Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14661
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śamīgarbhād agniṃ manthati / (1.1) Par.?
eṣā vā agner yajñiyā tanūḥ / (1.2) Par.?
tām evāsmai janayati / (1.3) Par.?
aditiḥ putrakāmā / (1.4) Par.?
sādhyebhyo devebhyo brahmaudanam apacat / (1.5) Par.?
tasyā uccheṣaṇam adaduḥ / (1.6) Par.?
tat prāśnāt / (1.7) Par.?
sā reto 'dhatta / (1.8) Par.?
tasyai dhātā cāryamā cājāyetām / (1.9) Par.?
sā dvitīyam apacat // (1.10) Par.?
tasyā uccheṣaṇam adaduḥ / (2.1) Par.?
tat prāśnāt / (2.2) Par.?
sā reto 'dhatta / (2.3) Par.?
tasyai mitraś ca varuṇaś cājāyetām / (2.4) Par.?
sā tṛtīyam apacat / (2.5) Par.?
tasyā uccheṣaṇam adaduḥ / (2.6) Par.?
tat prāśnāt / (2.7) Par.?
sā reto 'dhatta / (2.8) Par.?
tasyā aṃśaś ca bhagaś cājāyetām / (2.9) Par.?
sā caturtham apacat // (2.10) Par.?
tasyā uccheṣaṇam adaduḥ / (3.1) Par.?
tat prāśnāt / (3.2) Par.?
sā reto 'dhatta / (3.3) Par.?
tasyā indraś ca vivasvāṃś cājāyetām / (3.4) Par.?
brahmaudanaṃ pacati / (3.5) Par.?
reta eva tad dadhāti / (3.6) Par.?
prāśnanti brāhmaṇā odanam / (3.7) Par.?
yad ājyam ucchiṣyate / (3.8) Par.?
tena samidho 'bhyajyādadhāti / (3.9) Par.?
uccheṣaṇād vā aditī reto 'dhatta // (3.10) Par.?
uccheṣaṇād eva tad reto dhatte / (4.1) Par.?
asthi vā etat / (4.2) Par.?
yat samidhaḥ / (4.3) Par.?
etad retaḥ / (4.4) Par.?
yad ājyam / (4.5) Par.?
yad ājyena samidho 'bhyajyādadhāti / (4.6) Par.?
asthy eva tad retasi dadhāti / (4.7) Par.?
tisra ādadhāti mithunatvāya / (4.8) Par.?
iyatīr bhavanti / (4.9) Par.?
prajāpatinā yajñamukhena saṃmitāḥ // (4.10) Par.?
iyatīr bhavanti / (5.1) Par.?
yajñaparuṣā saṃmitāḥ / (5.2) Par.?
iyatīr bhavanti / (5.3) Par.?
etāvad vai puruṣe vīryam / (5.4) Par.?
vīryasaṃmitāḥ / (5.5) Par.?
ārdrā bhavanti / (5.6) Par.?
ārdram iva hi retaḥ sicyate / (5.7) Par.?
citriyasyāśvatthasyādadhāti / (5.8) Par.?
citram eva bhavati / (5.9) Par.?
ghṛtavatībhir ādadhāti // (5.10) Par.?
etad vā agneḥ priyaṃ dhāma / (6.1) Par.?
yad ghṛtam / (6.2) Par.?
priyeṇaivainaṃ dhāmnā samardhayati / (6.3) Par.?
atho tejasā / (6.4) Par.?
gāyatrībhir brāhmaṇasyādadhyāt / (6.5) Par.?
gāyatracchandā vai brāhmaṇaḥ / (6.6) Par.?
svasya chandasaḥ pratyayanastvāya / (6.7) Par.?
triṣṭubbhī rājanyasya / (6.8) Par.?
triṣṭupchandā vai rājanyaḥ / (6.9) Par.?
svasya chandasaḥ pratyayanastvāya // (6.10) Par.?
jagatībhir vaiśyasya / (7.1) Par.?
jagatīchandā vai vaiśyaḥ / (7.2) Par.?
svasya chandasaḥ pratyayanastvāya / (7.3) Par.?
taṃ saṃvatsaraṃ gopāyet / (7.4) Par.?
saṃvatsaraṃ hi reto hitaṃ vardhate / (7.5) Par.?
yady enaṃ saṃvatsare nopanamet / (7.6) Par.?
samidhaḥ punar ādadhyāt / (7.7) Par.?
reta eva taddhitaṃ vardhamānam eti / (7.8) Par.?
na māṃsam aśnīyāt / (7.9) Par.?
na striyam upeyāt // (7.10) Par.?
yan māṃsam aśnīyāt / (8.1) Par.?
yat striyam upeyāt / (8.2) Par.?
nirvīryaḥ syāt / (8.3) Par.?
nainam agnir upanamet / (8.4) Par.?
śva ādhāsyamāno brahmaudanaṃ pacati / (8.5) Par.?
ādityā vā ita uttamāḥ suvargaṃ lokam āyan / (8.6) Par.?
te vā ito yantaṃ pratinudante / (8.7) Par.?
ete khalu vāvādityāḥ / (8.8) Par.?
yad brāhmaṇāḥ / (8.9) Par.?
tair eva saṃtvaṃ gacchati // (8.10) Par.?
nainaṃ pratinudante / (9.1) Par.?
brahmavādino vadanti / (9.2) Par.?
kvāsaḥ / (9.3) Par.?
agniḥ kāryaḥ / (9.4) Par.?
yo 'smai prajāṃ paśūn prajanayatīti / (9.5) Par.?
śalkais tāṃ rātrim agnim indhīta / (9.6) Par.?
tasminn upavyuṣam araṇī niṣṭapet / (9.7) Par.?
yatharṣabhāya vāśitā nyāvicchāyati / (9.8) Par.?
tādṛg eva tat / (9.9) Par.?
apodūhya bhasmāgniṃ manthati // (9.10) Par.?
saiva sāgneḥ saṃtatiḥ / (10.1) Par.?
taṃ mathitvā prāñcam uddharati / (10.2) Par.?
saṃvatsaram eva tad reto hitaṃ prajanayati / (10.3) Par.?
anāhitas tasyāgnir ity āhuḥ / (10.4) Par.?
yaḥ samidho 'nādhāyāgnim ādhatta iti / (10.5) Par.?
tāḥ saṃvatsare purastād ādadhyāt / (10.6) Par.?
saṃvatsarād evainam avarudhyādhatte / (10.7) Par.?
yadi saṃvatsare nādadhyāt / (10.8) Par.?
dvādaśyāṃ purastād ādadhyāt saṃvatsarapratimā vai dvādaśa rātrayaḥ / (10.9) Par.?
saṃvatsaram evāsyāhitā bhavanti / (10.10) Par.?
yadi dvādaśyāṃ nādadhyāt / (10.11) Par.?
tryahe purastād ādadhyāt / (10.12) Par.?
āhitā evāsya bhavanti // (10.13) Par.?
Duration=0.33154201507568 secs.