Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3640
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kṣīṇabalīyaṃ vājīkaraṇacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
kalyasyodagravayaso vājīkaraṇasevinaḥ / (3.1) Par.?
sarveṣvṛtuṣvaharaharvyavāyo na nivāritaḥ // (3.2) Par.?
sthavirāṇāṃ riraṃsūnāṃ strīṇāṃ vāllabhyamicchatām / (4.1) Par.?
yoṣitprasaṅgāt kṣīṇānāṃ klībānāmalparetasām // (4.2) Par.?
vilāsināmarthavatāṃ rūpayauvanaśālinām / (5.1) Par.?
nṛṇāṃ ca bahubhāryāṇāṃ yogā vājīkarā hitāḥ // (5.2) Par.?
sevamāno yadaucityādvājīvātyarthavegavān / (6.1) Par.?
nārīstarpayate tena vājīkaraṇam ucyate // (6.2) Par.?
bhojanāni vicitrāṇi pānāni vividhāni ca / (7.1) Par.?
vācaḥ śrotrānugāminyastvacaḥ sparśasukhāstathā // (7.2) Par.?
yāminī sendutilakā kāminī navayauvanā / (8.1) Par.?
gītaṃ śrotramanohāri tāmbūlaṃ madirāḥ srajaḥ // (8.2) Par.?
gandhā manojñā rūpāṇi citrāṇyupavanāni ca / (9.1) Par.?
manasaścāpratīghāto vājīkurvanti mānavam / (9.2) Par.?
taistair bhāvair ahṛdyaistu riraṃsor manasi kṣate // (9.3) Par.?
dveṣyastrīsaṃprayogācca klaibyaṃ tanmānasaṃ smṛtam / (10.1) Par.?
kaṭukāmloṣṇalavaṇair atimātropasevitaiḥ // (10.2) Par.?
saumyadhātukṣayo dṛṣṭaḥ klaibyaṃ tadaparaṃ smṛtam / (11.1) Par.?
ativyavāyaśīlo yo na ca vājīkriyārataḥ // (11.2) Par.?
dhvajabhaṅgamavāpnoti tacchukrakṣayahetukam / (12.1) Par.?
mahatā meḍhrarogeṇa marmacchedena vā punaḥ // (12.2) Par.?
klaibyametaccaturthaṃ syānnṝṇāṃ puṃstvopaghātajam / (13.1) Par.?
janmaprabhṛti yaḥ klībaḥ klaibyaṃ tat sahajaṃ smṛtam // (13.2) Par.?
balinaḥ kṣubdhamanaso nirodhād brahmacaryataḥ / (14.1) Par.?
ṣaṣṭhaṃ klaibyaṃ mataṃ tattu kharaśukranimittajam // (14.2) Par.?
asādhyaṃ sahajaṃ klaibyaṃ marmacchedācca yadbhavet / (15.1) Par.?
sādhyānāmitareṣāṃ tu kāryo hetuviparyayaḥ // (15.2) Par.?
vidhirvājīkaro yastu taṃ pravakṣyāmyataḥ param / (16.1) Par.?
tilamāṣavidārīṇāṃ śālīnāṃ cūrṇam eva vā // (16.2) Par.?
pauṇḍrakekṣurasair ārdraṃ marditaṃ saindhavānvitam / (17.1) Par.?
varāhamedasā yuktāṃ ghṛtenotkārikāṃ pacet // (17.2) Par.?
tāṃ bhakṣayitvā puruṣo gacchettu pramadāśatam / (18.1) Par.?
bastāṇḍasiddhe payasi bhāvitānasakṛttilān // (18.2) Par.?
śiśumāravasāpakvāḥ śaṣkulyas tistailaiḥ kṛtāḥ / (19.1) Par.?
yaḥ khādet sa pumān gacchet strīṇāṃ śatamapūrvavat // (19.2) Par.?
pippalīlavaṇopete bastāṇḍe kṣīrasarpiṣi / (20.1) Par.?
sādhite bhakṣayedyastu sa gacchet pramadāśatam // (20.2) Par.?
pippalīmāṣaśālīnāṃ yavagodhūmayostathā / (21.1) Par.?
cūrṇabhāgaiḥ samaistaistu ghṛte pūpalikāṃ pacet // (21.2) Par.?
tāṃ bhakṣayitvā pītvā tu śarkarāmadhuraṃ payaḥ / (22.1) Par.?
naraścaṭakavadgaccheddaśavārānnirantaram // (22.2) Par.?
vidāryāḥ sukṛtaṃ cūrṇaṃ svarasenaiva bhāvitam / (23.1) Par.?
sarpirmadhuyutaṃ līḍhvā daśa strīradhigacchati // (23.2) Par.?
evamāmalakaṃ cūrṇaṃ svarasenaiva bhāvitam / (24.1) Par.?
śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pibet // (24.2) Par.?
etenāśītivarṣo 'pi yuveva parihṛṣyati / (25.1) Par.?
pippalīlavaṇopete bastāṇḍe ghṛtasādhite // (25.2) Par.?
śiśumārasya vā khādette tu vājīkare bhṛśam / (26.1) Par.?
kulīrakūrmanakrāṇāmaṇḍānyevaṃ tu bhakṣayet // (26.2) Par.?
mahiṣarṣabhabastānāṃ pibecchukrāṇi vā naraḥ / (27.1) Par.?
aśvatthaphalamūlatvakśuṅgāsiddhaṃ payo naraḥ // (27.2) Par.?
pītvā saśarkarākṣaudraṃ kuliṅga iva hṛṣyati / (28.1) Par.?
vidārimūlakalkaṃ tu śṛtena payasā naraḥ // (28.2) Par.?
uḍumbarasamaṃ pītvā vṛddho 'pi taruṇāyate / (29.1) Par.?
māṣāṇāṃ palamekaṃ tu saṃyuktaṃ kṣaudrasarpiṣā // (29.2) Par.?
avalihya payaḥ pītvā tena vājī bhavennaraḥ / (30.1) Par.?
kṣīrapakvāṃstu godhūmānātmaguptāphalaiḥ saha // (30.2) Par.?
śītān ghṛtayutān khādettataḥ paścāt payaḥ pibet / (31.1) Par.?
nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtam // (31.2) Par.?
pādābhyaṅgena kurute balaṃ bhūmiṃ tu na spṛśet / (32.1) Par.?
yāvat spṛśati no bhūmiṃ tāvadgacchennirantaram // (32.2) Par.?
svayaṃguptekṣurakayoḥ phalacūrṇaṃ saśarkaram / (33.1) Par.?
dhāroṣṇena naraḥ pītvā payasā na kṣayaṃ vrajet // (33.2) Par.?
uccaṭācūrṇaṃ peyamevaṃ balārthinā / (34.1) Par.?
svayaṃguptāphalair yuktaṃ māṣasūpaṃ pibennaraḥ // (34.2) Par.?
guptāphalaṃ gokṣurakācca bījaṃ tathoccaṭāṃ gopayasā vipācya / (35.1) Par.?
khajāhataṃ śarkarayā ca yuktaṃ pītvā naro hṛṣyati sarvarātram // (35.2) Par.?
māṣān vidārīm api soccaṭāṃ ca kṣīre gavāṃ kṣaudraghṛtopapannām / (36.1) Par.?
pītvā naraḥ śarkarayā suyuktāṃ kuliṅgavaddhṛṣyati sarvarātram // (36.2) Par.?
gṛṣṭīnāṃ vṛddhavatsānāṃ māṣaparṇabhṛtāṃ gavām / (37.1) Par.?
yat kṣīraṃ tat praśaṃsanti balakāmeṣu jantuṣu // (37.2) Par.?
kṣīramāṃsagaṇāḥ sarve kākolyādiśca pūjitaḥ / (38.1) Par.?
vājīkaraṇahetor hi tasmāt tattu prayojayet // (38.2) Par.?
ete vājīkarā yogāḥ prītyapatyabalapradāḥ / (39.1) Par.?
sevyā viśuddhopacitadehaiḥ kālādyapekṣayā // (39.2) Par.?
Duration=0.18822693824768 secs.