?
jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam / (35.1) Par.?
sa sarvarogādhipatiḥ nānātiryagyoniṣu ca bahuvidhaiḥ śabdairabhidhīyate / (35.2) Par.?
sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte // (35.3) Par.?
tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam // (36) Par.?
jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti // (37) Par.?
bhavanti cātra / (38.1) Par.?
yathā prajvalitaṃ veśma pariṣiñcanti vāriṇā / (38.2) Par.?
narāḥ śāntimabhipretya tathā jīrṇajvare ghṛtam // (38.3) Par.?
snehādvātaṃ śamayati śaityāt pittaṃ niyacchati / (39.1) Par.?
ghṛtaṃ tulyaguṇaṃ doṣaṃ saṃskārāttu jayet kapham // (39.2) Par.?
nānyaḥ snehastathā kaścit saṃskāramanuvartate / (40.1) Par.?
yathā sarpirataḥ sarpiḥ sarvasnehottamaṃ matam // (40.2) Par.?
gadyokto yaḥ punaḥ ślokairarthaḥ samanugīyate / (41.1) Par.?
tadvyaktivyavasāyārthaṃ dviruktaṃ tanna garhyate // (41.2) Par.?
tatra ślokāḥ / (42.1) Par.?
trividhaṃ nāmaparyāyair hetuṃ pañcavidhaṃ gadam / (42.2) Par.?
gadalakṣaṇaparyāyān vyādheḥ pañcavidhaṃ graham // (42.3) Par.?
jvaramaṣṭavidhaṃ tasya prakṛṣṭāsannakāraṇam / (43.1) Par.?
pūrvarūpaṃ ca rūpaṃ ca bheṣajaṃ saṃgraheṇa ca // (43.2) Par.?
vyājahāra jvarasyāgre nidāne vigatajvaraḥ / (44.1) Par.?
bhagavānagniveśāya praṇatāya punarvasuḥ // (44.2) Par.?
Duration=0.24377512931824 secs.