Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 19.1 trir apo hṛdayaṃgamāḥ pibet //
BaudhDhS, 1, 19, 18.1 dvādaśarātraṃ taptaṃ payaḥ pibet kūśmāṇḍair vā juhuyād iti /
BaudhDhS, 2, 1, 23.1 surādhāne tu yo bhāṇḍe apaḥ paryuṣitāḥ pibet /
BaudhDhS, 2, 1, 30.1 divā retaḥ siktvā trir apo hṛdayaṃgamāḥ pibed retasyābhiḥ //
BaudhDhS, 4, 5, 10.1 tryahaṃ tryahaṃ pibed uṣṇaṃ payaḥ sarpiḥ kuśodakam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 36.1 tasyai kharvasnisro rātrīrvrataṃ cared añjalinā vā pibed akharveṇa vā pātreṇa prajāyai gopīthāya iti brāhmaṇam //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 13.1 atha yasya jāyām ārtavaṃ vindet tryahaṃ kaṃse na pibet /
Gautamadharmasūtra
GautDhS, 1, 9, 10.1 nāñjalinā pibet //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 61.0 na pibet //
GobhGS, 4, 10, 15.0 yaśaso bhakṣo 'si mahaso bhakṣo 'si śrībhakṣo 'si śriyaṃ mayi dhehīti triḥ pibet //
Gopathabrāhmaṇa
GB, 2, 1, 16, 1.0 aindrāgnam usram anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
Khādiragṛhyasūtra
KhādGS, 4, 4, 18.0 triḥ pibed yaśaso mahasaḥ śriyā iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 6, 2.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
KāṭhGS, 6, 2.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
KāṭhGS, 6, 2.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣaḥ paraṃ tryaham //
Kāṭhakasaṃhitā
KS, 13, 5, 23.0 aindrāgnam etam anusṛṣṭam ālabheta yasya pitā pitāmahas somaṃ na pibed atha sa pipāset //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 2, 40.0 tasmād brāhmaṇaḥ surāṃ na pibet //
MS, 2, 5, 5, 17.0 aindrāgnam anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
MS, 2, 5, 9, 35.0 tasmād brāhmaṇo mṛnmayena na pibet //
Pañcaviṃśabrāhmaṇa
PB, 5, 3, 11.0 tasmād brāhmaṇo vāraṇena na pibed vaiśvānaraṃ necchamayā iti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 5.2 ā mā viśantv indavo na mām indrātiricyata ity etena pibet /
SVidhB, 3, 1, 6.2 āyāhi suṣumā hi ta ity etena pibet /
Taittirīyasaṃhitā
TS, 2, 1, 5, 5.7 aindrāgnam punarutsṛṣṭam ālabheta ya ā tṛtīyāt puruṣāt somaṃ na pibet /
Taittirīyāraṇyaka
TĀ, 5, 8, 13.3 na mṛnmayena pibet /
TĀ, 5, 8, 13.4 nāsya rāma ucchiṣṭaṃ pibet /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 9, 3.0 akharveṇāñjalināyasena vā pibet //
Vaitānasūtra
VaitS, 3, 1, 1.1 somena yakṣyamāṇa aindrāgnam usram ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
Vasiṣṭhadharmasūtra
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 6, 35.1 na cāpo 'ñjalinā pibet //
VasDhS, 20, 21.1 madyabhāṇḍe sthitā āpo yadi kaścid dvijaḥ pibet padmodumbarabilvapalāśānām udakaṃ pītvā trirātreṇaiva śudhyati //
VasDhS, 20, 22.1 abhyāse tu surāyā agnivarṇāṃ tāṃ dvijaḥ piben maraṇāt pūto bhavatīti //
VasDhS, 21, 15.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
VasDhS, 21, 21.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
VasDhS, 21, 21.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
VasDhS, 27, 11.1 akṣāralavaṇāṃ rūkṣāṃ pibedbrāhmīṃ suvarcalām /
VasDhS, 27, 12.2 kvāthayitvā pibed āpas trirātreṇaiva śudhyati //
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 5.1 yady aśvo na pibet taṃ brūyāt /
Āpastambadharmasūtra
ĀpDhS, 1, 25, 3.1 surāpo 'gnisparśāṃ surāṃ pibet //
Āpastambaśrautasūtra
ĀpŚS, 19, 3, 6.1 ahaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti vā svayaṃ pibet //
ĀpŚS, 20, 17, 2.1 yady upapāyyamāno na pibed agniḥ paśur āsīd ity upapāyayet //
Ṛgveda
ṚV, 8, 76, 9.1 pibed indra marutsakhā sutaṃ somaṃ diviṣṭiṣu /
Ṛgvidhāna
ṚgVidh, 1, 8, 1.2 pratitryahaṃ pibed uṣṇānt sakṛt snāyī samāhitaḥ //
ṚgVidh, 1, 8, 2.1 niyatas tu pibed apaḥ prājāpatyavidhiḥ smṛtaḥ /
Carakasaṃhitā
Ca, Sū., 5, 25.1 snehāktām agnisaṃpluṣṭāṃ pibet prāyogikīṃ sukhām /
Ca, Sū., 5, 37.1 prayoge snaihike tvekaṃ vairecyaṃ tricatuḥ pibet /
Ca, Sū., 5, 41.2 na viriktaḥ pibeddhūmaṃ na kṛte bastikarmaṇi //
Ca, Sū., 5, 46.2 dhūmayogyaḥ pibeddoṣe śiroghrāṇākṣisaṃśraye //
Ca, Sū., 5, 49.1 pibecchidraṃ pidhāyaikaṃ nāsayā dhūmamātmavān /
Ca, Sū., 6, 26.1 bhakṣayennirgadaṃ sīdhuṃ pibenmādhvīkameva vā /
Ca, Sū., 6, 39.1 pibet kṣaudrānvitaṃ cālpaṃ mādhvīkāriṣṭamambu vā /
Ca, Sū., 13, 18.2 tailaṃ prāvṛṣi nātyuṣṇaśīte snehaṃ pibennaraḥ //
Ca, Sū., 13, 19.1 vātapittādhiko rātrāvuṣṇe cāpi pibennaraḥ /
Ca, Sū., 13, 19.2 śleṣmādhiko divā śīte pibeccāmalabhāskare //
Ca, Sū., 13, 61.1 pibet saṃśamanaṃ snehamannakāle prakāṅkṣitaḥ /
Ca, Sū., 13, 61.2 śuddhyarthaṃ punarāhāre naiśe jīrṇe pibennaraḥ //
Ca, Sū., 13, 80.1 snehāt praskandanaṃ jantustrirātroparataḥ pibet /
Ca, Sū., 13, 81.1 ekāhoparatastadvadbhuktvā pracchardanaṃ pibet /
Ca, Sū., 13, 86.2 pibedrūkṣo bhṛtairmāṃsairjīrṇe 'śnīyācca bhojanam //
Ca, Sū., 15, 19.2 pibet kāmam asaṃbhṛtya saṃbhārānapi durlabhān //
Ca, Sū., 16, 19.2 tasmāt saṃśodhanaṃ kāle yuktiyuktaṃ pibennaraḥ //
Ca, Sū., 23, 10.2 mustaṃ samadanaṃ nimbaṃ jalenotkvathitaṃ pibet //
Ca, Sū., 23, 21.2 saktūnāṃ ṣoḍaśaguṇo bhāgaḥ saṃtarpaṇaṃ pibet //
Ca, Sū., 23, 36.2 pibenmārutaviṇmūtrakaphapittānulomanam //
Ca, Sū., 23, 37.2 tarpaṇaṃ mūtrakṛcchraghnamudāvartaharaṃ pibet //
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Indr., 5, 9.1 pretaiḥ saha pibenmadyaṃ svapne yaḥ kṛṣyate śunā /
Ca, Indr., 5, 17.1 snehaṃ bahuvidhaṃ svapne caṇḍālaiḥ saha yaḥ pibet /
Ca, Cik., 1, 26.1 pibeduṣṇāmbunā jantuḥ snehasvedopapāditaḥ /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 13.2 pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣāntar mukham abhyajya /
Ca, Cik., 3, 180.1 pibejjvarī jvaraharāṃ kṣudvānalpāgnirāditaḥ /
Ca, Cik., 3, 181.1 sṛṣṭaviṭ paittiko vātha śītāṃ madhuyutāṃ pibet /
Ca, Cik., 3, 182.1 śvadaṃṣṭrākaṇṭakāribhyāṃ siddhāṃ jvaraharāṃ pibet /
Ca, Cik., 3, 182.2 jvarātisārī peyāṃ vā pibet sāmlāṃ śṛtāṃ naraḥ //
Ca, Cik., 3, 184.1 kāsī śvāsī ca hikkī ca yavāgūṃ jvaritaḥ pibet /
Ca, Cik., 3, 185.1 sarpiṣmatīṃ pibet peyāṃ jvarī doṣānulomanīm /
Ca, Cik., 3, 185.2 koṣṭhe vibaddhe saruji pibet peyāṃ śṛtāṃ jvarī //
Ca, Cik., 3, 186.2 pibet sabilvāṃ peyāṃ vā jvare saparikartike //
Ca, Cik., 3, 187.2 asvedanidrastṛṣṇārtaḥ pibet peyāṃ saśarkarām //
Ca, Cik., 3, 197.2 pākyaṃ śītakaṣāyaṃ vā mustaparpaṭakaṃ pibet //
Ca, Cik., 3, 198.1 sanāgaraṃ parpaṭakaṃ pibedvā sadurālabham /
Ca, Cik., 3, 199.1 pāṭhāmuśīraṃ sodīcyaṃ pibedvā jvaraśāntaye /
Ca, Cik., 3, 205.2 pākyaṃ śītakaṣāyaṃ vā pibejjvaraharaṃ naraḥ //
Ca, Cik., 3, 208.1 vibaddhadoṣo jvaritaḥ kaṣāyaṃ saguḍaṃ pibet /
Ca, Cik., 3, 230.1 mṛdvīkāmalakānāṃ vā rasaṃ praskandanaṃ pibet /
Ca, Cik., 3, 231.2 pibedvā kṣaudramāvāpya saghṛtaṃ triphalārasam //
Ca, Cik., 3, 232.2 trivṛtāṃ trāyamāṇāṃ vā payasā jvaritaḥ pibet //
Ca, Cik., 3, 298.2 pibedvā ṣaṭpalaṃ sarpirabhayāṃ vā prayojayet //
Ca, Cik., 3, 300.1 pibejjvarāgame yuktyā snehasvedopapāditaḥ /
Ca, Cik., 3, 302.2 payasā vṛṣadaṃśasya śakṛdvā tadahaḥ pibet //
Ca, Cik., 4, 66.2 vinīya lodhraṃ kṣaudraṃ ca raktapittaharaṃ pibet //
Ca, Cik., 4, 67.2 nāgapuṣpaṃ ca lodhraṃ ca tenaiva vidhinā pibet //
Ca, Cik., 4, 87.2 kaṣāyayogairathavā vipakvametaiḥ pibet sarpiratisrave ca //
Ca, Cik., 5, 53.1 kaphagulmī pibet kāle sakṣārakaṭukaṃ ghṛtam /
Ca, Cik., 5, 67.3 ṣaṭpalaṃ vā pibet sarpiryaduktaṃ rājayakṣmaṇi //
Ca, Cik., 5, 91.2 tilasyaikaṃ guḍapalaṃ kṣīreṇoṣṇena nā pibet //
Ca, Cik., 5, 92.2 pibederaṇḍajaṃ tailaṃ vāruṇīmaṇḍamiśritam //
Ca, Cik., 5, 93.1 tadeva tailaṃ payasā vātagulmī pibennaraḥ /
Ca, Cik., 5, 94.2 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca nā pibet //
Ca, Cik., 5, 97.3 pibettasya prayogeṇa vātagulmāt pramucyate //
Ca, Cik., 5, 117.1 pibet saṃmūrchitaṃ tena gulmaḥ śāmyati paittikaḥ /
Ca, Cik., 5, 122.3 pathyāpādaṃ pibetsarpistatsiddhaṃ pittagulmanut //
Ca, Cik., 5, 128.3 aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamaṃ pibet //
Ca, Cik., 5, 129.1 pibedupari tasyoṣṇaṃ kṣīrameva yathābalam /
Ca, Cik., 5, 130.1 drākṣābhayārasaṃ gulme paittike saguḍaṃ pibet /
Ca, Cik., 5, 167.2 kaphagulmī pibetkāle jīrṇaṃ mādhvīkameva vā //
Ca, Cik., 5, 168.2 pibet saṃdīpanaṃ vātakaphamūtrānulomanam //
Ca, Cik., 1, 3, 43.2 tam ahorātrikaṃ lepaṃ pibet kṣaudrodakāplutam //
Ca, Cik., 2, 2, 26.1 pibenmātrāṃ rasālāyāstaṃ bhuktvā ṣaṣṭikaudanam /
Mahābhārata
MBh, 1, 93, 19.1 asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame /
MBh, 1, 119, 38.21 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 119, 43.86 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 2, 68, 21.2 yadi vakṣasi bhittvā te na pibecchoṇitaṃ raṇe //
MBh, 5, 34, 41.2 akāle mantrabhedācca yena mādyenna tat pibet //
MBh, 8, 31, 58.3 ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam //
MBh, 12, 36, 13.1 surāpānaṃ sakṛt pītvā yo 'gnivarṇāṃ pibed dvijaḥ /
MBh, 12, 36, 16.2 punar na ca pibed rājan saṃskṛtaḥ śudhyate naraḥ //
MBh, 12, 37, 20.2 mānuṣīṇāṃ mṛgīṇāṃ ca na pibed brāhmaṇaḥ payaḥ //
MBh, 12, 60, 24.2 ṣaṇṇām ekāṃ pibed dhenuṃ śatācca mithunaṃ haret //
MBh, 12, 89, 5.1 jalaukāvat pibed rāṣṭraṃ mṛdunaiva narādhipa /
MBh, 12, 159, 30.1 strīratnaṃ duṣkulāccāpi viṣād apyamṛtaṃ pibet /
MBh, 12, 159, 71.2 apastryahaṃ pibed uṣṇāstryaham uṣṇaṃ payaḥ pibet /
MBh, 12, 159, 71.2 apastryahaṃ pibed uṣṇāstryaham uṣṇaṃ payaḥ pibet /
MBh, 12, 234, 21.1 nābhuktavati cāśnīyād apītavati no pibet /
MBh, 13, 27, 38.2 pibed yaścāpi gaṅgāmbhaḥ samau syātāṃ na vā samau //
MBh, 13, 80, 36.1 tryaham uṣṇaṃ pibenmūtraṃ tryaham uṣṇaṃ pibet payaḥ /
MBh, 13, 80, 36.1 tryaham uṣṇaṃ pibenmūtraṃ tryaham uṣṇaṃ pibet payaḥ /
MBh, 13, 80, 36.2 gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet /
MBh, 13, 108, 19.2 bhrātur bhāryā ca tadvat syād yasyā bālye stanaṃ pibet //
MBh, 13, 109, 34.1 yastu prātastathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 109, 48.1 saṃvatsaram ihaikaṃ tu māsi māsi pibet payaḥ /
MBh, 13, 110, 6.1 yastu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet /
Manusmṛti
ManuS, 4, 63.1 na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet /
ManuS, 6, 46.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
ManuS, 11, 90.1 surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet /
ManuS, 11, 91.1 gomūtram agnivarṇaṃ vā pibed udakam eva vā /
ManuS, 11, 93.2 tasmād brāhmaṇarājanyau vaiśyaś ca na surāṃ pibet //
ManuS, 11, 109.1 upapātakasaṃyukto goghno māsaṃ yavān pibet /
ManuS, 11, 111.1 divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet /
ManuS, 11, 133.1 payaḥ pibet trirātraṃ vā yojanaṃ vādhvano vrajet /
ManuS, 11, 148.2 pañcarātraṃ pibet pītvā śaṅkhapuṣpīśṛtaṃ payaḥ //
ManuS, 11, 149.2 śūdrocchiṣṭāś ca pītvāpaḥ kuśavāri pibet tryaham //
ManuS, 11, 153.2 jagdhvā māṃsam abhakṣyaṃ ca saptarātraṃ yavān pibet //
ManuS, 11, 160.2 keśakīṭāvapannaṃ ca pibed brahmasuvarcalām //
ManuS, 11, 215.2 pratitryahaṃ pibed uṣṇān sakṛtsnāyī samāhitaḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 19.2 tata ādāyahastena prāṅmukhaḥ salilaṃ pibet //
Vṛddhayamasmṛti, 1, 22.1 vedatrayaṃ samuccāryam āṣamātrajalaṃ pibet /
Vṛddhayamasmṛti, 1, 23.1 vyāhṛtībhiś caturvāraṃ triḥ pibet praṇavena vā /
Vṛddhayamasmṛti, 1, 23.2 sāvitryā va pibed ambū triḥ pibed vāpy āmantrakam //
Vṛddhayamasmṛti, 1, 23.2 sāvitryā va pibed ambū triḥ pibed vāpy āmantrakam //
Vṛddhayamasmṛti, 1, 24.2 pibe ca brahmatīrthe na divā vīkṣya jalaṃ pibet //
Vṛddhayamasmṛti, 1, 25.1 pibed vipro jale hyasthe karmasthe bāhujaḥ punaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 22.1 saumanasyakṛto hṛdyān vayasyaiḥ sahitaḥ pibet /
AHS, Sū., 3, 30.2 pibed rasaṃ nātighanaṃ rasālāṃ rāgakhāṇḍavau //
AHS, Sū., 3, 32.2 śaśāṅkakiraṇān bhakṣyān rajanyāṃ bhakṣayan pibet //
AHS, Sū., 5, 4.2 aindram ambu supātrastham avipannaṃ sadā pibet //
AHS, Sū., 5, 6.1 na pibet paṅkaśaivālatṛṇaparṇāvilāstṛtam /
AHS, Sū., 5, 14.2 ṛte śarannidāghābhyāṃ pibet svastho 'pi cālpaśaḥ //
AHS, Sū., 8, 18.1 tīvrārtir api nājīrṇī pibec chūlaghnam auṣadham /
AHS, Sū., 18, 36.2 utthāne 'lpe dine tasmin bhuktvānyedyuḥ punaḥ pibet //
AHS, Sū., 18, 37.1 adṛḍhasnehakoṣṭhas tu pibed ūrdhvaṃ daśāhataḥ /
AHS, Sū., 18, 50.1 aparijñātakoṣṭhaś ca piben mṛdv alpam auṣadham /
AHS, Sū., 21, 1.2 ucchedāya ca jātānāṃ pibed dhūmaṃ sadātmavān //
AHS, Sū., 21, 6.1 hāsasya dantakāṣṭhasya dhūmam ante piben mṛdum /
AHS, Sū., 21, 10.1 pidhāya chidram ekaikaṃ dhūmaṃ nāsikayā pibet /
AHS, Sū., 21, 10.2 prāk piben nāsayotkliṣṭe doṣe ghrāṇaśirogate //
AHS, Sū., 21, 12.2 ahnaḥ pibet sakṛt snigdhaṃ dvir madhyaṃ śodhanaṃ param //
AHS, Sū., 24, 9.2 pibecca dhūmaṃ nekṣeta vyoma rūpaṃ ca bhāsvaram //
AHS, Sū., 27, 49.2 vicūrṇayed vraṇamukhaṃ padmakādihimaṃ pibet //
AHS, Śār., 1, 15.2 pibed granthyārtave pāṭhāvyoṣavṛkṣakajaṃ jalam //
AHS, Śār., 1, 39.1 kṛtvāgnivarṇaṃ nirvāpya kṣīre tasyāñjaliṃ pibet /
AHS, Śār., 1, 40.1 pibet puṣye jale piṣṭān ekadvitrisamastaśaḥ /
AHS, Śār., 1, 94.1 sūtikā kṣudvatī tailād ghṛtād vā mahatīṃ pibet /
AHS, Śār., 1, 97.1 jīrṇe snātā pibet peyāṃ pūrvoktauṣadhasādhitām /
AHS, Śār., 2, 4.2 pibet kāntābjaśālūkabālodumbaravat payaḥ //
AHS, Śār., 2, 9.2 garbhe nipatite tīkṣṇaṃ madyaṃ sāmarthyataḥ pibet //
AHS, Śār., 2, 10.2 laghunā pañcamūlena rūkṣāṃ peyāṃ tataḥ pibet //
AHS, Śār., 2, 19.2 bālabilvaṃ tilān māṣān saktūṃśca payasā pibet //
AHS, Śār., 2, 43.1 trirātram evaṃ saptāhaṃ sneham eva tataḥ pibet /
AHS, Śār., 2, 43.2 sāyaṃ pibed ariṣṭaṃ ca tathā sukṛtam āsavam //
AHS, Śār., 6, 44.2 padmaṃ sa naśyet kuṣṭhena caṇḍālaiḥ saha yaḥ pibet //
AHS, Nidānasthāna, 6, 20.2 sarvaje sarvaliṅgatvaṃ muktvā madyaṃ pibet tu yaḥ //
AHS, Cikitsitasthāna, 1, 7.1 uṣṇāmbhasā samadhunā pibet salavaṇena vā /
AHS, Cikitsitasthāna, 1, 11.1 tṛṣṇag alpālpam uṣṇāmbu pibed vātakaphajvare /
AHS, Cikitsitasthāna, 1, 18.2 na pibed auṣadhaṃ taddhi bhūya evāmam āvahet //
AHS, Cikitsitasthāna, 1, 27.1 sasaindhavāṃ tathāmlārthī tāṃ pibet sahadāḍimām /
AHS, Cikitsitasthāna, 1, 32.1 koṣṭhe vibaddhe saruji pibet tu parikartini /
AHS, Cikitsitasthāna, 1, 37.1 pibet saśarkarākṣaudrān tato jīrṇe tu tarpaṇe /
AHS, Cikitsitasthāna, 1, 46.2 pibet tadvacca bhūnimbaguḍūcīmustanāgaram //
AHS, Cikitsitasthāna, 1, 101.2 triphalāṃ trāyamāṇāṃ vā payasā jvaritaḥ pibet //
AHS, Cikitsitasthāna, 1, 111.1 caturguṇenāmbhasā vā pippalyā vā śṛtaṃ pibet /
AHS, Cikitsitasthāna, 1, 160.2 pibej jvarasyāgamane snehasvedopapāditaḥ //
AHS, Cikitsitasthāna, 2, 30.2 atiniḥsrutaraktaśca kṣaudreṇa rudhiraṃ pibet //
AHS, Cikitsitasthāna, 3, 12.2 bhārgī kṣāraśca taccūrṇaṃ pibed vā ghṛtamātrayā //
AHS, Cikitsitasthāna, 3, 16.1 pibecca kṛṣṇāṃ koṣṇena salilena sasaindhavām /
AHS, Cikitsitasthāna, 3, 17.1 pibed badaramajjño vā madirādadhimastubhiḥ /
AHS, Cikitsitasthāna, 3, 18.1 kāsī sapīnaso dhūmaṃ snaihikaṃ vidhinā pibet /
AHS, Cikitsitasthāna, 3, 21.1 siddhāṃ snigdhāmlalavaṇāṃ peyām anilaje pibet /
AHS, Cikitsitasthāna, 3, 22.2 pibet peyāṃ samatilāṃ kṣaireyīṃ vā sasaindhavām //
AHS, Cikitsitasthāna, 3, 25.1 dadhimastvāranālāmlaphalāmbumadirāḥ pibet /
AHS, Cikitsitasthāna, 3, 36.2 tena kṣīraṃ śṛtaṃ śītaṃ pibet samadhuśarkaram //
AHS, Cikitsitasthāna, 3, 38.1 piṣṭvā rasaṃ pibet pūtaṃ vastreṇa ghṛtamūrchitam /
AHS, Cikitsitasthāna, 3, 40.2 lihyād vā cūrṇam eteṣāṃ kaṣāyam athavā pibet //
AHS, Cikitsitasthāna, 3, 41.1 kaphakāsī pibed ādau surakāṣṭhāt pradīpitāt /
AHS, Cikitsitasthāna, 3, 44.2 daśamūlāmbu gharmāmbu madyaṃ madhvambu vā pibet //
AHS, Cikitsitasthāna, 3, 45.2 pibed vāri sahakṣaudraṃ kāleṣvannasya vā triṣu //
AHS, Cikitsitasthāna, 3, 53.2 pibejjvaroktaṃ pathyādi saśṛṅgīkaṃ ca pācanam //
AHS, Cikitsitasthāna, 3, 67.2 śamanaṃ ca pibeddhūmaṃ śodhanaṃ bahale kaphe //
AHS, Cikitsitasthāna, 3, 68.2 dhūmaṃ kāsaghnavidhinā pītvā kṣīraṃ pibed anu //
AHS, Cikitsitasthāna, 3, 73.1 urasyantaḥkṣate sadyo lākṣāṃ kṣaudrayutāṃ pibet /
AHS, Cikitsitasthāna, 3, 75.2 tvakkṣīrīṃ samitaṃ kṣīre paktvā dīptānalaḥ pibet //
AHS, Cikitsitasthāna, 3, 76.2 śṛtaṃ payo madhuyutaṃ saṃdhānārthaṃ pibet kṣatī //
AHS, Cikitsitasthāna, 3, 77.2 jvaradāhe sitākṣaudrasaktūn vā payasā pibet //
AHS, Cikitsitasthāna, 3, 78.1 kāsavāṃstu pibet sarpir madhurauṣadhasādhitam /
AHS, Cikitsitasthāna, 3, 84.2 raktaṣṭhīvī pibet siddhaṃ drākṣārasapayoghṛtaiḥ //
AHS, Cikitsitasthāna, 3, 88.2 kravyātpiśitaniryūhaṃ ghṛtabhṛṣṭaṃ pibecca saḥ //
AHS, Cikitsitasthāna, 3, 110.2 ghṛtaṃ tu pitte 'bhyadhike lihyād vāte 'dhike pibet //
AHS, Cikitsitasthāna, 3, 118.2 piben nāgabalāmūlasyārdhakarṣābhivardhitam //
AHS, Cikitsitasthāna, 3, 148.1 dālyate kāsino yasya sa nā dhūmān pibed imān /
AHS, Cikitsitasthāna, 3, 149.1 vartiṃ kṛtvā pibeddhūmaṃ jīvanīyaghṛtānupaḥ /
AHS, Cikitsitasthāna, 3, 151.1 sasarpiṣkaṃ pibeddhūmaṃ tittiripratibhojanam /
AHS, Cikitsitasthāna, 3, 153.2 sarpiḥ siddhaṃ pibed yuktyā kṣīṇadeho viśodhanam //
AHS, Cikitsitasthāna, 3, 154.2 ghṛtaṃ karkaṭakīkṣīradvibalāsādhitaṃ pibet //
AHS, Cikitsitasthāna, 3, 161.2 dattvā yuktyā piben mātrāṃ kṣayakāsanipīḍitaḥ //
AHS, Cikitsitasthāna, 3, 165.2 pibed upari bhuktasya yavakṣārayutaṃ naraḥ //
AHS, Cikitsitasthāna, 4, 11.2 tāṃ ghṛtāktāṃ pibeddhūmaṃ yavān vā ghṛtasaṃyutān //
AHS, Cikitsitasthāna, 4, 25.1 pibet kaṣāyaṃ jīrṇe 'smin peyāṃ taireva sādhitām /
AHS, Cikitsitasthāna, 4, 27.1 yavānāṃ daśamūlādiniḥkvāthalulitān pibet /
AHS, Cikitsitasthāna, 4, 29.1 pibed vā vāruṇīmaṇḍaṃ hidhmāśvāsī pipāsitaḥ /
AHS, Cikitsitasthāna, 4, 31.2 surāmaṇḍe 'lpalavaṇaṃ pibet prasṛtasaṃmitam //
AHS, Cikitsitasthāna, 4, 38.2 samadhvekaikaśo lihyād bahuśleṣmāthavā pibet //
AHS, Cikitsitasthāna, 4, 43.1 pibed rasāmbumadyāmlair lehauṣadharajāṃsi vā /
AHS, Cikitsitasthāna, 4, 49.2 kalkitair madhuradravyais tat piben nāvayeta vā //
AHS, Cikitsitasthāna, 4, 52.1 tat pibej jīvanīyair vā lihyāt samadhu sādhitam /
AHS, Cikitsitasthāna, 4, 55.2 ardhāṃśena pibet sarpiḥ kṣāreṇa paṭunāthavā //
AHS, Cikitsitasthāna, 5, 11.1 sadāḍimaṃ sāmalakaṃ snigdham ājaṃ rasaṃ pibet /
AHS, Cikitsitasthāna, 5, 12.1 pibecca sutarāṃ madyaṃ jīrṇaṃ srotoviśodhanam /
AHS, Cikitsitasthāna, 5, 35.2 tatrāpi vātaje koṣṇaṃ pibed auttarabhaktikam //
AHS, Cikitsitasthāna, 5, 39.2 pittodbhave pibet sarpiḥ śṛtaśītapayo'nupaḥ //
AHS, Cikitsitasthāna, 5, 43.2 pibet kaṭūni mūtreṇa kaphaje rūkṣabhojanaḥ //
AHS, Cikitsitasthāna, 5, 45.1 yavair yavāgūṃ yamake kaṇādhātrīkṛtāṃ pibet /
AHS, Cikitsitasthāna, 5, 46.2 pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ //
AHS, Cikitsitasthāna, 5, 48.2 kaṣāyaiḥ kṣālayed āsyaṃ dhūmaṃ prāyogikaṃ pibet //
AHS, Cikitsitasthāna, 5, 50.1 vātād arocake tatra pibeccūrṇaṃ prasannayā /
AHS, Cikitsitasthāna, 5, 53.2 pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā //
AHS, Cikitsitasthāna, 5, 76.1 yathārham anupānārthaṃ piben māṃsāni bhakṣayan /
AHS, Cikitsitasthāna, 6, 12.1 piben manthaṃ yavāgūṃ vā lājaiḥ samadhuśarkarām /
AHS, Cikitsitasthāna, 6, 13.1 mṛdbhṛṣṭaloṣṭaprabhavaṃ suśītaṃ salilaṃ pibet /
AHS, Cikitsitasthāna, 6, 16.1 dhātrīrasena vā śītaṃ piben mudgadalāmbu vā /
AHS, Cikitsitasthāna, 6, 18.2 āragvadhādiniryūhaṃ śītaṃ kṣaudrayutaṃ pibet //
AHS, Cikitsitasthāna, 6, 26.1 pibet sukhoṣṇaṃ saviḍaṃ gulmānāhārtijicca tat /
AHS, Cikitsitasthāna, 6, 36.2 vāruṇīdadhimaṇḍaṃ vā dhānyāmlaṃ vā pibet tṛṣi //
AHS, Cikitsitasthāna, 6, 38.2 balātailaṃ sahṛdrogaḥ pibed vā sukumārakam //
AHS, Cikitsitasthāna, 6, 45.2 kaṭvīmadhukakalkaṃ ca pibet sasitam ambhasā //
AHS, Cikitsitasthāna, 6, 50.2 pibeccūrṇaṃ vacāhiṅgulavaṇadvayanāgarāt //
AHS, Cikitsitasthāna, 6, 54.2 śleṣmagulmoditājyāni kṣārāṃśca vividhān pibet //
AHS, Cikitsitasthāna, 6, 57.1 sadevadārvativiṣaiścūrṇam uṣṇāmbunā pibet /
AHS, Cikitsitasthāna, 6, 72.1 jvaroditaṃ vā drākṣādi pañcasārāmbu vā pibet /
AHS, Cikitsitasthāna, 6, 73.2 jalaṃ pibed rajanyā vā siddhaṃ sakṣaudraśarkaram //
AHS, Cikitsitasthāna, 6, 76.2 tṛṣi śramān māṃsarasaṃ manthaṃ vā sasitaṃ pibet //
AHS, Cikitsitasthāna, 6, 78.1 śītasnānācca madyāmbu pibet tṛṇmān guḍāmbu vā /
AHS, Cikitsitasthāna, 6, 80.1 pibet snigdhānnatṛṣito himaspardhi guḍodakam /
AHS, Cikitsitasthāna, 7, 28.1 tṛṣyalpaśaḥ piben madyaṃ madaṃ rakṣan bahūdakam /
AHS, Cikitsitasthāna, 7, 33.2 ullekhanopavāsābhyāṃ jayecchleṣmolbaṇaṃ pibet //
AHS, Cikitsitasthāna, 7, 40.1 yathāgni bhakṣayan māṃsaṃ mādhavaṃ nigadaṃ pibet /
AHS, Cikitsitasthāna, 7, 67.2 pānapravṛttau satyāṃ tu tāṃ surāṃ vidhinā pibet //
AHS, Cikitsitasthāna, 7, 85.2 kāntāmukham iva saurabhahṛtamadhupagaṇaṃ piben madyam //
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 7, 95.2 snigdhoṣṇair bhāvitaścānnaiḥ pānaṃ vātottaraḥ pibet //
AHS, Cikitsitasthāna, 7, 97.1 upacārairaśiśirair yavagodhūmabhuk pibet /
AHS, Cikitsitasthāna, 7, 99.1 prāk pibecchlaiṣmiko madyaṃ bhuktasyopari paittikaḥ /
AHS, Cikitsitasthāna, 7, 99.2 vātikas tu piben madhye samadoṣo yathecchayā //
AHS, Cikitsitasthāna, 7, 105.1 pibed vā mānuṣīkṣīraṃ tena dadyācca nāvanam /
AHS, Cikitsitasthāna, 7, 106.2 piben maricakolāsthimajjośīrāhikesaram //
AHS, Cikitsitasthāna, 7, 112.1 utthito labdhasaṃjñaśca laśunasvarasaṃ pibet /
AHS, Cikitsitasthāna, 8, 32.2 gudaśvayathuśūlārto mandāgnir gaulmikān pibet //
AHS, Cikitsitasthāna, 8, 33.2 takreṇa vā pibet pathyāvellāgnikuṭajatvacaḥ //
AHS, Cikitsitasthāna, 8, 37.1 pibed aharahas takraṃ niranno vā prakāmataḥ /
AHS, Cikitsitasthāna, 8, 47.1 takrāriṣṭaṃ pibejjātaṃ vyaktāmlakaṭu kāmataḥ /
AHS, Cikitsitasthāna, 8, 49.1 takraṃ vā dadhi vā tatra jātam arśoharaṃ pibet /
AHS, Cikitsitasthāna, 8, 52.2 snehāḍhyaiḥ saktubhir yuktāṃ lavaṇāṃ vāruṇīṃ pibet //
AHS, Cikitsitasthāna, 8, 57.2 ajaśṛṅgījaṭākalkam ajāmūtreṇa yaḥ pibet //
AHS, Cikitsitasthāna, 8, 62.1 pibet surāṃ vā hapuṣāpāṭhāsauvarcalānvitām /
AHS, Cikitsitasthāna, 8, 72.1 prāgbhaktam ānulomyāya phalāmlaṃ vā pibed ghṛtam /
AHS, Cikitsitasthāna, 8, 102.1 sakaphe 'sre pibet pākyaṃ śuṇṭhīkuṭajavalkalam /
AHS, Cikitsitasthāna, 8, 104.1 pibet taṇḍulatoyena kalkitaṃ vā mayūrakam /
AHS, Cikitsitasthāna, 8, 106.2 paktvāvalehaṃ līḍhvā ca taṃ yathāgnibalaṃ pibet //
AHS, Cikitsitasthāna, 9, 5.2 pibet prakvathitās toye madhyadoṣo viśoṣayan //
AHS, Cikitsitasthāna, 9, 18.1 dadhitailaghṛtakṣīraiḥ sa śuṇṭhīṃ saguḍāṃ pibet /
AHS, Cikitsitasthāna, 9, 37.1 pibed dadhisarakṣaudrakapitthasvarasāplutam /
AHS, Cikitsitasthāna, 9, 55.2 tṛḍvān pibet ṣaḍaṅgāmbu sabhūnimbaṃ saśārivam //
AHS, Cikitsitasthāna, 9, 60.1 palaṃ vatsakabījasya śrapayitvā rasaṃ pibet /
AHS, Cikitsitasthāna, 9, 61.1 mustākaṣāyam evaṃ vā piben madhusamāyutam /
AHS, Cikitsitasthāna, 9, 65.1 lodhrāmbaṣṭhāpriyaṅgvādigaṇāṃs tadvat pṛthak pibet /
AHS, Cikitsitasthāna, 9, 68.2 palāśaphalaniryūhaṃ yuktaṃ vā payasā pibet //
AHS, Cikitsitasthāna, 9, 80.1 atīsārī pibed yuktaṃ madhunā sitayāthavā /
AHS, Cikitsitasthāna, 9, 103.2 kartavyam anubandhe 'sya pibet paktvāgnidīpanam //
AHS, Cikitsitasthāna, 9, 107.1 pibecchleṣmātisārārtaścūrṇitāḥ koṣṇavāriṇā /
AHS, Cikitsitasthāna, 10, 8.1 nāgarātiviṣāmustaṃ pākyam āmaharaṃ pibet /
AHS, Cikitsitasthāna, 10, 9.2 varcasyāme sapravāhe pibed vā dāḍimāmbunā //
AHS, Cikitsitasthāna, 10, 14.1 pibed agnivivṛddhyarthaṃ koṣṭhavātaharaṃ param /
AHS, Cikitsitasthāna, 10, 31.2 eteṣām auṣadhānāṃ vā pibeccūrṇaṃ sukhāmbunā //
AHS, Cikitsitasthāna, 10, 52.2 tadvad drākṣekṣukharjūrasvarasān āsutān pibet //
AHS, Cikitsitasthāna, 10, 55.2 pibet pāṇitalaṃ tasmiñ jīrṇe syān madhurāśanaḥ //
AHS, Cikitsitasthāna, 10, 57.1 dagdhvā māhiṣamūtreṇa pibed agnivivardhanam /
AHS, Cikitsitasthāna, 10, 70.1 muñcet paṭvauṣadhayutaṃ sa pibed alpaśo ghṛtam /
AHS, Cikitsitasthāna, 10, 72.1 sa ghṛtaṃ lavaṇair yuktaṃ naro 'nnāvagrahaṃ pibet /
AHS, Cikitsitasthāna, 10, 72.2 raukṣyān mande 'nale sarpis tailaṃ vā dīpanaiḥ pibet //
AHS, Cikitsitasthāna, 10, 87.2 payaḥ sahamadhūcchiṣṭaṃ ghṛtaṃ vā tṛṣitaḥ pibet //
AHS, Cikitsitasthāna, 11, 5.1 sauvarcalāḍhyāṃ madirāṃ piben mūtrarujāpahām /
AHS, Cikitsitasthāna, 11, 6.1 pibed varīṃ gokṣurakaṃ vidārīṃ sakaserukām /
AHS, Cikitsitasthāna, 11, 8.2 toyena kalkaṃ drākṣāyāḥ pibet paryuṣitena vā //
AHS, Cikitsitasthāna, 11, 10.1 piben madyena sūkṣmailāṃ dhātrīphalarasena vā /
AHS, Cikitsitasthāna, 11, 15.1 pibed guḍopadaṃśān vā lihyād etān pṛthak pṛthak /
AHS, Cikitsitasthāna, 11, 21.2 mūlakalkaṃ pibed dadhnā madhureṇāśmabhedanam //
AHS, Cikitsitasthāna, 11, 32.2 kapotavaṅkāmūlaṃ vā pibed ekaṃ surādibhiḥ //
AHS, Cikitsitasthāna, 11, 33.1 tatsiddhaṃ vā pibet kṣīraṃ vedanābhirupadrutaḥ /
AHS, Cikitsitasthāna, 11, 36.2 mūtrāghāteṣu sarveṣu surākṣīrajalaiḥ pibet //
AHS, Cikitsitasthāna, 11, 57.1 kuryād guḍasya sauhityaṃ madhvājyāktavraṇaḥ pibet /
AHS, Cikitsitasthāna, 12, 15.2 yaveṣu sukṛtān saktūn sakṣaudrān sīdhunā pibet //
AHS, Cikitsitasthāna, 12, 17.1 kaphapittaprameheṣu pibeddhātrīrasena vā /
AHS, Cikitsitasthāna, 13, 8.2 ūṣakādipratīvāpaṃ pūrvāhṇe vidradhau pibet //
AHS, Cikitsitasthāna, 13, 24.2 śodhayed balataḥ śuddhaḥ sakṣaudraṃ tiktakaṃ pibet //
AHS, Cikitsitasthāna, 13, 33.1 gomūtreṇa pibet kalkaṃ ślaiṣmike pītadārujam /
AHS, Cikitsitasthāna, 14, 26.1 ṣaṭpalaṃ vā pibet sarpir yad uktaṃ rājayakṣmaṇi /
AHS, Cikitsitasthāna, 14, 30.1 maṇḍena vā pibet prātaścūrṇānyannasya vā puraḥ /
AHS, Cikitsitasthāna, 14, 43.1 pibed eraṇḍatailaṃ tu vātagulmī prasannayā /
AHS, Cikitsitasthāna, 14, 52.1 vātagulmī pibed vāṭyam udāvarte tu bhojayet /
AHS, Cikitsitasthāna, 14, 65.2 pathyāpādaṃ pibet sarpis tat siddhaṃ pittagulmanut //
AHS, Cikitsitasthāna, 14, 66.1 pibed vā tailvakaṃ sarpir yaccoktaṃ pittavidradhau /
AHS, Cikitsitasthāna, 14, 67.1 pibet taṇḍulatoyena pittagulmopaśāntaye /
AHS, Cikitsitasthāna, 14, 68.1 aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamam pibet /
AHS, Cikitsitasthāna, 14, 68.2 pibed upari tasyoṣṇaṃ kṣīram eva yathābalam //
AHS, Cikitsitasthāna, 14, 91.2 pibed vā nīlinīsarpir mātrayā dvipalīnayā //
AHS, Cikitsitasthāna, 14, 99.2 gomūtreṇa pibed ekaṃ tena guggulum eva vā //
AHS, Cikitsitasthāna, 14, 105.2 kṣāraṃ gṛhītvā kṣīrājyatakramadyādibhiḥ pibet //
AHS, Cikitsitasthāna, 15, 3.1 pibed gokṣīrabhuk syād vā karabhīkṣīravartanaḥ /
AHS, Cikitsitasthāna, 15, 6.1 mastunaḥ sādhayitvaitat pibet sarvodarāpaham /
AHS, Cikitsitasthāna, 15, 7.2 kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet //
AHS, Cikitsitasthāna, 15, 11.1 pibet saṃcūrṇya mūtreṇa peyāpūrvaṃ tato rasaiḥ /
AHS, Cikitsitasthāna, 15, 12.1 śṛtaṃ pibed vyoṣayutaṃ pītam evaṃ punaḥ punaḥ /
AHS, Cikitsitasthāna, 15, 13.2 pibet karkandhumṛdvīkākolāmbhomūtrasīdhubhiḥ //
AHS, Cikitsitasthāna, 15, 26.2 citrakaṃ ca pibeccūrṇaṃ sarpiṣodaragulmanut //
AHS, Cikitsitasthāna, 15, 27.1 pūrvavacca pibed dugdhaṃ kṣāmaḥ śuddho 'ntarāntarā /
AHS, Cikitsitasthāna, 15, 33.2 tathā siddhaṃ ghṛtaprasthaṃ payasyaṣṭaguṇe pibet //
AHS, Cikitsitasthāna, 15, 34.2 eṣāṃ cānu pibet peyāṃ rasaṃ svādu payo 'thavā //
AHS, Cikitsitasthāna, 15, 35.2 pibed ambu tataḥ peyāṃ tato yūṣaṃ kulatthajam //
AHS, Cikitsitasthāna, 15, 36.1 pibed rūkṣas tryahaṃ tvevaṃ bhūyo vā pratibhojitaḥ /
AHS, Cikitsitasthāna, 15, 36.2 punaḥ punaḥ pibet sarpirānupūrvyānayaiva ca //
AHS, Cikitsitasthāna, 15, 38.2 tailvakaṃ nīlinīsarpiḥ snehaṃ vā miśrakaṃ pibet //
AHS, Cikitsitasthāna, 15, 42.1 citrakāmaradārubhyāṃ kalkaṃ kṣīreṇa vā pibet /
AHS, Cikitsitasthāna, 15, 45.2 yadi kuryāt tatas tailaṃ bilvakṣārānvitam pibet //
AHS, Cikitsitasthāna, 15, 72.1 antardhūmaṃ tataḥ kṣārād biḍālapadakaṃ pibet /
AHS, Cikitsitasthāna, 15, 83.2 māsam ekaṃ tataścaiva tṛṣitaḥ svarasaṃ pibet //
AHS, Cikitsitasthāna, 15, 89.1 viḍārdhāṃśayutaṃ cūrṇam idam uṣṇāmbunā pibet /
AHS, Cikitsitasthāna, 15, 90.1 dagdhvā kapāle payasā gulmaplīhāpahaṃ pibet /
AHS, Cikitsitasthāna, 15, 92.1 mūtre vāsunuyāt tacca saptarātrasthitaṃ pibet /
AHS, Cikitsitasthāna, 15, 106.2 pibed ajarake śophe pravṛddhe codakodare //
AHS, Cikitsitasthāna, 15, 117.2 niḥsrute laṅghitaḥ peyām asnehalavaṇāṃ pibet //
AHS, Cikitsitasthāna, 15, 118.1 syāt kṣīravṛttiḥ ṣaṇmāsāṃstrīn peyāṃ payasā pibet /
AHS, Cikitsitasthāna, 15, 124.1 pibed ikṣurasaṃ cānu jaṭharāṇāṃ nivṛttaye /
AHS, Cikitsitasthāna, 16, 1.3 pāṇḍvāmayī pibet sarpirādau kalyāṇakāhvayam /
AHS, Cikitsitasthāna, 16, 6.2 drākṣāñjaliṃ vā mṛditaṃ tat pibet pāṇḍurogajit //
AHS, Cikitsitasthāna, 16, 8.1 gomūtrāñjalinā piṣṭaṃ śṛtaṃ tenaiva vā pibet /
AHS, Cikitsitasthāna, 16, 8.2 sādhitaṃ kṣīram ebhir vā pibed doṣānulomanam //
AHS, Cikitsitasthāna, 16, 9.1 mūtre sthitaṃ vā saptāhaṃ payasāyorajaḥ pibet /
AHS, Cikitsitasthāna, 16, 42.2 pibennikumbhakalkaṃ vā dviguḍaṃ śītavāriṇā //
AHS, Cikitsitasthāna, 16, 52.2 gomūtreṇa pibet kumbhakāmalāyāṃ śilājatu //
AHS, Cikitsitasthāna, 16, 54.1 mahiṣīhaviṣā snigdhaḥ pibeddhātrīrasena tu /
AHS, Cikitsitasthāna, 16, 56.1 mārdvīkāriṣṭayogāṃśca pibed yuktyāgnivṛddhaye /
AHS, Cikitsitasthāna, 17, 1.4 sāme viśoṣito bhuktvā laghu koṣṇāmbhasā pibet //
AHS, Cikitsitasthāna, 17, 9.1 nirāmo baddhaśamalaḥ pibecchvayathupīḍitaḥ /
AHS, Cikitsitasthāna, 17, 28.1 athānilotthe śvayathau māsārdhaṃ trivṛtaṃ pibet /
AHS, Cikitsitasthāna, 17, 30.2 paitte tiktaṃ pibet sarpir nyagrodhādyena vā śṛtam //
AHS, Cikitsitasthāna, 17, 33.2 āragvadhādinā siddhaṃ tailaṃ śleṣmodbhave pibet //
AHS, Cikitsitasthāna, 18, 6.2 pākyaṃ śītakaṣāyaṃ vā tṛṣṇāvisarpavān pibet //
AHS, Cikitsitasthāna, 19, 12.2 sarveṣu cāruṣkarajaṃ tauvaraṃ sārṣapaṃ pibet //
AHS, Cikitsitasthāna, 19, 29.1 etat palaṃ jarjaritaṃ vipakvaṃ jale pibed doṣaviśodhanāya /
AHS, Cikitsitasthāna, 20, 3.2 seveta viriktatanus tryahaṃ pipāsuḥ pibet peyām //
AHS, Cikitsitasthāna, 20, 4.2 sphoṭeṣu niḥsruteṣu prātaḥ prātaḥ pibet tridinam //
AHS, Cikitsitasthāna, 20, 8.2 bījakaśṛtaṃ ca dugdhaṃ tadanu pibecchvitranāśāya //
AHS, Cikitsitasthāna, 20, 25.2 pibet sasvarjikākṣārair yavāgūṃ takrasādhitām //
AHS, Cikitsitasthāna, 20, 26.2 palāśabījapattūrapūtikād vā pṛthak pibet //
AHS, Cikitsitasthāna, 20, 29.2 paktvā pūpalikāṃ khādeddhānyāmlaṃ ca pibed anu //
AHS, Cikitsitasthāna, 21, 11.1 payasairaṇḍatailaṃ vā pibed doṣaharaṃ śivam /
AHS, Cikitsitasthāna, 21, 37.2 pibed vā śleṣmapavanahṛdrogoktaṃ ca śasyate //
AHS, Cikitsitasthāna, 22, 7.2 ghṛtaṃ pibet tathā kṣīraṃ guḍūcīsvarase śṛtam //
AHS, Cikitsitasthāna, 22, 10.2 pibed ghṛtaṃ vā kṣīraṃ vā svādutiktakasādhitam //
AHS, Cikitsitasthāna, 22, 11.1 kṣīreṇairaṇḍatailaṃ ca prayogeṇa piben naraḥ /
AHS, Cikitsitasthāna, 22, 14.2 mustādhātrīharidrāṇāṃ pibet kvāthaṃ kapholbaṇe //
AHS, Kalpasiddhisthāna, 1, 8.2 tataḥ pibet kaṣāyaṃ taṃ prātar mṛditagālitam //
AHS, Kalpasiddhisthāna, 1, 11.2 pibejjvarāruciṣṭhevagranthyapacyarbudodarī //
AHS, Kalpasiddhisthāna, 1, 22.1 āsutya vāruṇīmaṇḍaṃ pibenmṛditagālitam /
AHS, Kalpasiddhisthāna, 1, 24.1 cūrṇasya payasā śuktiṃ vātapittārditaḥ pibet /
AHS, Kalpasiddhisthāna, 1, 25.2 vimṛdya pūtaṃ taṃ kvāthaṃ pittaśleṣmajvarī pibet //
AHS, Kalpasiddhisthāna, 1, 26.1 jīmūtakalkaṃ cūrṇaṃ vā pibecchītena vāriṇā /
AHS, Kalpasiddhisthāna, 1, 30.2 tena takraṃ vipakvaṃ vā pibet samadhusaindhavam //
AHS, Kalpasiddhisthāna, 1, 31.1 bhāvayitvājadugdhena bījaṃ tenaiva vā pibet /
AHS, Kalpasiddhisthāna, 1, 32.1 saktubhir vā pibenmanthaṃ tumbīsvarasabhāvitaiḥ /
AHS, Kalpasiddhisthāna, 1, 33.1 gulme jvare prasakte ca kalkaṃ māṃsarasaiḥ pibet /
AHS, Kalpasiddhisthāna, 1, 40.1 ekaṃ dhāmārgavaṃ dve vā mānase mṛditaṃ pibet /
AHS, Kalpasiddhisthāna, 1, 42.2 kośātakyā samaṃ siddhaṃ tadrasaṃ lavaṇaṃ pibet //
AHS, Kalpasiddhisthāna, 1, 43.2 kṣveḍakvāthaṃ pibet siddhaṃ miśram ikṣurasena vā //
AHS, Kalpasiddhisthāna, 2, 7.2 vātāmaye pibed amlaiḥ paitte sājyasitāmadhu //
AHS, Kalpasiddhisthāna, 2, 13.2 cūrṇaṃ phalarasakṣaudrasaktubhistarpaṇaṃ pibet //
AHS, Kalpasiddhisthāna, 2, 26.2 svarṇakṣīrīṃ ca hemante cūrṇam uṣṇāmbunā pibet //
AHS, Kalpasiddhisthāna, 2, 40.1 śuṣkaṃ cūrṇaṃ punaḥ kṛtvā tataḥ pāṇitalaṃ pibet /
AHS, Kalpasiddhisthāna, 2, 47.1 pibet kṛtvā tu guṭikāṃ mastumūtrasurādibhiḥ /
AHS, Kalpasiddhisthāna, 2, 48.1 saptāhaṃ snukpayaḥpītān rasenājyena vā pibet /
AHS, Kalpasiddhisthāna, 2, 54.1 tat pibenmastumadirātakrapīlurasāsavaiḥ /
AHS, Kalpasiddhisthāna, 3, 15.2 sasaindhavān pibenmadyaiḥ sarpiṣoṣṇodakena vā //
AHS, Kalpasiddhisthāna, 3, 26.2 lājacūrṇaiḥ pibenmantham atiyogaharaṃ param //
AHS, Kalpasiddhisthāna, 3, 27.2 pibet phalarasair manthaṃ saghṛtakṣaudraśarkaram //
AHS, Kalpasiddhisthāna, 3, 36.2 pibejjīvābhisaṃdhānaṃ jīvaṃ taddhyāśu gacchati //
AHS, Kalpasiddhisthāna, 5, 26.1 dāhādiṣu trivṛtkalkaṃ mṛdvīkāvāriṇā pibet /
AHS, Kalpasiddhisthāna, 5, 27.1 viśuddhaśca pibecchītāṃ yavāgūṃ śarkarāyutām /
AHS, Utt., 1, 15.1 mātureva pibet stanyaṃ taddhyalaṃ dehavṛddhaye /
AHS, Utt., 1, 20.1 stanyābhāve payaśchāgaṃ gavyaṃ vā tadguṇaṃ pibet /
AHS, Utt., 2, 9.2 tatra vātātmake stanye daśamūlaṃ tryahaṃ pibet //
AHS, Utt., 2, 11.1 tataḥ pibed anyatamaṃ vātavyādhiharaṃ ghṛtam /
AHS, Utt., 2, 14.1 dhātrī kumāraśca pibet kvāthayitvā saśārivam /
AHS, Utt., 2, 18.2 athācaritasaṃsargī mustādiṃ kvathitaṃ pibet //
AHS, Utt., 7, 19.1 apasmārajvaronmādakāmalāntakaraṃ pibet /
AHS, Utt., 11, 30.1 tris trivṛdvāriṇā pakvaṃ kṣataśukre ghṛtaṃ pibet /
AHS, Utt., 13, 12.1 yuktaṃ pibet tat timirī tadyuktaṃ vā varārasam /
AHS, Utt., 13, 49.2 kṣīre caturguṇe śreṣṭhākalkapakvaṃ pibet tataḥ //
AHS, Utt., 18, 1.3 karṇaśūle pavanaje pibed rātrau rasāśitaḥ /
AHS, Utt., 20, 4.2 kavoṣṇaṃ daśamūlāmbu jīrṇāṃ vā vāruṇīṃ pibet //
AHS, Utt., 20, 8.1 sāragvadhaṃ pibeddhūmaṃ vasājyamadanānvitam /
AHS, Utt., 20, 9.2 pibed vātapratiśyāye sarpir vātaghnasādhitam //
AHS, Utt., 20, 17.2 kṣaumagarbhāṃ kṛtāṃ vartiṃ dhūmaṃ ghrāṇāsyataḥ pibet //
AHS, Utt., 22, 70.2 mūtrasrutaṃ haṭhakṣāraṃ paktvā kodravabhuk pibet //
AHS, Utt., 22, 103.2 yaṣṭyāhvarājadrumacandanaiśca kvāthaṃ pibet pākaharaṃ mukhasya //
AHS, Utt., 24, 1.4 ghṛtam aktaśirā rātrau pibed uṣṇapayo'nupaḥ //
AHS, Utt., 26, 39.2 bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām //
AHS, Utt., 26, 40.1 atiniḥsrutaraktastu bhinnakoṣṭhaḥ pibed asṛk /
AHS, Utt., 26, 53.1 sakṣaudre ca vraṇe baddhe sujīrṇe 'nne ghṛtaṃ pibet /
AHS, Utt., 27, 21.2 prātaḥ prātaḥ pibed bhagnaḥ śītalaṃ lākṣayā yutam //
AHS, Utt., 30, 10.2 traivṛtaṃ vā pibed evam aśāntāvagninā dahet //
AHS, Utt., 30, 14.2 sirayāpahared raktaṃ piben mūtreṇa tārkṣyajam //
AHS, Utt., 32, 5.1 pibet kṣaudrānvitaṃ sarpir nimbāragvadhalepanam /
AHS, Utt., 34, 32.2 piben madyaiḥ salavaṇaistathā kṛṣṇopakuñcike //
AHS, Utt., 34, 48.2 pibed arśaḥsvatīsāre raktaṃ yaścopaveśyate //
AHS, Utt., 35, 58.2 pibed rasena vāmlena garopahatapāvakaḥ //
AHS, Utt., 36, 54.1 pibed ghṛtaṃ ghṛtakṣaudram agadaṃ vā ghṛtāplutam /
AHS, Utt., 36, 65.2 mañjiṣṭhā madhukaṃ ceti daṣṭo maṇḍalinā pibet //
AHS, Utt., 36, 69.2 pibet purāṇaṃ ca ghṛtaṃ varācūrṇāvacūrṇitam //
AHS, Utt., 36, 74.2 agadaṃ madhusarpirbhyāṃ saṃyuktaṃ tvaritaṃ pibet //
AHS, Utt., 36, 75.1 dvitīye vamanaṃ kṛtvā tadvad evāgadaṃ pibet /
AHS, Utt., 36, 76.1 pibeccaturthe pūrvoktāṃ yavāgūṃ vamane kṛte /
AHS, Utt., 36, 79.1 tṛtīye vamitaḥ peyāṃ vege maṇḍalināṃ pibet /
AHS, Utt., 36, 80.2 alābunā hared raktaṃ pūrvavaccāgadaṃ pibet //
AHS, Utt., 37, 25.2 taṇḍulīyakatulyāṃśāṃ trivṛtāṃ sarpiṣā pibet //
AHS, Utt., 38, 28.1 pibecchālyodanaṃ dadhnā bhuñjāno mūṣikārditaḥ /
AHS, Utt., 38, 28.2 takreṇa śarapuṅkhāyā bījaṃ saṃcūrṇya vā pibet //
AHS, Utt., 38, 30.1 kapitthamadhyatilakatilāṅkollajaṭāḥ pibet /
AHS, Utt., 38, 35.2 pradihyād agadaistaistaiḥ purāṇaṃ ca ghṛtaṃ pibet //
AHS, Utt., 38, 37.1 pibet sadhattūraphalāṃ śvetāṃ vāpi punarnavām /
AHS, Utt., 39, 11.2 haridrāṃ pippalīṃ vellaṃ guḍaṃ coṣṇāmbunā pibet //
AHS, Utt., 39, 30.2 kṣīraṃ śṛtaṃ cānu pibet prakāmaṃ tenaiva varteta ca māsam ekam //
AHS, Utt., 39, 54.2 akṣamātraṃ tato mūlāc cūrṇitāt payasā pibet //
AHS, Utt., 39, 56.2 subhāvitaḥ svena rasena tasmān mātrāṃ parāṃ prāsṛtikīṃ pibed yaḥ //
AHS, Utt., 39, 58.1 vārāhīkandam ārdrārdraṃ kṣīreṇa kṣīrapaḥ pibet /
AHS, Utt., 39, 59.2 ghṛtakṣaudraplutaṃ lihyāt tatpakvaṃ vā ghṛtaṃ pibet //
AHS, Utt., 39, 67.2 aṣṭāṃśaśiṣṭaṃ tatkvāthaṃ sakṣīraṃ śītalaṃ pibet //
AHS, Utt., 39, 88.1 caturthabhaktāntaritaḥ prātaḥ pāṇitalaṃ pibet /
AHS, Utt., 39, 90.2 sāyam asnehalavaṇāṃ yavāgūṃ śītalāṃ pibet //
AHS, Utt., 39, 91.1 pañcāhāni pibet tailam itthaṃ varjyān vivarjayan /
AHS, Utt., 39, 92.2 nihitaṃ pūrvavat pakṣaṃ piben māsaṃ suyantritaḥ //
AHS, Utt., 39, 103.2 prātaḥ pibet tat salilāñjalibhyāṃ varṣaṃ yatheṣṭāśanapānaceṣṭaḥ //
AHS, Utt., 39, 119.1 pibed gaṇḍūṣamātraṃ prāk kaṇṭhanālīviśuddhaye /
AHS, Utt., 39, 120.2 śeṣaṃ pibet klamāpāye sthiratāṃ gata ojasi //
AHS, Utt., 39, 124.1 madyam ekaṃ pibet tatra tṛṭprabandhe jalānvitam /
AHS, Utt., 39, 154.1 punarnavasyārdhapalaṃ navasya piṣṭaṃ pibed yaḥ payasārdhamāsam /
AHS, Utt., 40, 27.2 śarkarāmadhusarpirbhir līḍhvā yo 'nu payaḥ pibet //
AHS, Utt., 40, 29.2 kulīraśṛṅgyā yaḥ kalkam āloḍya payasā pibet //
AHS, Utt., 40, 31.1 pibed bāṣkayaṇaṃ cānu kṣīraṃ na kṣayam eti saḥ /
Bhallaṭaśataka
BhallŚ, 1, 88.1 kilaikaculukena yo munir apāram abdhiṃ papau sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet /
Kāmasūtra
KāSū, 2, 5, 39.1 sakacagraham unnamya mukhaṃ tasya tataḥ pibet /
Kūrmapurāṇa
KūPur, 1, 36, 9.1 adhaḥśirās tvayodhārām ūrdhvapādaḥ pibennaraḥ /
KūPur, 2, 16, 60.1 na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet /
KūPur, 2, 16, 74.1 na vāmahastenoddhatya pibed vaktreṇa vā jalam /
KūPur, 2, 16, 93.2 na bhakṣayedabhakṣyāṇi nāpeyaṃ ca pibed dvijaḥ //
KūPur, 2, 19, 9.1 amṛtāpidhānamasītyupariṣṭādapaḥ pibet /
KūPur, 2, 27, 29.2 ekapādena tiṣṭheta marīcīn vā pibet tadā //
KūPur, 2, 27, 30.2 payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam /
KūPur, 2, 28, 18.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
KūPur, 2, 32, 1.2 surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet /
KūPur, 2, 32, 51.1 payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ /
KūPur, 2, 33, 37.1 cāṇḍālakūpabhāṇḍeṣu yadi jñānāt pibejjalam /
KūPur, 2, 33, 72.1 brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet /
Liṅgapurāṇa
LiPur, 1, 15, 26.1 ahorātroṣitaḥ snātaḥ pibetkūrcaṃ śivāgrataḥ /
LiPur, 1, 25, 27.2 pibetprakṣipya tristoyaṃ cakrī bhūtvā hyatandritaḥ //
LiPur, 1, 85, 146.1 āsyena na pibettoyaṃ tiṣṭhannañjalināpi vā /
LiPur, 1, 85, 193.2 nityamaṣṭaśataṃ japtvā pibed ambho'rkasannidhau //
LiPur, 1, 85, 200.1 aṣṭottarasahasreṇa pibedbrāhmīrasaṃ dvijāḥ /
LiPur, 1, 89, 7.1 cakṣuḥpūtaṃ carenmārgaṃ vastrapūtaṃ jalaṃ pibet /
LiPur, 1, 89, 108.1 īkṣayedbhāskaraṃ devaṃ brahmakūrcaṃ tataḥ pibet /
Matsyapurāṇa
MPur, 81, 19.1 rajanīṣu ca sarvāsu pibeddarbhodakaṃ budhaḥ /
MPur, 107, 15.1 adhaḥśirāstu yo jvālāmūrdhvapādaḥ pibennaraḥ /
MPur, 141, 25.3 devaiḥ pītasudhaṃ somaṃ purā paścātpibedraviḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 78.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
PABh zu PāśupSūtra, 1, 9, 293.2 pibed dvādaśa varṣāṇi na tad bhaikṣyasamaṃ bhavet //
PABh zu PāśupSūtra, 1, 9, 294.1 māsi māsi kuśāgreṇa yaḥ pibet somamagrajaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 80.1 jalabindukuśāgreṇa māse māse ca yaḥ pibet /
Suśrutasaṃhitā
Su, Sū., 19, 35.1 saktūn vilepīṃ kulmāṣaṃ jalaṃ cāpi śṛtaṃ pibet /
Su, Sū., 29, 59.1 pibenmadhu ca tailaṃ ca yo vā paṅke 'vasīdati /
Su, Sū., 29, 66.1 labhetāśnīta vā pakvamannaṃ yaś ca pibet surām /
Su, Sū., 29, 71.1 raktapittī pibedyastu śoṇitaṃ sa vinaśyati /
Su, Sū., 44, 5.2 cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ //
Su, Sū., 44, 6.1 ikṣor vikārair madhurai rasaistat paitte gade kṣīrayutaṃ pibecca /
Su, Sū., 44, 6.2 guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat //
Su, Sū., 44, 30.2 pibedasāveva vidhiḥ kṣāramūtrāsaveṣvapi //
Su, Sū., 44, 34.1 nidadhyātkalase tāṃ tu surāṃ jātarasāṃ pibet /
Su, Sū., 44, 66.2 lihyādguḍena salilaṃ paścāduṣṇaṃ pibennaraḥ //
Su, Sū., 44, 67.1 pippalyādikaṣāyeṇa pibetpiṣṭāṃ harītakīm /
Su, Sū., 45, 10.1 yo 'vagāheta varṣāsu pibedvāpi navaṃ jalam /
Su, Sū., 45, 13.2 puṣpāvataṃsaṃ bhaume vā sugandhi salilaṃ pibet //
Su, Sū., 45, 89.2 pibettakraṃ kaphe cāpi vyoṣakṣārasamanvitam //
Su, Sū., 46, 440.1 bhavatyābādhajananam anupānam ataḥ pibet /
Su, Sū., 46, 440.2 na pibecchvāsakāsārto roge cāpyūrdhvajatruge //
Su, Sū., 46, 482.2 aśitaścodakaṃ yuktyā bhuñjānaścāntarā pibet //
Su, Sū., 46, 494.2 dviguṇaṃ ca pibettoyaṃ sukhaṃ samyak prajīryati /
Su, Nid., 7, 22.1 pibejjalaṃ śītalamāśu tasya srotāṃsi duṣyanti hi tadvahāni /
Su, Śār., 2, 14.1 granthibhūte pibet pāṭhāṃ tryūṣaṇaṃ vṛkṣakāṇi ca /
Su, Śār., 2, 15.1 pibedbhadraśriyaḥ kvāthaṃ candanakvātham eva ca /
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 64.1 navame madhukānantāpayasyāsārivāḥ pibet /
Su, Cik., 2, 54.1 bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām /
Su, Cik., 2, 54.2 atiniḥsrutarakto vā bhinnakoṣṭhaḥ pibedasṛk //
Su, Cik., 2, 63.1 ghṛtaṃ pibet sukhoṣṇaṃ ca citrātailasamanvitam /
Su, Cik., 3, 14.1 śītalaṃ lākṣayā yuktaṃ prātarbhagnaḥ pibennaraḥ /
Su, Cik., 3, 46.2 dattvā tato nibadhnīyāt saptāhaṃ ca pibedghṛtam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 33.2 snehavarjaṃ pibettatra cūrṇaṃ ṣaḍdharaṇaṃ naraḥ //
Su, Cik., 5, 35.1 mūtrair vā guggulaṃ śreṣṭhaṃ pibedvāpi śilājatu /
Su, Cik., 5, 43.1 pibedāvāpya vā mūtraiḥ kṣārair uṣṇodakena vā /
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 7, 17.2 cūrṇitaiḥ saguḍaṃ toyaṃ śarkarāśamanaṃ pibet //
Su, Cik., 7, 20.1 avikṣīreṇa saptāham aśmarībhedanaṃ pibet /
Su, Cik., 7, 24.1 śvadaṃṣṭrāyaṣṭikābrāhmīkalkaṃ vākṣasamaṃ pibet /
Su, Cik., 7, 25.1 kapotavaṅkāmūlaṃ vā pibed amlaiḥ surādibhiḥ /
Su, Cik., 7, 25.2 tatsiddhaṃ vā pibet kṣīraṃ vedanābhir upadrutaḥ //
Su, Cik., 9, 51.2 nimbakvāthaṃ jātasattvaḥ pibedvā kvāthaṃ vārkālarkasaptacchadānām //
Su, Cik., 9, 69.1 kārabhaṃ vā pibenmūtraṃ jīrṇe tatkṣīrabhojanam /
Su, Cik., 13, 11.1 pibet sārodakenaiva ślakṣṇapiṣṭaṃ yathābalam /
Su, Cik., 13, 25.1 mantrapūtasya tailasya pibenmātrāṃ yathābalam /
Su, Cik., 13, 27.2 asnehalavaṇāṃ sāyaṃ yavāgūṃ śītalāṃ pibet //
Su, Cik., 13, 30.1 nihitaṃ pūrvavat pakṣāt pibenmāsamatandritaḥ /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 23.2 trirātraṃ pañcasaptāhaṃ tataḥ snehaṃ punaḥ pibet //
Su, Cik., 16, 28.2 ūṣakādipratīvāpaṃ pibet sukhakaraṃ naraḥ //
Su, Cik., 16, 32.2 yathādoṣagaṇakvāthaiḥ pibedvāpi śilājatu //
Su, Cik., 17, 43.2 evaṃ tryahaṃ caturahaṃ ṣaḍahaṃ vamedvā sarpiḥ pibettriphalayā saha saṃyutaṃ vā //
Su, Cik., 17, 44.1 bhārgīṃ pibettu payasaḥ pariśodhanārthamāragvadhādiṣu varaṃ madhunā kaṣāyam //
Su, Cik., 18, 4.1 tailaṃ pibet sarpiratho dvayaṃ vā dattvā vasāṃ vā trivṛtaṃ vidadhyāt /
Su, Cik., 18, 9.1 kākolivargasya ca śītalāni pibet kaṣāyāṇi saśarkarāṇi /
Su, Cik., 18, 9.2 drākṣārasenekṣurasena vāpi cūrṇaṃ pibeccāpi harītakīnām //
Su, Cik., 18, 31.2 vātaghnaniryūhapayo'mlabhāgaiḥ siddhaṃ śatākhyaṃ trivṛtaṃ pibedvā //
Su, Cik., 18, 34.2 ghṛtaṃ pibet klītakasaṃprasiddhaṃ pittārbudī tajjaṭharī ca jantuḥ //
Su, Cik., 18, 47.1 tailaṃ pibeccāmṛtavallinimbahaṃsāhvayāvṛkṣakapippalībhiḥ /
Su, Cik., 18, 49.2 daśārdhasaṃkhyair lavaṇaiśca yuktaṃ tailaṃ pibenmāgadhikādisiddham //
Su, Cik., 18, 53.1 mūtreṇa vāloḍya hitāya sāraṃ prātaḥ pibet sālamahīruhāṇām /
Su, Cik., 19, 6.1 sakṣīraṃ vā pibenmāsaṃ tailameraṇḍasaṃbhavam /
Su, Cik., 19, 11.2 pibedvirecanaṃ vāpi śarkarākṣaudrasaṃyutam //
Su, Cik., 19, 13.1 pītadārukaṣāyaṃ ca pibenmūtreṇa saṃyutam /
Su, Cik., 19, 53.2 māsameraṇḍajaṃ tailaṃ pibenmūtreṇa saṃyutam //
Su, Cik., 19, 56.2 madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi pibennaraḥ //
Su, Cik., 19, 57.1 pibedvāpyabhayākalkaṃ mūtreṇānyatamena ca /
Su, Cik., 19, 59.2 tailaṃ pakvaṃ pibedvāpi yavānnaṃ ca hitaṃ sadā //
Su, Cik., 19, 60.1 pibet sarṣapatailaṃ vā ślīpadānāṃ nivṛttaye /
Su, Cik., 22, 56.1 tato dhūmaṃ pibejjanturdvirahnaḥ kaphanāśanam /
Su, Cik., 22, 74.1 pibedativiṣāṃ pāṭhāṃ mustaṃ ca suradāru ca /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 103.1 varṣāsu na pibettoyaṃ pibeccharadi mātrayā /
Su, Cik., 24, 103.1 varṣāsu na pibettoyaṃ pibeccharadi mātrayā /
Su, Cik., 24, 103.2 varṣāsu caturo māsān mātrāvadudakaṃ pibet //
Su, Cik., 24, 104.2 hemante ca vasante ca sīdhvariṣṭau pibennaraḥ //
Su, Cik., 24, 105.1 śṛtaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pibet /
Su, Cik., 24, 107.1 pibedagnivivṛddhyarthaṃ na ca vegān vidhārayet /
Su, Cik., 26, 24.2 śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pibet //
Su, Cik., 26, 27.1 mahiṣarṣabhabastānāṃ pibecchukrāṇi vā naraḥ /
Su, Cik., 26, 31.1 śītān ghṛtayutān khādettataḥ paścāt payaḥ pibet /
Su, Cik., 26, 34.2 svayaṃguptāphalair yuktaṃ māṣasūpaṃ pibennaraḥ //
Su, Cik., 27, 10.1 yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ vā payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.3 bilvamātraṃ piṇḍaṃ vā payasāloḍya pibet evaṃ dvādaśarātram upayujya medhāvī varaśatāyurbhavati //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 28, 7.2 dve dve pale itarasyā vacāyā vikvāthya pibet payasā samānaṃ bhojanaṃ samāḥ pūrveṇāśiṣaś ca //
Su, Cik., 28, 23.2 sarpirāsāditaṃ gavyaṃ sasuvarṇaṃ sadā pibet //
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 31, 21.2 accham eva pibet snehamacchapānaṃ hi pūjitam //
Su, Cik., 31, 22.1 śītakāle divā snehamuṣṇakāle pibenniśi /
Su, Cik., 31, 24.1 snehapītasya cet tṛṣṇā pibeduṣṇodakaṃ naraḥ /
Su, Cik., 31, 32.3 jīrṇājīrṇaviśaṅkāyāṃ snehasyoṣṇodakaṃ pibet //
Su, Cik., 31, 36.1 pibettryahaṃ caturahaṃ pañcāhaṃ ṣaḍahaṃ tathā /
Su, Cik., 31, 42.2 dugdhvā kṣīraṃ pibedrūkṣaḥ sadyaḥsnehanam ucyate //
Su, Cik., 31, 48.1 akāle durdine caiva na ca snehaṃ pibennaraḥ /
Su, Cik., 33, 41.1 na cātisnehapītastu pibet snehavirecanam /
Su, Cik., 33, 45.2 vyāpatsvalpātyayaṃ cāpi pibennṛpatirauṣadham //
Su, Cik., 33, 46.1 snehasvedāv anabhyasya yastu saṃśodhanaṃ pibet /
Su, Cik., 40, 6.1 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet //
Su, Cik., 40, 7.1 mukhena taṃ pibet pūrvaṃ nāsikābhyāṃ tataḥ pibet /
Su, Cik., 40, 7.1 mukhena taṃ pibet pūrvaṃ nāsikābhyāṃ tataḥ pibet /
Su, Ka., 1, 80.1 pibedghṛtamajeyākhyamamṛtākhyaṃ ca buddhimān /
Su, Ka., 1, 80.2 sarpirdadhi payaḥ kṣaudraṃ pibedvā śītalaṃ jalam //
Su, Ka., 1, 81.2 satataṃ bhakṣayeccāpi rasāṃsteṣāṃ pibed api //
Su, Ka., 5, 18.2 na pibettailakaulatthamadyasauvīrakāṇi ca //
Su, Ka., 7, 13.2 śirīṣaphalakuṣṭhaṃ tu pibet kiṃśukabhasmanā //
Su, Ka., 7, 14.2 pibedāragvadhādiṃ tu suvāntastatra mānavaḥ //
Su, Ka., 7, 18.1 aṅkoṭhabījaṃ ca tathā pibedatra viṣāpaham /
Su, Ka., 7, 25.1 varṣābhūnīlinīkvāthakalkasiddhaṃ ghṛtaṃ pibet /
Su, Ka., 7, 40.1 taṇḍulīyakamūleṣu sarpiḥ siddhaṃ pibennaraḥ /
Su, Utt., 9, 19.1 sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pibet /
Su, Utt., 21, 12.1 niranno niśi tatsarpiḥ pītvopari pibet payaḥ /
Su, Utt., 24, 25.1 vātike tu pratiśyāye pibet sarpiryathākramam /
Su, Utt., 26, 4.2 kaṭūṣṇāṃśca sasarpiṣkānuṣṇaṃ cānu payaḥ pibet //
Su, Utt., 26, 5.1 pibedvā payasā tailaṃ tatkalkaṃ vāpi mānavaḥ /
Su, Utt., 39, 171.1 śarkarāghṛtasaṃyuktaṃ pibedvātajvarāpaham /
Su, Utt., 39, 173.2 niṣkvāthya saguḍaṃ kvāthaṃ pibedvātakṛte jvare //
Su, Utt., 39, 187.1 kvāthayitvā pibet kvāthaṃ sakṣaudraṃ kaphaje jvare /
Su, Utt., 39, 189.2 pibenmaricasaṃyuktaṃ sakṣaudraṃ kaphaje jvare //
Su, Utt., 39, 200.1 niṣkvāthya vātapittotthe taṃ kvāthaṃ saguḍaṃ pibet /
Su, Utt., 39, 212.2 guḍapragāḍhāṃ triphalāṃ pibedvā viṣamārditaḥ //
Su, Utt., 39, 214.1 tricaturbhiḥ pibet kvāthaṃ pañcabhir vā samanvitaiḥ /
Su, Utt., 39, 216.2 pippalīvardhamānaṃ vā pibet kṣīrarasāśanaḥ //
Su, Utt., 39, 217.1 tāmracūḍasya māṃsena pibedvā madyamuttamam /
Su, Utt., 39, 318.2 pibedikṣurasaṃ tatra śītaṃ vā śarkarodakam //
Su, Utt., 40, 28.2 haridrādiṃ vacādiṃ vā pibet prātaḥ sa mānavaḥ //
Su, Utt., 40, 46.1 dhānyāmloṣṇāmbumadyānāṃ pibedanyatamena vā /
Su, Utt., 40, 46.2 niṣkvāthān vā pibedeṣāṃ sukhoṣṇān sādhu sādhitān //
Su, Utt., 40, 49.1 pibet sukhāmbunā janturāmātisārapīḍitaḥ /
Su, Utt., 40, 50.1 mustaṃ kuṣṭhaṃ viḍaṅgaṃ ca pibedvāpi sukhāmbunā /
Su, Utt., 40, 50.2 śṛṅgaveraṃ guḍūcīṃ ca pibeduṣṇena vāriṇā //
Su, Utt., 40, 55.1 sakṣāralavaṇair yuktaṃ mandāgniḥ sa pibedghṛtam /
Su, Utt., 40, 56.1 sarpiracchaṃ pibedvāpi śūlātīsāraśāntaye /
Su, Utt., 40, 73.2 pibettaṇḍulatoyena sakṣaudram agadaṃkaram //
Su, Utt., 40, 77.1 madhūkṣitaṃ samadhukaṃ pibecchūlairabhidrutaḥ /
Su, Utt., 40, 79.2 payo ghṛtaṃ ca madhu ca pibecchūlairabhidrutaḥ //
Su, Utt., 40, 91.2 sanāgaraiḥ pibet peyāṃ sādhitāmudarāmayī //
Su, Utt., 40, 100.1 saraktapittaśca payaḥ pibettṛṣṇāsamanvitaḥ /
Su, Utt., 40, 104.1 kṣīriśuṅgāśṛtaṃ sarpiḥ pibet sakṣaudraśarkaram /
Su, Utt., 40, 118.2 pibet saśarkarākṣaudram athavāpyabhimathya tat //
Su, Utt., 40, 121.1 pibecchāgena payasā sakṣaudraṃ raktanāśanam /
Su, Utt., 40, 122.1 pibet padmāṃ ca dugdhena chāgenāsṛkpraśāntaye /
Su, Utt., 40, 128.1 yogān sāṃgrāhikāṃścānyān pibetsakṣaudraśarkarān /
Su, Utt., 40, 132.2 sa pibet phāṇitaṃ śuṇṭhīdadhitailapayoghṛtam //
Su, Utt., 40, 137.3 sa pibeddīpanair yuktaṃ sarpiḥ saṃgrāhakaiḥ saha //
Su, Utt., 40, 179.2 pibet prātaḥ surāriṣṭasnehamūtrasukhāmbubhiḥ //
Su, Utt., 41, 38.1 māṃsopadaṃśāṃśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ /
Su, Utt., 41, 39.1 khādet pibet sarpirajāvikaṃ vā kṛśo yavāgvā saha bhaktakāle /
Su, Utt., 41, 42.1 kṣīraṃ pibedvāpyatha vājigandhāvipakvamevaṃ labhate 'ṅgapuṣṭim /
Su, Utt., 41, 42.2 tadutthitaṃ kṣīraghṛtaṃ sitāḍhyaṃ prātaḥ pibedvāpi payo'nupānam //
Su, Utt., 41, 43.2 kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī //
Su, Utt., 41, 52.2 palaṃ palaṃ prātarataḥ pralihya paścāt pibet kṣīramatandritaśca //
Su, Utt., 42, 26.2 tatpibedvātagulmāgnidaurbalyāṭopaśūlanut //
Su, Utt., 42, 40.1 pibedgulmāpahaṃ kāle sarpistailvakam eva vā /
Su, Utt., 42, 43.2 tasya mātrāṃ pibeddadhnā surayā sarpiṣāpi vā //
Su, Utt., 42, 48.2 busoṣitaṃ daśāhaṃ tu jīrṇabhaktaḥ pibennaraḥ //
Su, Utt., 42, 62.2 pibettrivṛnnāgaraṃ vā saguḍāṃ vā harītakīm //
Su, Utt., 42, 64.1 evaṃ pīlūni bhṛṣṭāni pibet salavaṇāni tu /
Su, Utt., 42, 94.2 surasām aśvamūtrīṃ ca sauvarcalayutān pibet //
Su, Utt., 42, 96.2 tāni cūrṇāni payasā pibet kāmbalikena vā //
Su, Utt., 42, 98.2 tāni hiṅgupragāḍhāni saha śarkarayā pibet //
Su, Utt., 42, 102.2 vāruṇīṃ ca pibejjantustathā sampadyate sukhī //
Su, Utt., 42, 107.2 pālāśaṃ dhānvanaṃ vāpi pibedyūṣaṃ saśarkaram //
Su, Utt., 42, 108.2 tat pibeccharkarāyuktaṃ pittaśūlanivāraṇam //
Su, Utt., 42, 111.2 citrakasya ca niryūhe pibedyūṣaṃ sahārjakam //
Su, Utt., 42, 114.2 caturbhāgāvaśeṣaṃ tu yavakṣārayutaṃ pibet //
Su, Utt., 42, 128.1 bṛhatyāḥ kaṇṭakāryāśca kvāthaṃ śūlaharaṃ pibet /
Su, Utt., 43, 18.2 phalādimatha mustādiṃ triphalāṃ vā pibennaraḥ //
Su, Utt., 44, 15.1 pibedghṛtaṃ vā rajanīvipakvaṃ yat traiphalaṃ tailvakam eva vāpi /
Su, Utt., 44, 15.2 virecanadravyakṛtaṃ pibedvā yogāṃśca vairecanikān ghṛtena //
Su, Utt., 44, 16.1 mūtre nikumbhārdhapalaṃ vipācya pibedabhīkṣṇaṃ kuḍavārdhamātram /
Su, Utt., 44, 16.2 khādedguḍaṃ vāpyabhayāvipakvamāragvadhādikvathitaṃ pibedvā //
Su, Utt., 44, 18.2 dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ pibet kṣaudrayutaṃ hitāśī //
Su, Utt., 44, 26.1 mūlaṃ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṃ hitāśī /
Su, Utt., 44, 27.1 nyagrodhavargasya pibet kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī /
Su, Utt., 44, 31.2 dhātuṃ nadījaṃ jatu śailajaṃ vā kumbhāhvaye mūtrayutaṃ pibedvā //
Su, Utt., 44, 32.1 mūtre sthitaṃ saindhavasamprayuktaṃ māsaṃ pibedvāpi hi lohakiṭṭam /
Su, Utt., 45, 22.2 prātaḥ srutaṃ kṣaudrayutaṃ pibecchoṇitapittavān //
Su, Utt., 45, 23.1 pibecchītakaṣāyaṃ vā jambvāmrārjunasaṃbhavam /
Su, Utt., 45, 23.2 udumbaraphalaṃ piṣṭvā pibettadrasam eva vā //
Su, Utt., 45, 24.2 pibedakṣasamaṃ kalkaṃ yaṣṭīmadhukam eva vā //
Su, Utt., 45, 25.1 candanaṃ madhukaṃ rodhram evam eva samaṃ pibet /
Su, Utt., 45, 25.2 karañjabījamevaṃ vā sitākṣaudrayutaṃ pibet //
Su, Utt., 45, 26.1 majjānamiṅgudasyaivaṃ pibenmadhukasaṃyutam /
Su, Utt., 45, 27.1 pibedvāpi tryahaṃ martyo raktapittābhipīḍitaḥ /
Su, Utt., 45, 28.2 atinisrutarakto vā kṣaudrayuktaṃ pibedasṛk /
Su, Utt., 45, 29.1 palāśavṛkṣasvarase vipakvaṃ sarpiḥ pibet kṣaudrayutaṃ suśītam /
Su, Utt., 45, 29.2 vanaspatīnāṃ svarasaiḥ kṛtaṃ vā saśarkaraṃ kṣīraghṛtaṃ pibedvā //
Su, Utt., 45, 31.1 turaṅgavarcaḥsvarasaṃ samākṣikaṃ pibet sitākṣaudrayutaṃ vṛṣasya vā /
Su, Utt., 45, 36.2 mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvā pibettaṇḍuladhāvanena //
Su, Utt., 45, 37.2 drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā //
Su, Utt., 46, 17.1 bhujaṅgapuṣpaṃ maricānyuśīraṃ kolasya madhyaṃ ca pibet samāni /
Su, Utt., 46, 18.1 kuryācca nāsāvadanāvarodhaṃ kṣīraṃ pibedvāpyatha mānuṣīṇām /
Su, Utt., 46, 20.1 pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāni śamaṃ nayanti /
Su, Utt., 47, 27.2 lāvaiṇatittirirasāṃśca pibedanamlān maudgān sukhāya saghṛtān sasitāṃśca yūṣān //
Su, Utt., 47, 33.2 piṣṭvā pibecca madhukaṃ kaṭurohiṇīṃ ca drākṣāṃ ca mūlamasakṛt trapuṣībhavaṃ yat //
Su, Utt., 47, 35.2 drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ trivṛtayā ca pibettathaiva //
Su, Utt., 47, 37.2 vipācya tasyāñjalinā vameddhi madyaṃ pibeccāhni gate tvajīrṇe //
Su, Utt., 47, 40.2 śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni //
Su, Utt., 47, 45.1 pibedrasaṃ puṣpaphalodbhavaṃ vā sitāmadhūkatrisugandhiyuktam /
Su, Utt., 47, 46.2 drākṣāṃ ca kṛṣṇāmatha keśaraṃ ca kṣīre samāloḍya pibet sukhepsuḥ //
Su, Utt., 47, 51.2 pibenmāgadhikonmiśraṃ tatrāmbho himaśītalam //
Su, Utt., 47, 81.2 pibet surāṃ naiva labheta rogān mano'nuvighnaṃ ca madaṃ na yāti //
Su, Utt., 48, 3.1 satataṃ yaḥ pibedvāri na tṛptimadhigacchati /
Su, Utt., 48, 19.2 pibet sukhoṣṇaṃ manujo 'cireṇa tṛṣo vimucyeta hi vātajāyāḥ //
Su, Utt., 48, 27.1 satuṇḍikerāṇyathavā pibettu piṣṭāni kārpāsasamudbhavāni /
Su, Utt., 48, 29.1 āmrātabhallātabalāyutāni pibet kaṣāyāṇyatha dīpanāni /
Su, Utt., 48, 30.2 bhaktoparodhāttṛṣito yavāgūmuṣṇāṃ pibenmanthamatho himaṃ ca //
Su, Utt., 49, 19.1 sasaindhavaṃ pibet sarpirvātacchardinivāraṇam /
Su, Utt., 49, 19.3 yavāgūṃ madhumiśrāṃ vā pañcamūlīkṛtāṃ pibet //
Su, Utt., 49, 20.1 pibedvā vyaktasindhūtthaṃ phalāmlaṃ vaiṣkiraṃ rasam /
Su, Utt., 49, 29.2 pibedyavāgūmathavā siddhāṃ patraiḥ karañjajaiḥ //
Su, Utt., 49, 31.2 pibet payo 'gnitaptaṃ ca nirvāpya gṛhagodhikām //
Su, Utt., 49, 32.1 sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā /
Su, Utt., 49, 34.1 sakṣaudrāṃ śālilājānāṃ yavāgūṃ vā pibennaraḥ /
Su, Utt., 50, 23.2 kṣaudraṃ sitāṃ vāraṇakeśaraṃ ca pibedrasenekṣumadhūkajena //
Su, Utt., 50, 24.1 pibet palaṃ vā lavaṇottamasya dvābhyāṃ palābhyāṃ haviṣaḥ samagram /
Su, Utt., 50, 24.2 harītakīṃ koṣṇajalānupānāṃ pibedghṛtaṃ kṣāramadhūpapannam //
Su, Utt., 50, 29.2 pibet phalāmlānahimān sasaindhavān snigdhāṃstathaivarṣyamṛgadvijodbhavān //
Su, Utt., 51, 19.2 kolamātraiḥ pibettaddhi śvāsakāsau vyapohati //
Su, Utt., 51, 36.2 pibet saṃcūrṇya madhunā dhānāścāpyatha bhakṣayet //
Su, Utt., 51, 37.2 tarpaṇaṃ vā pibedeṣāṃ sakṣaudraṃ śvāsapīḍitaḥ //
Su, Utt., 52, 18.2 dhātrīkaṇāviśvasitopalāśca saṃcūrṇya maṇḍena pibecca dadhnaḥ //
Su, Utt., 52, 19.1 hareṇukāṃ māgadhikāṃ ca tulyāṃ dadhnā pibet kāsagadābhibhūtaḥ /
Su, Utt., 52, 19.2 ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samāṃśam //
Su, Utt., 52, 23.1 vidhāya vartīśca payo 'nupānaṃ dhūmaṃ pibedvātabalāsakāsī /
Su, Utt., 52, 23.2 pibecca sīdhuṃ maricānvitaṃ vā tenāśu kāsaṃ jayati prasahya //
Su, Utt., 52, 27.2 dhūmaṃ pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra //
Su, Utt., 52, 27.2 dhūmaṃ pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra //
Su, Utt., 52, 33.2 prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse //
Su, Utt., 52, 35.2 kṣaudreṇa kāse kṣataje kṣayotthe pibedghṛtaṃ cekṣurase vipakvam //
Su, Utt., 52, 36.1 cūrṇaṃ pibedāmalakasya vāpi kṣīreṇa pakvaṃ saghṛtaṃ hitāśī /
Su, Utt., 52, 37.2 guḍodakaṃ vā kvathitaṃ pibeddhi kṣaudreṇa śītaṃ maricopadaṃśam //
Su, Utt., 53, 10.1 svaropaghāte 'nilaje bhuktopari ghṛtaṃ pibet /
Su, Utt., 53, 13.1 kṣīrānupānaṃ pitte tu pibet sarpiratandritaḥ /
Su, Utt., 53, 15.1 pibet kaṭūni mūtreṇa kaphaje svarasaṃkṣaye /
Su, Utt., 53, 17.2 pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ //
Su, Utt., 54, 24.2 tataḥ śirīṣakiṇihīrasaṃ kṣaudrayutaṃ pibet //
Su, Utt., 54, 26.1 pāribhadrakapatrāṇāṃ kṣaudreṇa svarasaṃ pibet /
Su, Utt., 54, 26.2 pattūrasvarasaṃ vāpi pibedvā surasādijam //
Su, Utt., 54, 28.1 khādet pūpalikāḥ pakvā dhānyāmlaṃ ca pibedanu /
Su, Utt., 54, 32.1 pūtīkasvarasaṃ vāpi pibedvā madhunā saha /
Su, Utt., 54, 32.2 pibedvā pippalīmūlamajāmūtreṇa saṃyutam //
Su, Utt., 54, 33.1 saptarātraṃ pibedghṛṣṭaṃ trapu vā dadhimastunā /
Su, Utt., 55, 21.2 sauvarcalāḍhyāṃ madirāṃ mūtre tvabhihate pibet //
Su, Utt., 55, 22.1 elāṃ vāpyatha madyena kṣīraṃ vāpi pibennaraḥ /
Su, Utt., 55, 22.2 dhātrīphalānāṃ svarasaṃ sajalaṃ vā pibettryaham //
Su, Utt., 55, 23.1 rasamaśvapurīṣasya gardabhasyāthavā pibet /
Su, Utt., 55, 23.2 māṃsopadaṃśaṃ madhu vā pibedvā sīdhu gauḍikam //
Su, Utt., 55, 24.2 kolapramāṇāni pibedāntarikṣeṇa vāriṇā //
Su, Utt., 55, 25.2 ervārubījaṃ toyena pibed vālavaṇīkṛtam //
Su, Utt., 55, 34.2 tṛṣṇāghāte pibenmanthaṃ yavāgūṃ vāpi śītalām //
Su, Utt., 55, 35.2 nidrāghāte pibet kṣīraṃ svapyācceṣṭakathā naraḥ //
Su, Utt., 55, 48.2 kṛṣṇāṃ nirdahanīṃ cāpi pibeduṣṇena vāriṇā //
Su, Utt., 55, 49.2 kuṣṭhaṃ kiṇvāgnikau caiva pibettulyāni pūrvavat //
Su, Utt., 55, 50.1 mūtreṇa devadārvagnitriphalābṛhatīḥ pibet /
Su, Utt., 55, 51.1 paktvārdhaprasthaśeṣaṃ tu pibeddhiṅgusamanvitam /
Su, Utt., 56, 16.1 kaṭutrikaṃ vā lavaṇairupetaṃ pibet snuhīkṣīravimiśritaṃ tu /
Su, Utt., 56, 16.2 kalyāṇakaṃ vā lavaṇaṃ pibettu yaduktam ādāvanilāmayeṣu //
Su, Utt., 56, 17.1 kṛṣṇājamodakṣavakāṇi vāpi tulyau pibedvā magadhānikumbhau /
Su, Utt., 56, 17.2 dantīyutaṃ vā magadhodbhavānāṃ kalkaṃ pibet koṣavatīrasena //
Su, Utt., 56, 18.1 uṣṇābhir adbhir magadhodbhavānāṃ kalkaṃ pibennāgarakalkayuktam /
Su, Utt., 57, 6.2 vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam //
Su, Utt., 58, 30.1 surāṃ sauvarcalavatīṃ mūtrakṛcchrī pibennaraḥ /
Su, Utt., 58, 30.2 madhu māṃsopadaṃśaṃ vā pibedvāpyatha gauḍikam //
Su, Utt., 58, 31.1 pibet kuṅkumakarṣaṃ vā madhūdakasamāyutam /
Su, Utt., 58, 34.1 kṣīrāvaśiṣṭaṃ tacchītaṃ sitākṣaudrayutaṃ pibet /
Su, Utt., 58, 35.2 rasasya kuḍavaṃ tasya pibenmūtrarujāpaham //
Su, Utt., 58, 36.2 pibedakṣasamaṃ kalkaṃ mūtradoṣanivāraṇam //
Su, Utt., 58, 37.2 ambhasālavaṇopetaṃ pibenmūtrarujāpaham //
Su, Utt., 58, 38.2 pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpaham //
Su, Utt., 58, 39.1 nidigdhikāyāḥ svarasaṃ pibet kuḍavasaṃmitam /
Su, Utt., 58, 41.1 dhātrīphalarasenaivaṃ sūkṣmailāṃ vā pibennaraḥ /
Su, Utt., 58, 42.2 śvetaṃ karkaṭakaṃ caiva prātastu payasā pibet //
Su, Utt., 58, 43.1 śṛtaṃ vā madhuraiḥ kṣīraṃ sarpirmiśraṃ pibennaraḥ /
Su, Utt., 58, 45.1 akṣabījaṃ ca surayā kalkīkṛtya pibennaraḥ /
Su, Utt., 58, 46.2 pibenmūtravikāraghnaṃ saṃsṛṣṭaṃ tailamātrayā //
Su, Utt., 58, 47.2 kṣīre pariśṛtān tatra pibet sarpiḥsamāyutān //
Su, Utt., 58, 49.1 pibedguḍena miśraṃ vā lihyāllehān pṛthak pṛthak /
Su, Utt., 58, 55.2 tataḥ pāṇitalaṃ cūrṇaṃ līḍhvā kṣīraṃ tataḥ pibet //
Su, Utt., 58, 63.2 tasya khādedyathāśakti mātrāṃ kṣīraṃ tataḥ pibet //
Su, Utt., 58, 69.1 tato mitaṃ pibetkāle yathādoṣaṃ yathābalam /
Su, Utt., 58, 70.1 raktaretā granthiretāḥ pibedicchannarogatām /
Su, Utt., 64, 9.1 taptāvaratam ambho vā pibenmadhusamāyutam /
Su, Utt., 64, 24.2 tīkṣṇānyapi ca pānāni pibedagurubhūṣitaḥ //
Su, Utt., 64, 54.1 pibet prāvṛṣi jīrṇāṃstu rātrau tān api varjayet /
Su, Utt., 65, 9.2 yathā tailaṃ pibeccāmṛtavallinimbahiṃsrābhayāvṛkṣakapippalībhiḥ /
Su, Utt., 65, 9.4 ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Viṣṇupurāṇa
ViPur, 3, 11, 20.2 triḥ pibetsalilaṃ tena tathā dviḥ parimārjayet //
Viṣṇusmṛti
ViSmṛ, 14, 2.1 ugrān devān samabhyarcya tatsnānodakāt prasṛtitrayaṃ pibet //
ViSmṛ, 22, 18.1 śūdraḥ śūdrāśauce snātaḥ pañcagavyaṃ pibet //
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 51, 23.1 āpaḥ surābhāṇḍasthāḥ pītvā saptarātraṃ śaṅkhapuṣpīśṛtaṃ payaḥ pibet //
ViSmṛ, 51, 32.1 kīṭāśane dinam ekaṃ brahmasuvarcalāṃ pibet //
ViSmṛ, 51, 46.1 biḍālakākanakulākhūcchiṣṭabhakṣaṇe brahmasuvarcalāṃ pibet //
ViSmṛ, 51, 47.1 śvocchiṣṭāśane dinam ekam upoṣitaḥ pañcagavyaṃ pibet //
ViSmṛ, 54, 7.1 pañcagavyaṃ pibecchūdro brāhmaṇas tu surāṃ pibet /
ViSmṛ, 54, 7.1 pañcagavyaṃ pibecchūdro brāhmaṇas tu surāṃ pibet /
ViSmṛ, 68, 47.2 piben nāñjalinā toyaṃ nātisauhityam ācaret //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 10.1, 18.1 samudram agastyavad vā pibet //
Yājñavalkyasmṛti
YāSmṛ, 1, 124.1 traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ /
YāSmṛ, 1, 138.1 jalaṃ piben nāñjalinā na śayānaṃ prabodhayet /
YāSmṛ, 3, 256.1 patilokaṃ na sā yāti brāhmaṇī yā surāṃ pibet /
YāSmṛ, 3, 263.1 pañcagavyaṃ pibed goghno māsam āsīta saṃyataḥ /
YāSmṛ, 3, 270.2 hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ vā pādikaṃ caret //
YāSmṛ, 3, 307.1 oṃkārābhiṣṭutaṃ somasalilaṃ pāvanaṃ pibet /
YāSmṛ, 3, 318.1 taptakṣīraghṛtāmbūnām ekaikaṃ pratyahaṃ pibet /
Śatakatraya
ŚTr, 1, 5.1 labheta sikatāsu tailam api yatnataḥ pīḍayan pibecca mṛgatṛṣṇikāsu salilaṃ pipāsārditaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 16.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibej jalam /
Bhāratamañjarī
BhāMañj, 13, 1043.2 tyajeti viṣasaṃkāśaṃ ko nāma vacanaṃ pibet //
Garuḍapurāṇa
GarPur, 1, 36, 4.1 sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet /
GarPur, 1, 37, 3.1 trisandhyaṃ brahmalokī syācchataṃ japtvā jalaṃ pibet /
GarPur, 1, 96, 42.1 pibennāñjalinā toyaṃ na śayānaṃ prabodhayet /
GarPur, 1, 105, 30.2 pañcagavyaṃ pibedgoghno māsamāsīta saṃyataḥ //
GarPur, 1, 105, 35.2 pibetkṣīraṃ tryahaṃ pāpī kṛcchraṃ vāpyadhikaṃ caret //
GarPur, 1, 105, 63.1 taptakṣīraghṛtāmbūnāmekaikaṃ pratyahaṃ pibet /
GarPur, 1, 130, 6.1 viprāṃśca dakṣiṇāṃ dattvā svayaṃ cātha payaḥ pibet /
GarPur, 1, 155, 14.2 sarvaje sarvaliṅgatvaṃ jñātvā madyaṃ pibettu yaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 109.1 tyaktvāmṛtaṃ yathā kaścid anyapānaṃ piben naraḥ /
KAM, 1, 113.1 yathā gaṅgodakaṃ tyaktvā pibet kūpodakaṃ naraḥ /
KAM, 1, 197.2 toyaṃ yadi piben nityaṃ sālagrāmaśilācyutam //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 29.0 mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ saptasu tatkāraṇāni śītamalpamudakaṃ tatkāraṇāni śītamalpamudakaṃ jalaṃ balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni pibet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 13.2 sutṛpteṣu ca bhuñjīyāt pibet pīteṣu codakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 367.1 abhuktavati nāśnīyād apītavati no pibet /
Rasahṛdayatantra
RHT, 19, 2.1 ādau prātaḥ prātaḥ saindhavayuktaṃ ghṛtaṃ pibettridinam /
RHT, 19, 53.1 karkoṭīmūlarasaṃ kaṣāyam atha sindhunā pibettridinam /
RHT, 19, 55.2 tannodanāya ca pibet gojalakaṭukāravalliśiphāḥ //
Rasamañjarī
RMañj, 4, 33.2 atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet //
RMañj, 6, 34.1 ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /
RMañj, 6, 53.2 śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /
RMañj, 6, 73.1 dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu /
RMañj, 6, 164.2 pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet //
RMañj, 6, 197.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RMañj, 6, 220.2 ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //
RMañj, 6, 263.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
RMañj, 6, 267.2 pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu //
RMañj, 6, 332.1 raso vidyādharo nāma godugdhaṃ ca pibedanu /
RMañj, 6, 335.2 gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //
RMañj, 6, 342.3 gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā //
RMañj, 6, 344.2 pibecca cullikān yāvat tāvadvārānvirecayet //
RMañj, 9, 50.2 saptarātraṃ pibennārī yāvattiṣṭhati śoṇitam //
Rasaprakāśasudhākara
RPSudh, 6, 62.2 bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet //
Rasaratnasamuccaya
RRS, 3, 125.2 kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ //
RRS, 12, 109.2 cūrṇayitvā triphalākvāthena saṭaṅkaṇaṃ pibet //
RRS, 13, 20.0 drākṣāvāsāyutaṃ kvāthaṃ śarkarābhāvitaṃ pibet //
RRS, 13, 45.0 dantīmūlasya dhūmaṃ vā nirguṇḍyā vā pibejjayet //
RRS, 13, 65.1 gandhakaṃ maricaṃ sājyaṃ pibecchvāsakaphāpaham /
RRS, 13, 73.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RRS, 13, 77.1 karṣaikaṃ gandhakaṃ śuddhaṃ ghṛtaiś coṣṇodakaiḥ pibet /
RRS, 14, 38.1 ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /
RRS, 14, 43.1 bhṛṣṭvā kustumbarīṃ samyag ghṛte śarkarayā pibet /
RRS, 14, 74.2 niṣkārdhaṃ ṭaṅkaṇaṃ vātha kākamācīdravaiḥ pibet //
RRS, 14, 75.1 sugandhāṃ vā pibetkhādet sarvavāntipraśāntaye /
RRS, 16, 93.2 bhakṣayitvā tato guñjāṃ grahaṇyāṃ kāṃjikaṃ pibet //
RRS, 16, 100.2 pibeduṣṇāṃbhasā cānu vātotthāṃ grahaṇīṃ jayet //
RRS, 16, 106.2 vāriṇā tilaparṇyutthamūlaṃ piṣṭvā pibedanu //
RRS, 16, 136.1 paṭvamlatakrasahitaṃ pibettadanupānataḥ /
RRS, 16, 159.1 ārdrakasvarasaḥ kṣaudraṃ palamātraṃ pibedanu /
RRS, 17, 6.1 pātālakarkaṭīmūlaṃ kulatthodaiḥ pibedanu /
RRS, 17, 6.2 gokaṇṭakasadābhadrāmūlakvāthaṃ pibenniśi /
RRS, 17, 15.0 haridrāguḍakarṣaikaṃ cāranālena vā pibet //
Rasaratnākara
RRĀ, R.kh., 10, 52.1 atimātraṃ yadā bhuṅkte tadārjya ṭaṅkaṇaṃ pibet /
RRĀ, R.kh., 10, 53.2 putrajīvakamajjāṃ vā pibedvā nimbakadvayam //
RRĀ, Ras.kh., 1, 5.1 tridinaṃ kuḍavaikaikaṃ loṇadoṣaharaṃ pibet /
RRĀ, Ras.kh., 1, 18.2 tryahaṃ pibet tatpraśāntyai vāriṇā karkaṭīphalam //
RRĀ, Ras.kh., 1, 19.2 sauvarcalaṃ gavāṃ mūtraiḥ pibed vā tatpraśāntaye //
RRĀ, Ras.kh., 1, 21.1 pibet sarvavikāraghnaṃ tridinaṃ śivabhāṣitam /
RRĀ, Ras.kh., 1, 22.1 tridinaṃ karṣamātraṃ tu pibet sarvavikārajit /
RRĀ, Ras.kh., 2, 21.1 palaikaikaṃ pibec cānu krāmakaṃ paramaṃ hitam /
RRĀ, Ras.kh., 2, 23.2 palārdhaṃ musalīcūrṇaṃ bhṛṅgarājarasaiḥ pibet //
RRĀ, Ras.kh., 2, 28.1 vākucīcūrṇakarṣaikaṃ dhātrīphalarasaiḥ pibet /
RRĀ, Ras.kh., 2, 36.2 bhakṣayec ca pibet kṣīraṃ karṣaikaṃ triphalām anu //
RRĀ, Ras.kh., 2, 45.2 sitāyuktaṃ pibec cānu raso 'yam acaleśvaraḥ //
RRĀ, Ras.kh., 2, 49.1 śvetapaunarnavaṃ mūlaṃ kṣīrapiṣṭaṃ sadā pibet /
RRĀ, Ras.kh., 2, 55.2 piṣṭvā karañjapatrāṇi gavāṃ kṣīraiḥ pibed anu //
RRĀ, Ras.kh., 2, 63.2 musalīmūlacūrṇaṃ tu guñjāpatradravaiḥ pibet //
RRĀ, Ras.kh., 2, 127.2 piben niṣkadvayāṃ takraiḥ krāmakaṃ paramaṃ śubham //
RRĀ, Ras.kh., 3, 9.2 śuddhapalaikaṃ tu gavāṃ kṣīraiḥ pibetsadā //
RRĀ, Ras.kh., 3, 25.2 brahmavṛkṣasya tvakcūrṇaṃ kṣīrairnityaṃ palaṃ pibet //
RRĀ, Ras.kh., 3, 51.2 bhūtāravaṭamūlaṃ ca karṣaṃ kṣīraiḥ pibedanu //
RRĀ, Ras.kh., 3, 79.1 vākucībījakarṣaikaṃ gavāṃ kṣīraiḥ pibedanu /
RRĀ, Ras.kh., 3, 82.2 karṣaṃ jyotiṣmatītailaṃ krāmaṇārthaṃ pibetsadā //
RRĀ, Ras.kh., 3, 95.1 bilvabījotthitaṃ tailaṃ niṣkamātraṃ pibedanu /
RRĀ, Ras.kh., 3, 95.2 udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ //
RRĀ, Ras.kh., 3, 104.2 krāmaṇārthaṃ piben nityaṃ śīghrasiddhikaraṃ param //
RRĀ, Ras.kh., 3, 110.2 nirguṇḍīmunicūrṇaṃ tu karṣamājyaiḥ pibedanu //
RRĀ, Ras.kh., 3, 129.2 paladvayaṃ bhṛṅgarājadravyaṃ cānu pibetsadā //
RRĀ, Ras.kh., 3, 133.2 kumāryā dalajaṃ drāvaṃ sitāyuktaṃ pibedanu //
RRĀ, Ras.kh., 3, 162.1 nirguṇḍīmūlacūrṇaṃ tu karṣaṃ takraiḥ pibedanu /
RRĀ, Ras.kh., 3, 177.1 jāyante nātra saṃdehaḥ śivāmbu krāmakaṃ pibet /
RRĀ, Ras.kh., 4, 5.2 lohapātre khare gharme tatpalārdhaṃ sadā pibet //
RRĀ, Ras.kh., 4, 17.2 tatkarṣaikaṃ pibet kṣīrairabdān mṛtyujarāpaham //
RRĀ, Ras.kh., 4, 19.1 ekīkṛtya pibetsarvaṃ varṣaikena jarāṃ jayet /
RRĀ, Ras.kh., 4, 24.2 rudanty utthadravaiḥ kṣīrair madhvājyābhyāṃ pibet sadā //
RRĀ, Ras.kh., 4, 26.2 sthitaṃ rātrau pibetprātaḥ palārdhaṃ mṛtyunāśanam //
RRĀ, Ras.kh., 4, 34.1 gokṣīrais tat pibetkarṣaṃ jīvedbrahmadinatrayam /
RRĀ, Ras.kh., 4, 36.2 pibeddhāroṣṇapayasā vayaḥstambhakaraṃ nṛṇām //
RRĀ, Ras.kh., 4, 41.2 baddhe koṣṭhe tu dīptāgnau taptaṃ kṣīraṃ pibetsadā //
RRĀ, Ras.kh., 4, 43.1 samyagjīrṇe tu dīptāgnau pibet paścād bubhukṣitaḥ /
RRĀ, Ras.kh., 4, 51.2 tulyaiḥ pibedbhavenmūrchā siñcettasya mukhe payaḥ //
RRĀ, Ras.kh., 4, 71.1 punarnavādevadālyor nīrair nityaṃ pibennaraḥ /
RRĀ, Ras.kh., 4, 72.1 pibet syāt pūrvavat siddhirvatsarānnātra saṃśayaḥ /
RRĀ, Ras.kh., 4, 72.2 devadālīṃ ca nirguṇḍīṃ pibetkarṣaṃ śivāmbunā /
RRĀ, Ras.kh., 4, 74.2 cūrṇakarṣaṃ gavāṃ kṣīraiḥ paladvaṃdvairyutaṃ pibet //
RRĀ, Ras.kh., 4, 77.4 chāyāśuṣkaṃ tu taccūrṇaṃ gavāṃ kṣīraiḥ pibetpalam //
RRĀ, Ras.kh., 4, 79.1 karṣamātraṃ pibennityaṃ māsaikamudakaiḥ saha /
RRĀ, Ras.kh., 4, 87.1 chāyāśuṣkāṃ vicūrṇyātha karṣamekaṃ pibetsadā /
RRĀ, Ras.kh., 4, 95.2 tattailaṃ nīlikāmūlayuktamardhapalaṃ pibet //
RRĀ, Ras.kh., 4, 100.1 kākamācīphalaṃ piṣṭvā karṣaikamudakaiḥ pibet /
RRĀ, Ras.kh., 4, 106.2 puṣpavarjaṃ pibetkṣīraṃ māsānmṛtyujarāpaham //
RRĀ, Ras.kh., 4, 107.2 phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ //
RRĀ, Ras.kh., 4, 107.2 phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ //
RRĀ, Ras.kh., 6, 11.1 gavāṃ kṣīraiḥ palārdhaṃ tu anu rātrau sadā pibet /
RRĀ, Ras.kh., 6, 15.2 vidārīkandacūrṇaṃ tu kṣīrājyena palaṃ pibet //
RRĀ, Ras.kh., 6, 25.2 niṣkamātraṃ sadā bhakṣyaṃ gavāṃ kṣīraṃ pibedanu //
RRĀ, Ras.kh., 6, 27.2 sitāmadhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 64.1 karṣadvayaṃ gavāṃ kṣīrairanupānaiḥ sadā pibet /
RRĀ, Ras.kh., 6, 67.2 etatkarṣaṃ gavāṃ kṣīraiḥ pibet kāmāṅganāyakaḥ //
RRĀ, Ras.kh., 6, 68.2 bhojanānte pibetkṣīraṃ rāmāṇāṃ ramayecchatam //
RRĀ, Ras.kh., 6, 73.2 palaikaṃ bhakṣayennityaṃ sitākṣīraṃ pibedanu //
RRĀ, Ras.kh., 6, 75.2 cūrṇaṃ madhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 81.2 mucyate baddhaṣaṇḍho'pi kṣīrairvahniṃ pibedanu //
RRĀ, Ras.kh., 8, 10.1 sitākṣīraiḥ pibetkarṣaṃ saptāhādamaro bhavet /
RRĀ, Ras.kh., 8, 13.1 kṛtvā tiṣṭhedyadā yāti tajjalaṃ tatkṣaṇātpibet /
RRĀ, Ras.kh., 8, 23.1 tatkṣīraṃ jāyate raktaṃ tatkṣīraṃ sādhakaḥ pibet /
RRĀ, Ras.kh., 8, 27.2 ākaṇṭhāntaṃ pibettattu divyakāvyo bhavennaraḥ //
RRĀ, Ras.kh., 8, 69.1 phalāni pācayetkṣīraiḥ pibetkṣīraṃ yatheṣṭakam /
RRĀ, Ras.kh., 8, 69.2 kiṃcinmūrchā bhavettena tato bodhe pibetpunaḥ //
RRĀ, Ras.kh., 8, 124.1 takraiḥ piṣṭvā tadekaṃ tu pibenmūrchāmavāpnuyāt /
RRĀ, Ras.kh., 8, 181.1 kṣaudratulyaṃ pibettaṃ vai tatkṣaṇānmūrchito bhavet /
Rasendracintāmaṇi
RCint, 3, 184.1 nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet /
RCint, 3, 222.2 sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //
RCint, 3, 223.2 ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet //
RCint, 3, 224.2 tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām //
RCint, 8, 48.3 rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet //
RCint, 8, 172.5 kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed gilenna tu tat //
RCint, 8, 185.1 yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
RCint, 8, 258.1 rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /
Rasendracūḍāmaṇi
RCūM, 11, 77.2 kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ //
RCūM, 14, 127.1 kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ /
Rasārṇava
RArṇ, 1, 26.1 gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm /
RArṇ, 12, 194.3 āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ //
RArṇ, 12, 245.4 mardayettena toyena pibettattu vicakṣaṇaḥ //
RArṇ, 12, 252.1 nirvāte toyamādāya añjalitritayaṃ pibet /
RArṇ, 12, 265.1 varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /
RArṇ, 12, 294.1 kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /
RArṇ, 12, 301.1 yaḥ pibet prātarutthāya śailāmbuculukatrayam /
RArṇ, 18, 3.1 prātaḥ prātaḥ pibedādau tridinaṃ ghṛtasaindhavam /
RArṇ, 18, 3.2 ketakyāḥ stanajaṃ kvāthaṃ tadanu tridinaṃ pibet //
RArṇ, 18, 4.2 tryahaṃ pibedvarākvāthaṃ sadevāsuravandite //
RArṇ, 18, 10.1 laghumadhyottamairmānaiḥ trimāsaṃ pratyahaṃ pibet /
RArṇ, 18, 141.2 gomūtrasaindhavayutaṃ tasya saṃkrāmaṇaṃ pibet //
RArṇ, 18, 142.3 sauvarcalasamopetaṃ rasājīrṇe pibennaraḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 56.2 jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam //
RājNigh, Pānīyādivarga, 66.2 tasmānnaro vahnivivardhanārthaṃ muhur muhur vāri pibed abhūri //
RājNigh, Kṣīrādivarga, 57.2 pramehagulmodaravātaśūle nityaṃ pibet takram arocake ca //
RājNigh, Kṣīrādivarga, 59.1 vātodarī pibettakraṃ pippalīlavaṇānvitam /
RājNigh, Kṣīrādivarga, 59.2 śarkarāmaricopetaṃ svādu pittodarī pibet //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 12.1, 1.0 harītakyādikaṃ yogam uṣṇajalena prāk snigdhasvinno naraḥ pibet //
SarvSund zu AHS, Utt., 39, 23.2, 25.0 sakṣīraśuklām ṛṣabhaṃ sajīvaṃ sukhāmbupas tacca pibed guṇāḍhyam //
SarvSund zu AHS, Utt., 39, 32.2, 3.2 paścāddugdhaṃ kvathitaṃ bahu pibet //
SarvSund zu AHS, Utt., 39, 55.2, 2.0 tasmānmūlāc cūrṇitād akṣamātraṃ karṣamātraṃ dugdhena pibet mākṣikājyābhyāṃ vā lihyāt kṣīravartano 'nannāśī //
SarvSund zu AHS, Utt., 39, 57.2, 2.0 tasmād gokṣurakāt mātrāṃ prāsṛtikīṃ parāṃ yaḥ kṣīreṇa pibet pariṇate tasmin dugdhenaiva ca śālīn bhakṣayet sa puruṣaḥ palaśatadvayopayogāt śaktyādiguṇaḥ syāt //
SarvSund zu AHS, Utt., 39, 58.2, 1.0 vārāhyā vṛddhadārakasya mūlam atyārdraṃ dugdhena māsaṃ pibet //
SarvSund zu AHS, Utt., 39, 59.2, 2.0 tena vā mūlakalkena pakvaṃ ghṛtaṃ pibet pūrvaguṇam //
SarvSund zu AHS, Utt., 39, 64.2, 2.0 payasā vā brahmacārī pibet //
SarvSund zu AHS, Utt., 39, 64.2, 3.0 pānīyena vā hitānnabhojanaḥ san pibet //
SarvSund zu AHS, Utt., 39, 71.2, 3.0 tatkvāthamaṣṭāṃśaśeṣaṃ kṣīrasahitaṃ śītaṃ pibet //
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
SarvSund zu AHS, Utt., 39, 91.2, 11.0 anantaram aparāhṇe 'snehalavaṇāṃ yavāgūṃ śiśirāṃ pibet //
SarvSund zu AHS, Utt., 39, 91.2, 12.0 ittham anena prakāreṇa parihāryān pariharan pañca divasāni tailaṃ pibet //
SarvSund zu AHS, Utt., 39, 93.2, 1.0 tad eva tuvarāsthitailaṃ khadirakvāthena triguṇena samyak pakvaṃ pūrvavatkarīṣe pakṣaṃ nihitaṃ māsaṃ suyantritaḥ pibet //
SarvSund zu AHS, Utt., 39, 103.2, 2.0 tacca jalāñjaliyugena prātaḥ pibet saṃvatsaraṃ svecchābhojanapānakriyaḥ etacca rasāyanaṃ pūrvaguṇam //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Tantrāloka
TĀ, 6, 101.2 taptatvāttatpibedindusahabhūḥ siṃhikāsutaḥ //
Toḍalatantra
ToḍalT, Daśamaḥ paṭalaḥ, 2.3 tālumūle nyaset paścāt tato vāyuṃ pibet śanaiḥ //
Ānandakanda
ĀK, 1, 2, 43.1 tattvaṃ ca śodhayāmīti trivāraṃ vidhivatpibet /
ĀK, 1, 2, 60.2 tridhā dakṣiṇahastasthaṃ pibedācamanaṃ tataḥ //
ĀK, 1, 5, 42.2 rasaḥ pibenmahārāgān hīnarāgān parityajet //
ĀK, 1, 6, 6.1 aṣṭāvaśiṣṭaṃ saṃkvāthya pratirātraṃ pibettryaham /
ĀK, 1, 6, 6.2 anantaraṃ varākvāthaṃ pūrvavat tridinaṃ pibet //
ĀK, 1, 6, 8.2 rātrau pibedghṛtaṃ gavyaṃ saindhavena samanvitam //
ĀK, 1, 6, 15.2 nikṣipecca pibet prātar vāntiḥ syāt sarvarogahā //
ĀK, 1, 6, 18.2 ketakīstanajambīraṃ pratyahaṃ kuḍuvaṃ pibet //
ĀK, 1, 6, 20.2 pibet prabhāte tridinaṃ kṣāradoṣaharaṃ param //
ĀK, 1, 6, 21.2 kvathitaṃ tridinaṃ pītamamladoṣaharaṃ pibet //
ĀK, 1, 6, 22.2 yavakṣārasitākarṣaṃ saṃyojya tridinaṃ pibet //
ĀK, 1, 6, 24.2 pibet prātastridivasaṃ bhavet tat krimipātanam //
ĀK, 1, 6, 28.1 tailaṃ nirmathya tatsarvaṃ dvipalaṃ pratyahaṃ pibet /
ĀK, 1, 6, 29.1 dvitīyamāsi pūrvoktaṃ tat pibet taccatuḥpalam /
ĀK, 1, 6, 112.2 nikṣipet tat pibet kvāthaṃ rasājīrṇe hitaṃkaram //
ĀK, 1, 9, 61.1 saśarkaraṃ bhajet prātastrimāṣaṃ ca pibedanu /
ĀK, 1, 9, 66.2 gokṣīraṃ palamātraṃ ca pibettadanu pārvati //
ĀK, 1, 9, 76.2 aśvagandhāvarācūrṇaṃ karṣaṃ gopayasā pibet //
ĀK, 1, 9, 81.1 palaṃ pibecca gokṣīraṃ caturguñjāparāvadhiḥ /
ĀK, 1, 9, 88.1 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu /
ĀK, 1, 9, 92.1 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu /
ĀK, 1, 9, 95.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 114.2 pibedanu varākvāthaṃ palaṃ niyatamānasaḥ //
ĀK, 1, 9, 128.1 pibetpalaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśaguñjikā /
ĀK, 1, 9, 137.2 guñjonmeyaṃ lihetkalye madhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 143.2 guñjāmātraṃ ghṛtakṣaudrayuktaṃ lehyaṃ pibedanu //
ĀK, 1, 9, 155.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 160.1 trisaptadhā samadhvājyaṃ māṣamātraṃ pibedanu /
ĀK, 1, 9, 165.2 samadhvājyaṃ māṣamātraṃ lihedanu pibetpayaḥ //
ĀK, 1, 9, 181.1 karṣamātraṃ pibeccānu yāvadguñjāṣṭakāvadhi /
ĀK, 1, 10, 21.1 śuddhaṃ gandhaṃ karṣamātraṃ gavyaṃ kṣīraṃ palaṃ pibet /
ĀK, 1, 10, 54.2 pūrvavat krāmaṇaṃ kāryaṃ sugandhaṃ gopayaḥ pibet //
ĀK, 1, 10, 80.1 mukhasthā siddhidā divyā pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 10, 88.2 mukhasthā siddhidā divyā pūrvoktaṃ krāmaṇaṃ pibet //
ĀK, 1, 10, 102.1 dhārayenmukhamadhye tat pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 12, 13.1 mṛttikā tāṃ samāhṛtya karṣamātraṃ pibetpriye /
ĀK, 1, 12, 21.2 pibecca sahasā dhīro jīvedācandratārakam //
ĀK, 1, 12, 32.2 tataḥ kṣīraṃ raktavarṇaṃ syāt pibet sādhakottamaḥ //
ĀK, 1, 12, 37.2 tatkṣīraṃ māsamātraṃ ca pibeddivyatanurbhavet //
ĀK, 1, 12, 79.1 madhvājyābhyāṃ pibettāṃśca pāṣāṇānsādhakottamaḥ /
ĀK, 1, 12, 82.1 tatphalāni pacetkṣāre yāvacchakyaṃ payaḥ pibet /
ĀK, 1, 12, 82.2 kṣaṇaṃ mūrcchā bhavettena mūrcchānte ca payaḥ pibet //
ĀK, 1, 12, 139.2 mūṣikākārapāṣāṇaṃ takre piṣṭvā pibennaraḥ //
ĀK, 1, 12, 143.1 piṣṭvā kṣaudraghṛtābhyāṃ ca pibedyaḥ so'maro bhavet /
ĀK, 1, 12, 196.2 madhutulyaṃ pibettaṃ ca mūrcchā bhavati tatkṣaṇāt //
ĀK, 1, 15, 9.2 saṃmiśrya ca pibetprātaḥ pathyāśī syājjitendriyaḥ //
ĀK, 1, 15, 18.1 kuḍubaṃ pūrvavajjātamekīkṛtya dvayaṃ pibet /
ĀK, 1, 15, 26.1 koṣṇaṃ jalaṃ pibennityaṃ nivāte śayanaṃ bhajet /
ĀK, 1, 15, 27.2 evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet //
ĀK, 1, 15, 32.2 pāyasāśī kaṣāyaṃ tṛṣārtaḥ khādiraṃ pibet //
ĀK, 1, 15, 37.1 upayuñjīta śuddhātmā gokṣīraṃ ca pibedanu /
ĀK, 1, 15, 39.2 bhāvayedgavyapayasā palaṃ cānudinaṃ pibet //
ĀK, 1, 15, 66.2 pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ //
ĀK, 1, 15, 66.2 pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ //
ĀK, 1, 15, 78.1 pratyekaṃ karṣamātraṃ syātpratyahaṃ ca pibellaghu /
ĀK, 1, 15, 79.2 śivāmbunā vā payasā gomūtrairvā pibetsadā //
ĀK, 1, 15, 85.2 rasaṃ ca lakṣmaṇāyāśca sarvamekapalaṃ pibet //
ĀK, 1, 15, 88.1 śivāmbunā cānudinaṃ pibetkarṣaṃ maheśvari /
ĀK, 1, 15, 89.1 punarnavādevadālyoḥ palaṃ kṣīrayutaṃ pibet /
ĀK, 1, 15, 89.2 śivāmbunā devadālīṃ sasarpākṣīpalaṃ pibet //
ĀK, 1, 15, 90.2 śivāṃbunā devadālyā nirguṇḍyāśca palaṃ pibet //
ĀK, 1, 15, 113.1 palamātrājamūtreṇa pibecchuddho 'nuvāsaram /
ĀK, 1, 15, 116.1 athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet /
ĀK, 1, 15, 119.2 palamātramajākṣīrairnityaṃ śuddhaḥ pibedbudhaḥ //
ĀK, 1, 15, 121.1 guḍavatpākamāpannaṃ taṃ pibenniṣkamātrakam /
ĀK, 1, 15, 127.1 pibed yathānalabalaṃ bhuñjītāgnau krameṇa ca /
ĀK, 1, 15, 135.1 puṣpavarjyaṃ pibetkṣāramevaṃ ca prativāsaram /
ĀK, 1, 15, 136.2 phalaṃ tyaktvā pibetkṣīraṃ dīpte'gnau kṣīrabhojanam //
ĀK, 1, 15, 188.1 ajākṣīreṇa saṃpeṣya pibedyuktā balādhikā /
ĀK, 1, 15, 203.2 madhvājyaśarkarāyuktaṃ phalaṃ tyaktvā payaḥ pibet //
ĀK, 1, 15, 212.1 palaṃ vātha pibetprātaḥ śuddhāṅgo vatsarāvadhi /
ĀK, 1, 15, 218.1 pibeddivā ca cūrṇānte niśi kṣīraghṛtāśanaḥ /
ĀK, 1, 15, 220.2 prātaḥ pibecchuddhadeho māsādrogānvyapohati //
ĀK, 1, 15, 257.1 payasā musalīcūrṇaṃ dadhnā vāpi pibecchuciḥ /
ĀK, 1, 15, 277.2 sūryodaye pibeddhīro binduvṛddhyā kramātpriye //
ĀK, 1, 15, 436.2 trimadhvaktāṃ pibedrātrau tato rāmāśataṃ bhajet //
ĀK, 1, 15, 475.2 ekīkṛtya pibedrātrau mahāvṛṣyakaraḥ paraḥ //
ĀK, 1, 15, 503.1 kuṭīpraveśaṃ kṛtvādau pītvā paścātpayaḥ pibet /
ĀK, 1, 15, 515.1 guñjāmātraṃ prage sevyaṃ dhāroṣṇaṃ gopayaḥ pibet /
ĀK, 1, 15, 521.2 jīrṇe pibedyavāgūṃśca māsātsiddhiḥ prajāyate //
ĀK, 1, 15, 542.2 hemapātre samādāya tatkṣīraṃ kuḍubaṃ pibet //
ĀK, 1, 15, 543.1 sakṛdeva pibetsarvaṃ pītaśeṣaṃ jale kṣipet /
ĀK, 1, 15, 545.2 pipāsito'pi pānīyaṃ śītalaṃ mātrayā pibet //
ĀK, 1, 15, 549.1 snānaṃ kuryāddinānte sa śṛtaśītaṃ pibetpayaḥ /
ĀK, 1, 15, 551.2 adhiśeta pipāsā cecchṛtaśītaṃ jalaṃ pibet //
ĀK, 1, 15, 578.1 somavallīrasaṃ tadvanmelayitvā pibettataḥ /
ĀK, 1, 15, 592.1 caturbhaktavihīnaḥ san śuddhaḥ karṣaṃ pibetpriye /
ĀK, 1, 15, 598.1 cūrṇitāṃ koṣṇasalilaiḥ pibetprātarviśuddhaye /
ĀK, 1, 15, 609.1 karṣaṃ pibedvatsaraṃ yatsa jīveccharadaḥ śatam /
ĀK, 1, 15, 612.1 pibetsaṃvatsaraṃ yastu sa jīveccharadaḥ śatam /
ĀK, 1, 15, 614.1 palaṃ prātaḥ pibeddhīmān dacchadāddhāramācaret /
ĀK, 1, 15, 617.1 pibedanu gavāṃ kṣīraṃ māhiṣaṃ vā palonmitam /
ĀK, 1, 15, 624.2 koṣṇena vāriṇā piṣṭvā prāṅmukhodaṅmukhaḥ pibet //
ĀK, 1, 15, 632.1 dvitīye saptamād ūrdhvaṃ pūrvavattadrasaṃ pibet /
ĀK, 1, 15, 633.1 evaṃ trisaptadivasaṃ pibed brāhmīrasaṃ śuciḥ /
ĀK, 1, 16, 16.2 nīlikāmūlasaṃyuktaṃ tailaṃ cārdhapalaṃ pibet //
ĀK, 1, 16, 21.1 iṣṭikākṣipalaṃ kṣiptvā karṣaikamudakaiḥ pibet /
ĀK, 1, 17, 8.2 tasyāgnirindhanaṃ toyaṃ tasmāttoyaṃ pibedbudhaḥ //
ĀK, 1, 17, 15.2 pibettoyaṃ tataḥ kuryānmalamūtravisarjanam //
ĀK, 1, 17, 16.2 ekābdabālako nityaṃ pibettoyaṃ palaṃ palam //
ĀK, 1, 17, 20.1 prasṛtaṃ ca pibedaṣṭapalaṃ dīrghāyuṣāya ca /
ĀK, 1, 17, 23.1 ṣaṇmāsaṃ vā vatsaraṃ vā vādyantaṃ vā pibejjalam /
ĀK, 1, 17, 25.1 pādamardhaṃ tripādaṃ vā yathā sevāñjaliṃ pibet /
ĀK, 1, 17, 28.2 pibed ardhaṃ ca pūrvasmāllaghvāhārī yathāsukham //
ĀK, 1, 17, 30.1 ardhaṃ vā prāñjaliṃ vāri pibennityaṃ prayatnataḥ /
ĀK, 1, 17, 30.2 sarvatrāhārasatvāgnisāmyaṃ vāri pibetsudhīḥ //
ĀK, 1, 17, 32.2 ajñātavele rātrau cetpibettoyaṃ punaḥ prage //
ĀK, 1, 17, 33.1 pādaṃ vātha caturthāṃśamañjaliṃ vā pibejjalam /
ĀK, 1, 17, 61.2 yāvajjalaṃ pibettāvanmūtraṃ niryāti cet tadā //
ĀK, 1, 17, 70.2 saguḍaṃ vā pibetkṣīraṃ takraṃ vā śarkarānvitam //
ĀK, 1, 17, 85.1 alābośca rasairvāpi pibedelāṃ saśarkarām /
ĀK, 1, 17, 93.2 nāsāpuṭābhyāṃ salilaṃ yastu prātaḥ pibennaraḥ //
ĀK, 1, 19, 88.1 khadirāsanasārotthakvathitaṃ vāri vā pibet /
ĀK, 1, 19, 109.2 svādubhirbahubhir yuktaṃ pibenmadyaṃ yathāsukham //
ĀK, 1, 19, 112.1 ameduraṃ māṃsarasaṃ rasālāṃ pānakaṃ pibet /
ĀK, 1, 19, 123.1 pibejjalaṃ tālasālapūgakharjūrapādapaiḥ /
ĀK, 1, 19, 139.2 saśarkaraṃ pibetkṣīraṃ māhiṣaṃ balakṛddhitam //
ĀK, 1, 19, 154.2 mudgāḍhakakulutthānāṃ pibedyūṣaṃ ca saṃskṛtam //
ĀK, 1, 19, 155.1 ariṣṭākhyaṃ ca maireyaṃ purāṇamathavā pibet /
ĀK, 1, 19, 169.2 arkendukiraṇottaptaśītaṃ haṃsodakaṃ pibet //
ĀK, 1, 21, 91.1 loḍayedamarīyuktaṃ pibetprāgānanaḥ sadā /
ĀK, 1, 21, 101.1 sakāntacūrṇavimalāṃ godhāmapi pibet priye /
ĀK, 1, 21, 104.1 varāyutaṃ pibed ūnapañcāśanmaṇḍalāvadhiḥ /
ĀK, 1, 22, 8.2 kṣīreṇa piṣṭamāloḍya pibedaśvabalo bhavet //
ĀK, 1, 22, 30.2 taddadhnā yaḥ pibetprātaḥ sarvavyādhiharo bhavet //
ĀK, 1, 22, 62.1 pibetkṣīreṇa yā vandhyā sā bahūṃśca sutāṃllabhet /
ĀK, 1, 23, 421.1 āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ /
ĀK, 1, 23, 457.1 mardayettena toyena pibettattu vicakṣaṇaḥ /
ĀK, 1, 23, 496.2 kṣīrāvaśeṣaṃ saṃkvāthyaṃ trisaptāhaṃ pibennaraḥ //
ĀK, 1, 23, 503.1 yaḥ pibetprātarutthāya śailāmbu culukaṃ payaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 9.0 kālaprakarṣādyathā pakṣājjātarasaṃ pibed ityādi //
Śukasaptati
Śusa, 17, 1.4 dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 79.1 sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet /
ŚdhSaṃh, 2, 12, 169.2 sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham //
ŚdhSaṃh, 2, 12, 190.1 triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /
ŚdhSaṃh, 2, 12, 207.2 ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam //
ŚdhSaṃh, 2, 12, 211.1 mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet /
ŚdhSaṃh, 2, 12, 215.1 raso vidyādharo nāma gomūtraṃ ca pibedanu /
ŚdhSaṃh, 2, 12, 221.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
ŚdhSaṃh, 2, 12, 229.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
ŚdhSaṃh, 2, 12, 259.1 pibeduṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet /
ŚdhSaṃh, 2, 12, 265.2 sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitāṃ pibet //
ŚdhSaṃh, 2, 12, 274.2 tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //
ŚdhSaṃh, 2, 12, 285.1 palamātraṃ varākvāthaṃ pibedasyānupānakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 9.0 anupānaṃ hiṃgvādicūrṇaṃ vakṣyamāṇaṃ karṣamānaṃ saṃgṛhya caturguṇenoṣṇodakena saha pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 18.0 pippalyāktaṃ pibeccānu daśamūlaṃ kaṣāyakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
Gheraṇḍasaṃhitā
GherS, 1, 16.1 kākacañcūvad āsyena pibed vāyuṃ śanaiḥ śanaiḥ /
GherS, 1, 18.1 ā kaṇṭhaṃ pūrayed vāri vaktreṇa ca pibec chanaiḥ /
GherS, 1, 40.1 bhojanānte pibed vāri ā karṇapūritaṃ sudhīḥ /
GherS, 3, 86.1 kākacañcuvad āsyena pibed vāyuṃ śanaiḥ śanaiḥ /
GherS, 3, 92.1 vaktraṃ kiṃcit suprasārya cālinaṃ galayā pibet /
Gorakṣaśataka
GorŚ, 1, 99.1 prāṇaṃ cod iḍayā pibet parimitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 13.1 atyantakapharogeṣu vāsā kṣudrā pibedanu /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 chāgadugdhaṃ pibet pathyaṃ yathoktaṃ kumudeśvara eva mṛgāṅkaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 daradaṃ hiṅgulaṃ hemāhvā cokapatramātraṃ hiṅgulādyāḥ karṣamātraṃ dantībījaṃ tatsamaṃ godugdhena triguñjaṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 4.0 māṣamātraṃ kṣaudrairlihet upari nimbapatrakvāthaṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 9.0 vahniścitrakaṃ śuṇṭhī biḍaṃ biḍalavaṇaṃ saindhavaṃ etadanupānaṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 tasyānu dvipalaṃ kṣīraṃ pibet //
Haribhaktivilāsa
HBhVil, 3, 185.2 triḥ pibet salilaṃ tena tathā dviḥ parimārjayet //
HBhVil, 3, 187.2 prakṣālya hastau pādau ca triḥ pibed ambu vīkṣitam /
HBhVil, 3, 286.1 viṣṇupādodakān pūrvaṃ viprapādodakaṃ pibet /
HBhVil, 5, 85.1 ambubinduṃ yaḥ kuśāgreṇa māse māse naraḥ pibet /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 10.1 prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
HYP, Tṛtīya upadeshaḥ, 47.1 gomāṃsaṃ bhakṣayen nityaṃ pibed amaravāruṇīm /
HYP, Tṛtīya upadeshaḥ, 51.2 utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati //
HYP, Tṛtīya upadeshaḥ, 97.1 amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine /
Mugdhāvabodhinī
MuA zu RHT, 19, 4.2, 2.0 prathamaṃ prātaḥ prātaḥ pratyūṣe tridinaṃ saindhavamilitaṃ ghṛtam ājyaṃ pibet //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 7.1 tryaham uṣṇaṃ pibed vāri tryaham uṣṇaṃ payaḥ pibet /
ParDhSmṛti, 4, 7.1 tryaham uṣṇaṃ pibed vāri tryaham uṣṇaṃ payaḥ pibet /
ParDhSmṛti, 4, 7.2 tryaham uṣṇaṃ pibet sarpir vāyubhakṣo dinatrayam //
ParDhSmṛti, 4, 8.1 ṣaṭpalaṃ tu pibed ambhas tripalaṃ tu payaḥ pibet /
ParDhSmṛti, 4, 8.1 ṣaṭpalaṃ tu pibed ambhas tripalaṃ tu payaḥ pibet /
ParDhSmṛti, 4, 8.2 palam ekaṃ pibet sarpis taptakṛcchraṃ vidhīyate //
ParDhSmṛti, 6, 30.1 bhāṇḍastham antyajānāṃ tu jalaṃ dadhi payaḥ pibet /
ParDhSmṛti, 8, 34.1 pibantīṣu pibet toyaṃ saṃviśantīṣu saṃviśet /
ParDhSmṛti, 9, 12.1 grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi /
ParDhSmṛti, 10, 20.2 suvarṇaṃ pañcagavyaṃ ca kvāthayitvā pibejjalam //
ParDhSmṛti, 10, 26.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
ParDhSmṛti, 11, 3.1 pañcagavyaṃ pibecchūdro brahmakūrcaṃ pibed dvijaḥ /
ParDhSmṛti, 11, 3.1 pañcagavyaṃ pibecchūdro brahmakūrcaṃ pibed dvijaḥ /
ParDhSmṛti, 11, 36.1 etābhiś caiva hotavyaṃ hutaśeṣaṃ pibed dvijaḥ /
ParDhSmṛti, 11, 37.1 uddhṛtya praṇavenaiva pibecca praṇavena tu /
ParDhSmṛti, 12, 76.2 surāpānaṃ sakṛt kṛtvā agnivarṇaṃ surāṃ pibet //
Rasasaṃketakalikā
RSK, 1, 50.2 pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //
RSK, 3, 5.2 atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet //
RSK, 4, 36.1 bhūdyavekaikāgniyugmāṃśca gṛhītvoṣṇāmbunā pibet /
RSK, 4, 44.1 dvipalaṃ kṣaudraśītodamanupānaṃ pibettataḥ /
RSK, 4, 72.2 takreṇa yojitaṃ caitadanupānaṃ pibetsudhīḥ //
Rasārṇavakalpa
RAK, 1, 272.0 sumuhūrte śuddhakāye pibet sūryodaye palam //
RAK, 1, 347.1 gandhakasya palaikaṃ tu pibet kṣīreṇa saṃyutam /
RAK, 1, 432.1 pibenmadhughṛtair yuktamasaṃjño bhavati kṣaṇāt /
RAK, 1, 461.2 bhakṣayed varṣam ekaṃ tu ghṛtenāloḍya vā pibet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 60.2 śiśupeyaṃ stanaṃ bhadre kathaṃ vai madvidhaḥ pibet //
SkPur (Rkh), Revākhaṇḍa, 54, 44.1 pibejjalaṃ nirāhāraḥ sa gacchan dakṣiṇāmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 14.2 revātīre vasennityaṃ revātoyaṃ sadā pibet //
SkPur (Rkh), Revākhaṇḍa, 181, 11.1 jalabindu kuśāgreṇa māse māse pibecca saḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 1.3 yatra gatvā mahārāja śrāddhaṃ kṛtvā pibejjalam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 34.3 ajakṣīreṇa śoṇitena pibet tu śatapuṣpikām //
UḍḍT, 8, 11.1 atha prathamopāya ucyate nāgakesara 10 māṣakaṃ gavyaghṛtena sahartusnānadivase pibet /
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /
Yogaratnākara
YRā, Dh., 396.2 trivāramevaṃ pānīyaṃ pātavyaṃ na pibedapi //