Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15153
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha trirātramṛtau malavadvāsāḥ snānāñjanādīni varjayet // (1) Par.?
ekabhaktā syāt // (2) Par.?
akharveṇāñjalināyasena vā pibet // (3) Par.?
na śulbenāśnāti // (4) Par.?
na grahānīkṣeta // (5) Par.?
na divā svapet // (6) Par.?
yathoktaṃ vrataṃ kuryāt // (7) Par.?
caturthyāṃ dantadhāvanaṃ gandhāmalakādibhiḥ snātvā śvetavastrānulepanā strīśūdrābhyām anabhibhāṣyāparam adṛṣṭvā bhartāraṃ paśyet // (8) Par.?
yasmād ṛtusnātā yādṛśaṃ puruṣaṃ paśyet tādṛśī prajā bhavati // (9) Par.?
ṛturātrayo dvādaśa bhavanti ṣoḍaśeti cācakṣate // (10) Par.?
prathamās tisro na gamyāḥ // (11) Par.?
pumān samāsu viṣamāsu strī jāyate // (12) Par.?
śālivrīhiyavānāmannaṃ payasā prāśnīyād yasmādāhāramūlā dhātavo bhavanti // (13) Par.?
lakṣmīvaṭaśuṅgasahadevīnām anyatamam abhiṣūya prakṣipeddakṣiṇe nāsāpuṭe putrakāmāyā vāme strīkāmāyāḥ // (14) Par.?
na niṣṭhīvanaṃ kuryāt // (15) Par.?
śokaroṣau varjayati // (16) Par.?
tata enāṃ yanme garbhādibhiḥ prokṣaṇaiḥ prokṣya viṣṇuryoniṃ kalpayatviti tāmupagacchet // (17) Par.?
pariṣicya vaiśvadevaṃ vaiṣṇavaṃ mūlahomāṅgahomau hutvā viṣṇuryoniṃ kalpayatv ity upagamanam ity eke // (18) Par.?
Duration=0.038820028305054 secs.