Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15661
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad vā anīśāno bhāram ādatte vi vai sa liśate // (1) Par.?
yad dvādaśa sāhnasyopasadaḥ syus tisro 'hīnasya yajñasya viloma kriyeta // (2) Par.?
tisra eva sāhnasyopasado dvādaśāhīnasya yajñasya savīryatvāya // (3) Par.?
atho saloma kriyate // (4) Par.?
vatsasyaika stanaḥ // (5) Par.?
bhāgī hi sa // (6) Par.?
athaikaṃ stanaṃ vratam upaity atha dvāv atha trīn atha caturaḥ // (7) Par.?
etad vai kṣurapavi nāma vrataṃ yena pra jātān bhrātṛvyān nudate prati janiṣyamāṇān // (8) Par.?
atho kanīyasaiva bhūya upaiti // (9) Par.?
caturo 'gre stanān vratam upaity atha trīn atha dvāv athaikam // (10) Par.?
etad vai sujaghanaṃ nāma vrataṃ tapasyaṃ suvargyam // (11) Par.?
atho praiva jāyate prajayā paśubhiḥ // (12) Par.?
yavāgū rājanyasya vratam // (13) Par.?
krūreva vai yavāgūḥ // (14) Par.?
krūra iva rājanyaḥ // (15) Par.?
vajrasya rūpaṃ samṛddhyai // (16) Par.?
āmikṣā vaiśyasya // (17) Par.?
pākayajñasya rūpaṃ puṣṭyai // (18) Par.?
payo brāhmaṇasya // (19) Par.?
tejo vai brāhmaṇaḥ // (20) Par.?
tejaḥ payaḥ // (21) Par.?
tejasaiva tejaḥ paya ātman dhatte // (22) Par.?
atho payasā vai garbhā vardhante // (23) Par.?
garbha iva khalu vā eṣa yad dīkṣitaḥ // (24) Par.?
yad asya payo vratam bhavati ātmānam eva tad vardhayati // (25) Par.?
trivrato vai manur āsīd dvivratā asurā ekavratā devāḥ // (26) Par.?
prātar madhyaṃdine sāyaṃ tan manor vratam āsīt // (27) Par.?
pākayajñasya rūpaṃ puṣṭyai // (28) Par.?
prātaś ca sāyaṃ cāsurāṇāṃ nirmadhyam // (29) Par.?
kṣudho rūpam // (30) Par.?
tatas te parābhavan // (31) Par.?
madhyaṃdine madhyarātre devānām // (32) Par.?
tatas te 'bhavan // (33) Par.?
suvargaṃ lokam āyan // (34) Par.?
yad asya madhyaṃdine madhyarātre vratam bhavati madhyato vā annena bhuñjate // (35) Par.?
madhyata eva tad ūrjaṃ dhatte bhrātṛvyābhibhūtyai // (36) Par.?
bhavaty ātmanā // (37) Par.?
parāsya bhrātṛvyo bhavati // (38) Par.?
garbho vā eṣa yad dīkṣitaḥ // (39) Par.?
yonir dīkṣitavimitam // (40) Par.?
yad dīkṣito dīkṣitavimitāt pravased yathā yoner garbha skandati tādṛg eva tat // (41) Par.?
na pravastavyam ātmano gopīthāya // (42) Par.?
eṣa vai vyāghraḥ kulagopo yad agniḥ // (43) Par.?
tasmād yad dīkṣitaḥ pravaset sa enam īśvaro 'nūtthāya hantoḥ // (44) Par.?
na pravastavyam ātmano guptyai // (45) Par.?
dakṣiṇataḥ śaye // (46) Par.?
etad vai yajamānasyāyatanam // (47) Par.?
sva evāyatane śaye // (48) Par.?
agnim abhyāvṛtya śaye // (49) Par.?
devatā eva yajñam abhyāvṛtya śaye // (50) Par.?
Duration=0.094640016555786 secs.