Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1365
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tām āryagaṇasampūrṇāṃ bharataḥ pragrahāṃ sabhām / (1.1) Par.?
dadarśa buddhisampannaḥ pūrṇacandrāṃ niśām iva // (1.2) Par.?
āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā / (2.1) Par.?
adṛśyata ghanāpāye pūrṇacandreva śarvarī // (2.2) Par.?
rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit / (3.1) Par.?
idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt // (3.2) Par.?
tāta rājā daśarathaḥ svargato dharmam ācaran / (4.1) Par.?
dhanadhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava // (4.2) Par.?
rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran / (5.1) Par.?
nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ // (5.2) Par.?
pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam / (6.1) Par.?
tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya // (6.2) Par.?
udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ / (7.1) Par.?
koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te // (7.2) Par.?
tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ / (8.1) Par.?
jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā // (8.2) Par.?
sa bāṣpakalayā vācā kalahaṃsasvaro yuvā / (9.1) Par.?
vilalāpa sabhāmadhye jagarhe ca purohitam // (9.2) Par.?
caritabrahmacaryasya vidyā snātasya dhīmataḥ / (10.1) Par.?
dharme prayatamānasya ko rājyaṃ madvidho haret // (10.2) Par.?
kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ / (11.1) Par.?
rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi // (11.2) Par.?
jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ / (12.1) Par.?
labdhum arhati kākutstho rājyaṃ daśaratho yathā // (12.2) Par.?
anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi / (13.1) Par.?
ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ // (13.2) Par.?
yaddhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye / (14.1) Par.?
ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ // (14.2) Par.?
rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ / (15.1) Par.?
trayāṇām api lokānāṃ rāghavo rājyam arhati // (15.2) Par.?
tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ / (16.1) Par.?
harṣān mumucur aśrūṇi rāme nihitacetasaḥ // (16.2) Par.?
yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt / (17.1) Par.?
vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā // (17.2) Par.?
sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt / (18.1) Par.?
samakṣam āryamiśrāṇāṃ sādhūnāṃ guṇavartinām // (18.2) Par.?
evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ / (19.1) Par.?
samīpastham uvācedaṃ sumantraṃ mantrakovidam // (19.2) Par.?
tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt / (20.1) Par.?
yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya // (20.2) Par.?
evam uktaḥ sumantras tu bharatena mahātmanā / (21.1) Par.?
prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat // (21.2) Par.?
tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca / (22.1) Par.?
śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane // (22.2) Par.?
tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhe gṛhe / (23.1) Par.?
yātrāgamanam ājñāya tvarayanti sma harṣitāḥ // (23.2) Par.?
te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ / (24.1) Par.?
saha yodhair balādhyakṣā balaṃ sarvam acodayan // (24.2) Par.?
sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau / (25.1) Par.?
rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt // (25.2) Par.?
bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ / (26.1) Par.?
rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ // (26.2) Par.?
sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ / (27.1) Par.?
guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā // (27.2) Par.?
tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān / (28.1) Par.?
ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya // (28.2) Par.?
sa sūtaputro bharatena samyag ājñāpitaḥ saṃparipūrṇakāmaḥ / (29.1) Par.?
śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca // (29.2) Par.?
tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ / (30.1) Par.?
ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān // (30.2) Par.?
Duration=0.11653184890747 secs.