Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16278
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
satvataḥ sattvasampannān kausalyā suṣuve sutān / (1.2) Par.?
bhajinaṃ bhajamānaṃ ca divyaṃ devāvṛdhaṃ nṛpam // (1.3) Par.?
andhakaṃ ca mahābāhuṃ vṛṣṇiṃ ca yadunandanam / (2.1) Par.?
teṣāṃ visargāś catvāro vistareṇeha tāñ śṛṇu // (2.2) Par.?
bhajamānasya sṛñjayyau bāhyakā copabāhyakā / (3.1) Par.?
āstāṃ bhārye tayos tasmāj jajñire bahavaḥ sutāḥ // (3.2) Par.?
nimiś ca kramaṇaś caiva viṣṇuḥ śūraḥ puraṃjayaḥ / (4.1) Par.?
ete bāhyakasṛñjayyāṃ bhajamānād vijajñire // (4.2) Par.?
ayutājit sahasrājic chatājic cātha dāsakaḥ / (5.1) Par.?
upabāhyakasṛñjayyāṃ bhajamānād vijajñire // (5.2) Par.?
yajvā devāvṛdho rājā cacāra vipulaṃ tapaḥ / (6.1) Par.?
putraḥ sarvaguṇopeto mama syād iti niścitaḥ // (6.2) Par.?
saṃyujyātmānam evaṃ sa parṇāśāyā jalaṃ spṛśan / (7.1) Par.?
sadopaspṛśatas tasya cakāra priyam āpagā // (7.2) Par.?
cintayābhiparītā sā jagāmaikaviniścayam / (8.1) Par.?
kalyāṇatvān narapates tasya sā nimnagottamā // (8.2) Par.?
nādhyagacchata tāṃ nārīṃ yasyām evaṃvidhaḥ sutaḥ / (9.1) Par.?
jāyet tasmāt svayaṃ hanta bhavāmy asya sahavratā // (9.2) Par.?
atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ / (10.1) Par.?
varayāmāsa nṛpatiṃ tām iyeṣa ca sa prabhuḥ // (10.2) Par.?
atha sā daśame māsi suṣuve saritāṃ varā / (11.1) Par.?
putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhān nṛpāt // (11.2) Par.?
anuvaṃśe purāṇajñā gāyantīti pariśrutam / (12.1) Par.?
guṇān devāvṛdhasyātha kīrtayanto mahātmanaḥ // (12.2) Par.?
yathaivāgre śrutaṃ dūrād apaśyāma tathāntikāt / (13.1) Par.?
babhruḥ śreṣṭho manuṣyāṇāṃ devair devāvṛdhaḥ samaḥ // (13.2) Par.?
ṣaṣṭiś ca ṣaṭ ca puruṣāḥ sahasrāṇi ca sapta ca / (14.1) Par.?
ete 'mṛtatvaṃ samprāptā babhror daivāvṛdhād iti // (14.2) Par.?
yajvā dānapatir dhīmān brahmaṇyaḥ sudṛḍhāyudhaḥ / (15.1) Par.?
tasyānvavāyaḥ sumahān bhojā ye mārtikāvatāḥ // (15.2) Par.?
andhakāt kāśyaduhitā caturo 'labhatātmajān / (16.1) Par.?
kukuraṃ bhajamānaṃ ca śamiṃ kambalabarhiṣam // (16.2) Par.?
kukurasya suto dhṛṣṇur dhṛṣṇos tu tanayas tathā / (17.1) Par.?
kapotaromā tasyātha taittiris tanayo 'bhavat / (17.2) Par.?
jajñe punar vasus tasmād abhijit tu punar vasoḥ // (17.3) Par.?
tasya vai putramithunaṃ babhūvābhijitaḥ kila / (18.1) Par.?
āhukaś cāhukī caiva khyātau khyātimatāṃ varau // (18.2) Par.?
imāś codāharanty atra gāthāḥ prati tam āhukam // (19.1) Par.?
śvetena parivāreṇa kiśorapratimo mahān / (20.1) Par.?
aśīticarmaṇā yukto nāhukaḥ prathamaṃ vrajet // (20.2) Par.?
nāputravān nāśatado nāsahasraśatāyudhaḥ / (21.1) Par.?
nāśuddhakarmā nāyajvā yo bhojam abhito vrajet // (21.2) Par.?
pūrvasyāṃ diśi nāgānāṃ bhojasyety anumodanam / (22.1) Par.?
rūpyakāñcanakakṣyāṇāṃ sahasrāṇi daśāpi ca // (22.2) Par.?
tāvanty eva sahasrāṇi uttarasyāṃ tathā diśi / (23.1) Par.?
ā bhūmipālān bhojān svān atiṣṭhan kiṃkiṇīkinaḥ // (23.2) Par.?
āhukīṃ cāpy avantibhyaḥ svasāraṃ dadur andhakāḥ // (24.1) Par.?
āhukasya tu kāśyāyāṃ dvau putrau saṃbabhūvatuḥ / (25.1) Par.?
devakaś cograsenaś ca devagarbhasamāv ubhau // (25.2) Par.?
devakasyābhavan putrāś catvāras tridaśopamāḥ / (26.1) Par.?
devavān upadevaś ca sudevo devarakṣitaḥ / (26.2) Par.?
kumāryaḥ sapta cāpyāsan vasudevāya tā dadau // (26.3) Par.?
devakī śāntidevā ca sudevā devarakṣitā / (27.1) Par.?
vṛkadevy upadevī ca sunāmnī caiva saptamī // (27.2) Par.?
navograsenasya sutās teṣāṃ kaṃsas tu pūrvajaḥ / (28.1) Par.?
nyagrodhaś ca sunāmā ca kaṅkuśaṅkusubhūmayaḥ / (28.2) Par.?
rāṣṭrapālo 'tha sutanur anādhṛṣṭiś ca puṣṭimān // (28.3) Par.?
eṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā / (29.1) Par.?
sutanū rāṣṭrapālī ca kaṅkā caiva varāṅganā // (29.2) Par.?
ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ // (30.1) Par.?
kukurāṇām imaṃ vaṃśaṃ dhārayann amitaujasām / (31.1) Par.?
ātmano vipulaṃ vaṃśaṃ prajāvān āpnute naraḥ // (31.2) Par.?
Duration=0.1897120475769 secs.