Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2313
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭaka uvāca / (1.1) Par.?
yadā vasannandane kāmarūpe saṃvatsarāṇāmayutaṃ śatānām / (1.2) Par.?
kiṃkāraṇaṃ kārtayugapradhāna hitvā tadvai vasudhām anvapadyaḥ // (1.3) Par.?
yayātiruvāca / (2.1) Par.?
jñātiḥ suhṛtsvajano yo yatheha kṣīṇe vitte tyajyate mānavairhi / (2.2) Par.?
tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ // (2.3) Par.?
aṣṭaka uvāca / (3.1) Par.?
kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano'timātram / (3.2) Par.?
kiṃviśiṣṭāḥ kasya dhāmopayānti tadvai brūhi kṣetravittvaṃ mato me // (3.3) Par.?
yayātiruvāca / (4.1) Par.?
imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve / (4.2) Par.?
te kaṅkagomāyupalāśanārthaṃ kṣitau vivṛddhiṃ bahudhā prayānti // (4.3) Par.?
tasmād evaṃ varjanīyaṃ narendra duṣṭaṃ loke garhaṇīyaṃ ca karma / (5.1) Par.?
ākhyātaṃ te pārthiva sarvametadbhūyaścedānīṃ vada kiṃ te vadāmi // (5.2) Par.?
aṣṭaka uvāca / (6.1) Par.?
yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ / (6.2) Par.?
kathaṃ bhavanti kathamābhavanti tvatto bhaumaṃ narakamahaṃ śṛṇomi // (6.3) Par.?
yayātiruvāca / (7.1) Par.?
ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇādvyaktaṃ pṛthivyām anusaṃcaranti / (7.2) Par.?
imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgānanekān // (7.3) Par.?
ṣaṣṭiṃ sahasrāṇi patanti vyomni tathāśītiṃ caiva tu vatsarāṇām / (8.1) Par.?
tānvai nudante prapatantaḥ prayātānbhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ // (8.2) Par.?
aṣṭaka uvāca / (9.1) Par.?
yadetāṃste saṃpatatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ / (9.2) Par.?
kathaṃ bhavanti kathamābhavanti kathaṃbhūtā garbhabhūtā bhavanti // (9.3) Par.?
yayātiruvāca / (10.1) Par.?
asṛgretaḥ puṣparasānuyuktamanveti sadyaḥ puruṣeṇa sṛṣṭam / (10.2) Par.?
tava tarayā raja āpadyate ca sa garbhabhūtaḥ samupaiti tatra // (10.3) Par.?
vanaspatīn oṣadhīṃścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam / (11.1) Par.?
catuṣpadaṃ dvipadaṃ cāpi sarva evaṃbhūtā garbhabhūtā bhavanti // (11.2) Par.?
aṣṭaka uvāca / (12.1) Par.?
anyadvapurvidadhātīha garbha utāhosvitsvena kāmena yāti / (12.2) Par.?
āpadyamāno narayonimetāmācakṣva me saṃśayātpṛcchatastvam // (12.3) Par.?
śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām / (13.1) Par.?
etatsarvaṃ tāta ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ manyamānā hi sarve // (13.2) Par.?
yayātiruvāca / (14.1) Par.?
vāyuḥ samutkarṣati garbhayonimṛtau retaḥ puṣparasānuyuktam / (14.2) Par.?
sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham // (14.3) Par.?
sa jāyamāno'tha gṛhītamātraḥ saṃjñāmadhiṣṭhāya tato manuṣyaḥ / (15.1) Par.?
sa śrotrābhyāṃ vedayatīha śabdaṃ sa vai rūpaṃ paśyati cakṣuṣā ca // (15.2) Par.?
ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam / (16.1) Par.?
ityaṣṭakehopacitaṃ hi viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre // (16.2) Par.?
aṣṭaka uvāca / (17.1) Par.?
yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nikṛṣyate vā / (17.2) Par.?
abhāvabhūtaḥ sa vināśametya kenātmānaṃ cetayate purastāt // (17.3) Par.?
yayātiruvāca / (18.1) Par.?
hitvā so 'sūn suptavanniṣṭhitatvāt purodhāya sukṛtaṃ duṣkṛtaṃ ca / (18.2) Par.?
anyāṃ yoniṃ puṇyapāpānusārāṃ hitvā dehaṃ bhajate rājasiṃha // (18.3) Par.?
puṇyāṃ yoniṃ puṇyakṛto viśanti pāpāṃ yoniṃ pāpakṛto vrajanti / (19.1) Par.?
kīṭāḥ pataṃgāśca bhavanti pāpānna me vivakṣāsti mahānubhāva // (19.2) Par.?
catuṣpadā dvipadāḥ pakṣiṇaśca tathābhūtā garbhabhūtā bhavanti / (20.1) Par.?
ākhyātametannikhilaṃ hi sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha // (20.2) Par.?
aṣṭaka uvāca / (21.1) Par.?
kiṃ svitkṛtvā labhate tāta saṃjñāṃ martyaḥ śreṣṭhāṃ tapasā vidyayā vā / (21.2) Par.?
tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa // (21.3) Par.?
yayātiruvāca / (22.1) Par.?
tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā / (22.2) Par.?
svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām // (22.3) Par.?
sarvāṇi caitāni yathoditāni tapaḥpradhānānyabhimarṣakeṇa / (23.1) Par.?
naśyanti mānena tamo'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ // (23.2) Par.?
adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ parasya / (24.1) Par.?
tasyāntavantaḥ puruṣasya lokā na cāsya tadbrahmaphalaṃ dadāti // (24.2) Par.?
catvāri karmāṇi bhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni / (25.1) Par.?
mānāgnihotramuta mānamaunaṃ mānenādhītamuta mānayajñaḥ // (25.2) Par.?
na mānyamāno mudamādadīta na saṃtāpaṃ prāpnuyāccāvamānāt / (26.1) Par.?
santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante // (26.2) Par.?
iti dadyāditi yajedityadhīyīta me śrutam / (27.1) Par.?
ityetānyabhayānyāhus tāny avarjyāni nityaśaḥ // (27.2) Par.?
yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam / (28.1) Par.?
tanniḥśreyas tena saṃyogametya parāṃ śāntiṃ prāpnuyuḥ pretya ceha // (28.2) Par.?
Duration=0.11821413040161 secs.