Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy, Magic, rites with a purpose, abhicāra, pregnancy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 475
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athānyat sampravakṣyāmi nārīṇāṃ garbhadhāraṇam / (1.1) Par.?
padmabījaṃ gavyapayasā saha yā narī pibati sā garbhavatī bhavati satyam eva ādityavāre nimantrayet candravāre bhakṣayet / (1.2) Par.?
pūrvadigbhāgasthitaṃ śarīṣamūlaṃ gavyaghṛtena saha ṛtusamaye bhakṣayet sā saṃvatsareṇa garbhavatī bhavati / (1.3) Par.?
anapatyā ca yā narī kapitthaṃ bhakṣayet sadā / (1.4) Par.?
abhimantrya tu mantreṇa sāpi putravatī bhavet // (1.5) Par.?
ekavṛkṣataṭe nārī snānaṃ kṛtvābhimantrayet / (2.1) Par.?
ādivandhyāpi deveśi bhaved garbhavatī hi sā // (2.2) Par.?
devaḥ śivo bhaved yatra nadīsaṅgam asaṃnidhau / (3.1) Par.?
tasyāṃ nadyāṃ diśi svāhā vandhyā putravatī bhavet // (3.2) Par.?
vidhir atrocyate kapilāgomayenātha bhūmiṃ saṃlipya yatnataḥ / (4.1) Par.?
snātvā vidhiprakāreṇa maṇḍalaṃ kārayet tataḥ // (4.2) Par.?
caturasraṃ catuṣkoṇaṃ tanmadhye vartulaṃ smṛtam / (5.1) Par.?
tanmadhye vilikhet paścād aṣṭapattraṃ sakarṇikam // (5.2) Par.?
madhye tu pūjayed devaṃ pattre śaktiṃ prapūjayet / (6.1) Par.?
nirvraṇamaṇḍalasyāgre kamalaṃ sthāpayed budhaḥ // (6.2) Par.?
śikhipattranakhavarṇena likhet / (7.1) Par.?
bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet / (7.2) Par.?
atha mantraḥ kṣaṃ kṣīṃ kṣūṃ kṣaiṃ kṣauṃ kṣaḥ / (7.3) Par.?
anena mantreṇa yā narī vidhānena niratavarjitā abrahmacāriṇī devī vandhyā pañcapativarjitā / (7.4) Par.?
aputrā labhate putrān durbhagā subhagā bhavet / (7.5) Par.?
anenaiva vidhānena kanyā prāpnoti satpatim // (7.6) Par.?
mantrauṣadhīprayogāś ca ye cānye cūrṇakīrṇakāḥ / (8.1) Par.?
navābhicāritāḥ kūrāḥ śuddhadehā bhavanti te // (8.2) Par.?
ye cānye vighnakartāraś caranti bhuvi rākṣasāḥ / (9.1) Par.?
te sarve pralayaṃ yānti satyaṃ devi mayoditam // (9.2) Par.?
sakṛd uccarite mantre mahāpuṇyaṃ prajāyate / (10.1) Par.?
brahmahatyādayo doṣāḥ kṣayaṃ yānti na saṃśayaḥ // (10.2) Par.?
atha prathamopāya ucyate nāgakesara 10 māṣakaṃ gavyaghṛtena sahartusnānadivase pibet / (11.1) Par.?
tadanantaraṃ bhartrā saha rātrau saṃyogaṃ kuryāt / (11.2) Par.?
sā avaśyam eva garbhavatī bhavati / (11.3) Par.?
atha dvitīyopāyaḥ śvetajīrakam 17 māṣamātrakaṃ rātrau mṛnmayapātre jalena saha nirāvaraṇasthāne samagrarātrau sthāpayet / (11.4) Par.?
agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati / (11.5) Par.?
atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati / (11.6) Par.?
iti tṛtīyopāyaḥ / (11.7) Par.?
uoṃ ghaṇṭākarṇāya svāhā imaṃ saptadhā japtvā grāme nagare vā praviśet tatra viśiṣṭaṃ bhojanaṃ prāpnoti / (11.8) Par.?
anyac ca bho alla me siddhā anenāṣṭottaraśataṃ japet / (11.9) Par.?
śirīṣamūlamṛdaḥ kṣetrasya catuṣkoṇeṣu mokṣayet tadā śaśakamūṣakavarāhacatuṣpādaprabhṛtīnāṃ mukhabandhanaṃ bhavati / (11.10) Par.?
adhunā sampravakṣyāmi mantrān me phaladāyakāḥ / (11.11) Par.?
ye sidhyati daśānyūnaṃ mantrasādhanamuktidāḥ // (11.12) Par.?
śatrumitrodāsīnasādhyasiddhasya lakṣaṇam / (12.1) Par.?
mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ / (12.2) Par.?
tṛtīyavargasya yadā bhavati tadā sādhyaḥ caturthavargākṣaro bhavati tadodāsīnaḥ pañcamavargākṣaro yadā bhavati tadā śatrur jñātavyaḥ / (12.3) Par.?
etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi / (12.4) Par.?
tato niyamapūrvakaṃ bhakṣayet / (12.5) Par.?
nirvyādhiyogeṣv amuṃ svamukhe niyojayet / (12.6) Par.?
vidhānam asyā bravīmīti devī / (12.7) Par.?
atha mantraḥ uoṃ namaḥ ṣaṇmukhāya śaktihastāya mayūravāhanāya auṣadhīkena dehi me bhava svāhā / (12.8) Par.?
anena mantreṇa caturdaśyāṃ śucir bhūtvā mayūraśikhām utpāṭayet tadā mahāprabhāvayuktā bhavati / (12.9) Par.?
gavyaghṛtena saha saṃgṛhyeta tadā indriyabalo bhavati / (12.10) Par.?
pañcamalena svarṇakāro bhavati / (12.11) Par.?
anyac ca śvetakaravīramūlaśvetagirikarṇikāmūlahevacanāṅbhīkṛtajātāñjalī pañcamalasamāyuktā khāne pāne pradātavyā maraṇāntaṃ vaśīkaraṇam // (12.12) Par.?
anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet / (13.1) Par.?
yasyai ekāpi dīyate sā vaśyā bhavati nānyathā / (13.2) Par.?
śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati / (13.3) Par.?
rocanayā kuṅkumena saha yadā tilakaṃ kriyate tadā sā strī pṛṣṭhalagnā bhramati / (13.4) Par.?
gurudārebhyaḥ tilako na darśayitavyaḥ / (13.5) Par.?
rājadvāre tathā nyāye vivāhe yuddhe jayāvahe trailokyamohanam etat / (13.6) Par.?
triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet / (13.7) Par.?
tadanantaraṃ madhunā saha peṣayet / (13.8) Par.?
bhojanaṃ ca yathāhāraṃ kurute nātra saṃśayaḥ / (13.9) Par.?
etac cūrṇaṃ surebhyo 'pi durlabham / (13.10) Par.?
rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ / (13.11) Par.?
etac cūrṇaṃ kapitthaphalena saha ṛtusamaye aputravatī bhakṣayati sā strī putram āpnoti / (13.12) Par.?
etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati / (13.13) Par.?
paścād ṛtusamayopari pañca dināni bhakṣayet tadā sā garbhadhāraṇakṣamā bhavati nātra saṃśayaḥ // (13.14) Par.?
Duration=0.15997409820557 secs.