Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, sautrāmaṇī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15607
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sautrāmaṇiṃ somavāminaḥ somābhivyajanasya rājasūyenābhiṣiṣicānasya bhūtikāmasya jyogāmayāvino 'nnādyakāmasya paśukāmasya bhrātṛvyavato 'bhiśasyamānasya vā // (1.1) Par.?
sīsena klībācchaṣpāni kṛṣṇena tasarapakṣmaṇā somavikrayiṇo vā krīṇāti // (2.1) Par.?
gārhapatya odanaṃ śrapayitvā lājān saṃsṛjyā tokmaṃ nagnahurlājā māsaram iti // (3.1) Par.?
svādvīṃ tvā svāduneti śaṣpaiḥ surāṃ saṃsṛjati // (4.1) Par.?
somo 'sya aśvibhyāṃ pacasveti kakubhyāṃ samavadadhāti // (5.1) Par.?
tisro rātrīḥ saṃhitā vasati // (6.1) Par.?
tisṝṇāṃ pāre paśubandhaḥ // (7.1) Par.?
praṇīte 'gnau dakṣiṇato 'gner dakṣiṇasmin vedyaṃse praṇayaty api vā paryagnikaraṇāntaṃ kṛtvā tad evolmukam upasamādadhyāt // (8.1) Par.?
tasya śeṣaṃ paśuśrapaṇaṃ hareyuḥ // (9.1) Par.?
sanneṣv ājyeṣu surām abhyudānayanti // (10.1) Par.?
brāhmaṇasya mūrdhan sādayitvā droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti // (11.1) Par.?
pratyaksoma iti somātipavitasya // (12.1) Par.?
agreṇa dakṣiṇāgniṃ sikatānāṃ kharaḥ // (13.1) Par.?
tasmin pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi // (14.1) Par.?
teṣu kuvid aṅgeti surāgrahān gṛhṇāty upayāmagṛhīto 'sy achidrāṃ tvāchidreṇety āśvinaṃ gṛhītvā kuvalasaktubhiḥ śrīṇāti // (15.1) Par.?
siṃhāv adhvaryur dhyāyati // (16.1) Par.?
sārasvataṃ dvitīyaṃ pratiprasthātā // (17.1) Par.?
karkandhusaktubhir vyāghralomaiś ca śrīṇāti // (18.1) Par.?
vyāghrau pratiprasthātā dhyāyati // (19.1) Par.?
indrāya sutrāmṇe tṛtīyaṃ yajamānaḥ // (20.1) Par.?
badarasaktubhiḥ śrīṇāti // (21.1) Par.?
vṛkau yajamāno dhyāyati // (22.1) Par.?
eṣa te yonir amuṣmai tvety āyatane yathāsthānaṃ sādayati // (23.1) Par.?
yūpaṃ saṃmīya paśūn upākaroty āśvinam ajaṃ sārasvatīṃ meṣīm aindraṃ vṛṣabhaṃ vṛṣṇiṃ vā // (24.1) Par.?
bārhaspatyaṃ caturthaṃ somātipavitasya // (25.1) Par.?
indrāya sutrāmṇa ekādaśakapālaḥ savitre 'ṣṭākapālo vāruṇo yavamayaś carur iti paśupuroḍāśān nirupya grahaiḥ pracarati // (26.1) Par.?
āśvinam adhvaryur ādatte sārasvataṃ pratiprasthātaindraṃ yajamānaḥ // (27.1) Par.?
aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānām anubrūhi / (28.1) Par.?
aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somān prasthitān preṣyeti saṃpreṣyati // (28.2) Par.?
vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti // (29.1) Par.?
suṣadām āsīdety ārohantam anumantrayate // (30.1) Par.?
niṣasāda dhṛtavrata iti rūḍhāya vyāghraviṣṭadivetiṃ cābhiṣicyamānaṃ sāma gāyaty aindryāṃ bṛhatyāṃ saṃśravase viśravase satyaśravase śravasa iti / (31.1) Par.?
nidhanam upayanti // (31.2) Par.?
sāma gāyati dvir vā svāhākaroti // (32.1) Par.?
devasya tvety abhiṣekam ādāya trayā devā iti yajamānam īkṣamāṇo juhoti // (33.1) Par.?
prathamās tvā dvitīyair ity abhiṣiñcati // (34.1) Par.?
bhūḥ svāhety āhavanīya āhutiṃ juhoti yathā rājasūye // (35.1) Par.?
śiro me śrīr iti yathārūpaṃ gātrāṇi saṃmṛśati // (36.1) Par.?
lomāni prayatir iti pūrṇāhutiṃ juhoti // (37.1) Par.?
jaṅghābhyāṃ padbhyām ity avarohati // (38.1) Par.?
dvātriṃśataṃ gā dadāti vaḍavāṃśca sakiśorān // (39.1) Par.?
yad devā devaheḍanam iti tisṛbhir avabhṛtham eṣyann āhutiṃ juhoti // (40.1) Par.?
dhāmno dhāmnaḥ / (41.1) Par.?
yad grāma iti mārjayate // (41.2) Par.?
pavitram asīty avabhṛthe snātvod vayaṃ tamasas parīty ādityam upasthāyāpo adyānvacāriṣam iti samidha āharanti // (42.1) Par.?
edho 'sy edhiṣīmahīti samidādhānaḥ // (43.1) Par.?
samāvṛtad iti pūrṇāhutiṃ juhoti // (44.1) Par.?
yadā pipeṣa mātaraṃ putraḥ pramudito dhayan / (45.1) Par.?
etat te agne anṛṇo bhavāmy ahatau pitarau mayā / (45.2) Par.?
surāvantam ity uttarasminn agnau payograhān juhvati // (45.3) Par.?
yas te rasa iti dakṣiṇasmin surāgrahān // (46.1) Par.?
samavanīyādhvaryuḥ pratiprasthātāgnīdhra ity āśvinaṃ bhakṣayanti brahmā hotā maitrāvaruṇa iti sārasvatam aindraṃ yajamānaḥ // (47.1) Par.?
yam aśvinā namucer iti payograhān bhakṣayanti // (48.1) Par.?
yad atra śiṣṭam iti surāgrahān samavanīya dakṣiṇasmād agner dakṣiṇā trīn aṅgārān udūhya sucaryābhijuhoti / (49.1) Par.?
pitṛbhyaḥ svadhāyibhyaḥ svadhā namaḥ / (49.2) Par.?
pitāmahebhyaḥ svadhāyibhyaḥ svadhā namaḥ / (49.3) Par.?
prapitāmahebhyaḥ svadhāyibhyaḥ svadhā nama iti // (49.4) Par.?
akṣan pitaraḥ / (50.1) Par.?
amīmadanta pitaraḥ / (50.2) Par.?
pitaraḥ śundhadhvam ity apo ninayati // (50.3) Par.?
tena dharmeṇa surāṃ vikṣārayati vālam antardhāyorṇāsūtraṃ vā tvaṃ soma pracikita iti dvādaśa punantu mā pitara iti dvādaśa catasro 'nyāsāṃtaśroṇyāsāṃ vyatyāsam ṛtvijaḥ sarve sravantīm anumantrayante // (51.1) Par.?
aindrasyāvadānaiḥ prathamaṃ pracarati jaghanyam āśvinasya // (52.1) Par.?
paśupuroḍāśaiḥ pracarya paśubhiḥ pracarati // (53.1) Par.?
purastāt sviṣṭakṛto rasaṃ juhoti dvātriṃśatā śṛṅgaśaphaiḥ sīsena tantram iti ṣoḍaśa dvayor dvigrāham ekaikaṃ vā juhoti // (54.1) Par.?
hutvā pātryāṃ saṃpātān avanayati // (55.1) Par.?
abhiroti saṃskṛtām anvahaṃ parīto ṣiñcatā sutam iti payasā pariṣiñcaty ekasyā dugdhena prathamāyāṃ vyuṣṭāyāṃ dvayor dvitīyasyām // (56.1) Par.?
adityai ghṛte carur aindraśca prathamaṃ vyudānayati // (57.1) Par.?
na mūrdhani sādayati // (58.1) Par.?
tena dharmeṇa surām atipāvya brahma kṣatram ity ūrṇāsūtreṇa payo 'tipāvayati // (59.1) Par.?
tathāvekṣate // (60.1) Par.?
dve dve vāyavye // (61.1) Par.?
teṣu kuvid aṅgeti payograhān gṛhṇāty upayāmagṛhīto 'sy acchidrāṃ tvāchidreṇeti yathādevatam // (62.1) Par.?
vrīhisaktubhir āśvinaṃ śrīṇāti yavasaktubhiḥ sārasvataṃ godhūmasaktubhir aindraṃ śyāmākasaktubhir upavākasaktubhir itarān // (63.1) Par.?
śyenapatreṇa parimārjanam // (64.1) Par.?
eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam // (65.1) Par.?
nānā hi vām iti surāgrahān gṛhṇāty upayāmagṛhīto 'sy āśvinaṃ teja iti prathamaṃ sārasvataṃ vīryam iti dvitīyam aindraṃ balam iti tṛtīyam // (66.1) Par.?
eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam // (67.1) Par.?
somo rājety anuvākena grahān upatiṣṭhate // (68.1) Par.?
te paśavo bārhaspatyavarjam // (69.1) Par.?
tvagrasthāśvino 'jaḥ // (70.1) Par.?
te paśupuroḍāśāḥ // (71.1) Par.?
te grahaiḥ pracaranti dvābhyāṃ dvābhyām ekaikaḥ // (72.1) Par.?
samānaḥ saṃpraiṣaḥ // (73.1) Par.?
āśvinasya sārasvatena yajati sārasvatīm aindrasyāśvinena // (74.1) Par.?
samavanīya hotādhvaryuḥ parikrītau yad atra śiṣṭam iti bhakṣayataḥ // (75.1) Par.?
yadi na bhakṣayatāṃ dve srutī iti valmīkavapāyām avanayed agnau vikṣārayeta brāhmaṇo vā prāśnīyād yajamāno vā svayaṃ bhakṣayet // (76.1) Par.?
ye bhakṣayanta iti tisṛbhis tisra āhutīr juhoti // (77.1) Par.?
kumbhīṃ śatātṛṇṇām adhy adhi dakṣiṇam agniṃ kṛtvā tasyāṃ surāṃ vikṣārayati hiraṇyam antardhāya // (78.1) Par.?
tvaṃ soma pracikita iti tāsāṃ tisṛbhis tisṛbhir ekaiko 'numantrayate purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata āgnīdhraḥ // (79.1) Par.?
pitaro mādayantāṃ vy aśema devahitaṃ yad āyur iti sarve sravantīm anumantrayante // (80.1) Par.?
aindrasyāvadānaiḥ prathamaṃ carati jaghanyam āśvinasya // (81.1) Par.?
paśubhiḥ pracarya paśupuroḍāśaiḥ pracarati // (82.1) Par.?
sahasviṣṭakṛdiḍaṃ paśūnāṃ paśupuroḍāśānāṃ ca // (83.1) Par.?
ṛṣabho dakṣiṇā sṛtvarī ca vaḍavā // (84.1) Par.?
saṃsthite māsaraiḥ śūlaiś cāvabhṛthaṃ yanti yathā varuṇapraghāseṣu // (85.1) Par.?
māsarāṇi puroḍāśasthāne // (86.1) Par.?
caruṇā pracarya hṛdayaśūlān upacaranti // (87.1) Par.?
Duration=0.2607250213623 secs.