Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8397
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
kāmadevatrayodaśyāṃ pūjyo damanakādibhiḥ / (1.2) Par.?
ratiprītisamāyukto hyaśoko maṇibhūṣitaḥ // (1.3) Par.?
caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ / (2.1) Par.?
yo 'bdamekaṃ na bhuñjīta muktibhāk śivapūjanāt // (2.2) Par.?
trirātropoṣito dadyātkārtikyāṃ bhavanaṃ śubham / (3.1) Par.?
sūryalokamavāpnoti dhāmavratamidaṃ śubham // (3.2) Par.?
amāvasyāṃ pitṝṇāṃ ca dattaṃ jalādi tad akṣayam / (4.1) Par.?
naktābhyāśī vāranāmnā yajanvārāṇi sarvabhāk // (4.2) Par.?
dvādaśarkṣāṇi viprarṣe pratimāsaṃ tu yāni vai / (5.1) Par.?
tannāmnānte 'tacyutaṃ teṣu samyak sampūjayennaraḥ // (5.2) Par.?
keśavaṃ mārgaśīrṣe tu ityādau kṛttikādike / (6.1) Par.?
ghṛtahomaścaturmāsaṃ kṛsaraṃ ca nivedayet // (6.2) Par.?
āṣāḍhādau pāyasaṃ tu viprāṃstenaiva bhojayet / (7.1) Par.?
pañcāvyajalasnānanaivedyairnaktamācaret // (7.2) Par.?
arvāgvisarjanāddravyaṃ naivedyaṃ sarvamucyate / (8.1) Par.?
visarjite jagannāthe nirmālyaṃ bhavati kṣaṇāt // (8.2) Par.?
pāñcarātravido mukhyā naivedyaṃ bhuñjate svayam / (9.1) Par.?
evaṃ saṃvatsarasyānte viśeṣeṇa prapūjayet // (9.2) Par.?
namonamaste 'cyuta saṃkṣayo 'stu pāpasya vṛddhiṃ samupaitu puṇyam / (10.1) Par.?
aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva // (10.2) Par.?
yathācyuta tvaṃ parataḥ parasmātsa brahmabhūtaḥ parataḥ parasmāt / (11.1) Par.?
tathācyutaṃ me kuru vāñchitaṃ sadā mayā kṛtaṃ pāpaharāprameya // (11.2) Par.?
acyutānanta govinda prasīda yadabhīpsitam / (12.1) Par.?
tadakṣayamameyātmankuruṣva puruṣottama // (12.2) Par.?
kuryādvai sapta varṣāṇi āyuḥ śrīsadgatīrnaraḥ / (13.1) Par.?
upoṣyaikādaśībdam aṣṭamīṃ ca caturdaśīm // (13.2) Par.?
saptamīṃ pūjayedviṣṇuṃ durgāṃ śambhuṃ raviṃ kramāt / (14.1) Par.?
teṣāṃ lokaṃ samāpnoti sarvakāmāṃśca nirmalaḥ // (14.2) Par.?
ekabhaktena naktena tathaivāyācitena ca / (15.1) Par.?
upavāsena śākādyaiḥ pūjayanta sarvadevatāḥ // (15.2) Par.?
sarvaḥ sarvāsu tithiṣu bhuktiṃ muktimavāpnuyāt / (16.1) Par.?
dhanado 'gniḥ pratipadi nāsatyo dastra arcitaḥ // (16.2) Par.?
śrīryamaśca dvitīyāyāṃ pañcamyā pārvatī śriyā / (17.1) Par.?
nāgāḥ ṣaṣṭhyāṃ kārtikeyaḥ saptamyāṃ bhāskaro 'rthadaḥ // (17.2) Par.?
durgāṣṭamyāṃ mātaraśca navamyāmatha takṣakaḥ / (18.1) Par.?
indro daśamyāṃ dhanada ekādaśyāṃ munīśvarāḥ // (18.2) Par.?
dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ / (19.1) Par.?
caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'pare // (19.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithivāranakṣatrādivratanirūpaṇaṃ nāma saptatriṃśaduttaraśatatamo 'dhyāyaḥ // (20.1) Par.?
Duration=0.12114286422729 secs.