Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16156
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
kathaṃ vai śrāddhadevatvam ādityasya vivasvataḥ / (1.2) Par.?
śrotum icchāmi viprāgrya śrāddhasya ca paraṃ vidhiṃ / (1.3) Par.?
pitṝṇām ādisargaṃ ca ka ete pitaraḥ smṛtāḥ // (1.4) Par.?
evaṃ ca śrutam asmābhiḥ kathyamānaṃ dvijātibhiḥ / (2.1) Par.?
svargasthāḥ pitaro 'nye sma devānām api devatāḥ / (2.2) Par.?
iti devavidaḥ prāhur etad icchāmi vedituṃ // (2.3) Par.?
yāvantaś ca gaṇāḥ proktā yac ca teṣāṃ paraṃ balam / (3.1) Par.?
yathā ca kṛtam asmābhiḥ śrāddhaṃ prīṇāti vai pitṝn // (3.2) Par.?
prītāś ca pitaro yena śreyasā yojayanti hi / (4.1) Par.?
etad vai śrotum icchāmi pitṝṇāṃ sargam uttamam // (4.2) Par.?
vaiśampāyana uvāca / (5.1) Par.?
hanta te kathayiṣyāmi pitṝṇāṃ sargam uttamam / (5.2) Par.?
mārkaṇḍeyena kathitaṃ bhīṣmāya paripṛcchate // (5.3) Par.?
apṛcchad dharmarājo hi śaratalpagataṃ purā / (6.1) Par.?
evam eva purā praśnaṃ yan māṃ tvaṃ paripṛcchasi // (6.2) Par.?
tat te 'nupūrvyā vakṣyāmi bhīṣmeṇodāhṛtaṃ yathā / (7.1) Par.?
gītaṃ sanatkumāreṇa mārkaṇḍeyāya pṛcchate // (7.2) Par.?
yudhiṣṭhira uvāca / (8.1) Par.?
puṣṭikāmena dharmajña kathaṃ puṣṭir avāpyate / (8.2) Par.?
etad ākhyātam icchāmi kiṃ kurvāṇo na śocati // (8.3) Par.?
bhīṣma uvāca / (9.1) Par.?
śrāddhaiḥ prīṇāti hi pitṝn sarvakāmaphalais tu yaḥ / (9.2) Par.?
tatparaḥ prayataḥ śrāddhī pretya ceha ca modate // (9.3) Par.?
pitaro dharmakāmasya prajākāmasya cābhibho / (10.1) Par.?
puṣṭikāmasya puṣṭiṃ ca prayacchanti yudhiṣṭhira // (10.2) Par.?
yudhiṣṭhira uvāca / (11.1) Par.?
vartante pitaraḥ svarge keṣāṃcin narake punaḥ / (11.2) Par.?
prāṇināṃ niyataṃ hy uktam karmajaṃ phalam ucyate // (11.3) Par.?
śrāddhāni caiva kurvanti phalakāmā na saṃśayaḥ / (12.1) Par.?
abhisaṃdhāya pitaraṃ pituś ca pitaraṃ tathā / (12.2) Par.?
pituḥ pitāmahaṃ caiva triṣu piṇḍeṣu nityadā // (12.3) Par.?
tāni śrāddhāni dattāni kathaṃ gacchanty atho pitṝn / (13.1) Par.?
kathaṃ ca śaktās te dātuṃ nirayasthāḥ phalaṃ punaḥ / (13.2) Par.?
ke vā te pitaro 'nye sma kān yajāmo vayaṃ punaḥ // (13.3) Par.?
devā api pitṝn svarge yajantīti ca naḥ śrutaṃ / (14.1) Par.?
etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute // (14.2) Par.?
sa bhavān kathayatv enāṃ kathām amitabuddhimān / (15.1) Par.?
yathā dattaṃ pitṝṇāṃ vai tāraṇāyeha kalpate // (15.2) Par.?
bhīṣma uvāca / (16.1) Par.?
atra te vartayiṣyāmi yathātattvam ariṃdama / (16.2) Par.?
pitrā mama purā gītaṃ lokāntaragatena vai // (16.3) Par.?
śrāddhakāle mama pitur mayā piṇḍaḥ samudyataḥ / (17.1) Par.?
taṃ pitā mama hastena bhittvā bhūmim ayācata // (17.2) Par.?
hastābharaṇapūrṇena keyūrabharitena ca / (18.1) Par.?
raktāṅgulitalenātha yathā dṛṣṭaḥ purā mayā // (18.2) Par.?
naiṣa kalpavidhir dṛṣṭa iti niścitya cāpy aham / (19.1) Par.?
kuśeṣv eva tadā piṇḍaṃ dattavān avicārayan // (19.2) Par.?
tataḥ pitā me suprīto vācā madhurayā tadā / (20.1) Par.?
uvāca bharataśreṣṭha prīyamāṇo mayānagha // (20.2) Par.?
tvayā dāyādavān asmi kṛtārtho 'mutra ceha ca / (21.1) Par.?
satputreṇa tvayā putra dharmajñena vipaścitā // (21.2) Par.?
mayā ca tava jijñāsā prayuktaiṣā dṛḍhavrata / (22.1) Par.?
vyavasthānaṃ ca dharmeṣu kartuṃ lokasya cānagha // (22.2) Par.?
pramāṇaṃ yaddhi kurute dharmācāreṣu pārthivaḥ / (23.1) Par.?
prajās tad anuvartante pramāṇācaritaṃ sadā // (23.2) Par.?
tvayā ca bharataśreṣṭha vedadharmāś ca śāśvatāḥ / (24.1) Par.?
kṛtāḥ pramāṇaṃ prītiś ca mama nirvartitātulā // (24.2) Par.?
tasmāt tavāhaṃ suprītaḥ prītyā varam anuttamam / (25.1) Par.?
dadāni tvaṃ pratīcchasva triṣu lokeṣu durlabham // (25.2) Par.?
na te prabhavitā mṛtyur yāvaj jīvitum icchasi / (26.1) Par.?
tvatto 'bhyanujñāṃ samprāpya mṛtyuḥ prabhavitā tava // (26.2) Par.?
kiṃ vā te prārthitaṃ bhūyo dadāni varam uttamam / (27.1) Par.?
tad brūhi bharataśreṣṭha yat te manasi vartate // (27.2) Par.?
ity uktavantaṃ tam aham abhivādya kṛtāñjaliḥ / (28.1) Par.?
abruvaṃ kṛtakṛtyo 'haṃ prasanne tvayi sattama // (28.2) Par.?
yadi tv anugrahaṃ bhūyas tvatto 'rhāmi mahādyute / (29.1) Par.?
praśnam icchāmy ahaṃ kiṃcid vyāhṛtaṃ bhavatā svayam // (29.2) Par.?
sa mām uvāca dharmātmā brūhi bhīṣma yad icchasi / (30.1) Par.?
chettāsmi saṃśayaṃ tāta yan māṃ pṛcchasi bhārata // (30.2) Par.?
apṛcchaṃ tam ahaṃ tāta tatrāntarhitam eva ca / (31.1) Par.?
gataṃ sukṛtināṃ lokaṃ jātakautūhalas tadā // (31.2) Par.?
śrūyante pitaro devā devānām api devatāḥ / (32.1) Par.?
te vātha pitaro 'nye vā kān yajāmo vayaṃ punaḥ // (32.2) Par.?
kathaṃ ca dattam asmābhiḥ śrāddhaṃ prīṇāti vai pitṝn / (33.1) Par.?
lokāntaragatāṃs tāta kiṃ nu śrāddhasya vai phalam // (33.2) Par.?
atra me saṃśayas tīvraḥ kautūhalam atīva ca / (34.1) Par.?
tad brūhi mama dharmajña sarvajño hy asi me mataḥ // (34.2) Par.?
śaṃtanuruvāca / (35.1) Par.?
saṃkṣepeṇaiva te vakṣye yan māṃ pṛcchasi bhārata / (35.2) Par.?
pitṝṇāṃ kāraṇaṃ śrāddhe phalaṃ dattasya cānagha / (35.3) Par.?
pitaraś ca yathodbhūtāḥ śṛṇu sarvaṃ samāhitaḥ // (35.4) Par.?
ādidevasutās tāta pitaro divi devatāḥ / (36.1) Par.?
tān yajanti sma lokā vai sadevanaradānavāḥ / (36.2) Par.?
sayakṣarakṣogandharvāḥ sakiṃnaramahoragāḥ // (36.3) Par.?
āpyāyitāś ca te śrāddhaiḥ punar āpyāyayanti vai / (37.1) Par.?
jagat sadevagandharvam iti brahmānuśāsanam // (37.2) Par.?
tān yajasva mahābhāgāñ śrāddhī śrāddhair atandritaḥ / (38.1) Par.?
te te śreyo vidhāsyanti sarvakāmaphalapradāḥ // (38.2) Par.?
tvayaivārādhyamānās te nāmagotrādikīrtanaiḥ / (39.1) Par.?
asmān āpyāyayiṣyanti svargasthān api bhārata // (39.2) Par.?
mārkaṇḍeyas tu te śeṣam etat sarvaṃ vadiṣyati / (40.1) Par.?
eṣa vai pitṛbhaktaś ca viditātmā ca bhārgavaḥ // (40.2) Par.?
upasthitaś ca śrāddhe 'dya mamaivānugrahāya vai / (41.1) Par.?
enaṃ pṛccha mahābhāgam ity uktvāntaradhīyata // (41.2) Par.?
Duration=0.21174597740173 secs.