Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 49, 10.0 tat prāhaiva pramaṃhiṣṭhīyena nayet pra sākamaśvena //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 15.1 kūrcaḥ iti kūrcaṃ prāha //
BaudhGS, 1, 2, 19.1 athāsmā udapātram ādāya kūrcābhyāṃ parigṛhya pādyā āpa iti prāha //
BaudhGS, 1, 2, 26.1 apo vrīhibhir yavair vā samudāyutya tathaiva kūrcābhyāṃ parigṛhyārhaṇīyā āpa iti prāha //
BaudhGS, 1, 2, 30.1 atha tathaiva kūrcābhyāṃ parigṛhyopastaraṇīyā āpa iti prāha //
BaudhGS, 1, 2, 33.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyārghya iti prāha madhuparka iti vā //
BaudhGS, 1, 2, 40.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyāpidhānīyā āpa iti prāha //
BaudhGS, 1, 2, 43.1 ācāntāyāpāvṛttāya gaur iti gāṃ prāha //
BaudhGS, 1, 2, 45.1 nānā mahartvigbhyo gāḥ prāha //
BaudhGS, 1, 2, 48.1 yaḥ prāha tasmā upākaroty ekadeśaṃ vapāyai juhoti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 2, 54.1 siddhe bhūtam iti prāha //
BaudhGS, 1, 4, 44.1 tatrodāharanti āghāraṃ prakṛtiṃ prāha darvīhomasya bādariḥ /
BaudhGS, 2, 5, 52.1 tatsamāhṛtyācāryāya prāha bhaikṣamidam iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 6, 18.0 sa u ced avidvān anuṣṭubham abhivyāharati atyakramiṣam iti hotre prāha //
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 2.0 tām āhṛtyopanidhāyācāryāya prāha //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 31, 23.0 sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 2, 1, 4, 25.0 deva savitar etat te prāhety āha prasūtyai //
GB, 2, 2, 13, 12.0 devebhya eva yajñaṃ prāha //
GB, 2, 2, 13, 15.0 manuṣyebhya eva yajñaṃ prāha //
GB, 2, 2, 13, 24.0 devebhya eva yajñaṃ prāha //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 15.0 āhṛtya bhaikṣam iti gurave prāha //
HirGS, 1, 12, 8.3 iti prāha //
HirGS, 1, 12, 15.1 anvaṅṅ anusaṃvṛjinā so 'nupakiṃcayā vācaikaikaṃ prāha //
HirGS, 1, 12, 18.3 iti prāha //
HirGS, 1, 13, 2.3 iti prāha //
HirGS, 1, 13, 5.3 iti prāha //
HirGS, 1, 13, 7.3 iti prāha //
HirGS, 1, 13, 10.3 iti prāha //
HirGS, 1, 13, 14.3 iti prāha //
Jaiminīyabrāhmaṇa
JB, 1, 332, 12.0 taṃ sarvebhyo devebhyaḥ sarvebhyo bhūtebhyaḥ prāha svar ayaṃ brāhmaṇo 'gann amṛto 'bhūd iti //
Jaiminīyaśrautasūtra
JaimŚS, 11, 18.0 atha stuvānaḥ pavamāneṣu madhyamām adhvaryave prāhottamām āvartiṣu hotre //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 8.0 viṣṭara āsīnāyaikaikaṃ triḥ prāha //
KāṭhGS, 24, 15.0 tasmā asipāṇir gāṃ prāha //
Kāṭhakasaṃhitā
KS, 11, 6, 40.0 bhāgadheyam evaibhyaḥ kurvan prāha //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 8.0 atha yaddhavir nirvapsyan yajamānāya prāha yajñapater evādhi yajñaṃ nirmimīte //
MS, 1, 6, 12, 37.0 yad uñśiṣṭe vivartayitvā samidha ādadhāti tad ādityebhyo 'gnyādheyaṃ prāha //
MS, 3, 6, 9, 4.0 devebhya evainaṃ prāha //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 1.2 sa brahmavidyāṃ sarvavidyāpratiṣṭhām atharvāya jyeṣṭhaputrāya prāha //
MuṇḍU, 1, 1, 2.2 sa bhāradvājāya satyavāhāya prāha bhāradvājo 'ṅgirase parāvarām //
Mānavagṛhyasūtra
MānGS, 1, 9, 11.1 viṣṭara āsīnāyaikaikaṃ triḥ prāha //
MānGS, 1, 9, 19.1 asipāṇir gāṃ prāha //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 6.0 anyastristriḥ prāha viṣṭarādīni //
PārGS, 1, 3, 26.0 ācāntodakāya śāsam ādāya gauriti triḥ prāha //
Taittirīyabrāhmaṇa
TB, 2, 2, 8, 8.10 yaḥ some somaṃ prāheti /
Taittirīyasaṃhitā
TS, 6, 1, 4, 26.0 devebhya evainam prāha //
TS, 6, 1, 4, 28.0 ubhayebhya evainaṃ devamanuṣyebhyaḥ prāha //
TS, 6, 5, 10, 24.0 yad grahaṃ gṛhṇāti yathā vasyasa āhṛtya prāha tādṛg eva tat //
Taittirīyāraṇyaka
TĀ, 5, 5, 3.16 rucito gharma iti prāha /
Vaitānasūtra
VaitS, 1, 4, 16.1 yad annam iti bhāgaṃ prāśya deva savitar etat te prāha tat pra ca suva pra ca yaja /
VaitS, 3, 7, 4.3 deva savitar etat te prāha tat pra ca suva pra ca yaja /
Vasiṣṭhadharmasūtra
VasDhS, 11, 20.3 aduṣyaṃ taṃ yamaḥ prāha paṅktipāvana eva saḥ //
VasDhS, 11, 23.2 bhāgadheyaṃ manuḥ prāha ucchiṣṭoccheṣaṇe ubhe //
VasDhS, 14, 29.3 yamas tad aśuci prāha tulyaṃ gomāṃsabhakṣaṇaiḥ //
Vārāhagṛhyasūtra
VārGS, 11, 9.0 viṣṭara āsīnāyaikaikaṃ triḥ prāha //
VārGS, 11, 20.0 asiviṣṭarapāṇir gāṃ prāha //
Āpastambagṛhyasūtra
ĀpGS, 13, 4.1 āpaḥ pādyā iti prāha //
ĀpGS, 13, 7.1 kūrcābhyāṃ parigṛhya mṛnmayenārhaṇīyā āpa iti prāha //
ĀpGS, 13, 10.1 dadhi madhv iti saṃsṛjya kāṃsyena varṣīyasā pidhāya kūrcābhyāṃ parigṛhya madhuparka iti prāha //
ĀpGS, 13, 15.1 gaur iti gāṃ prāha //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 1.1 yadā prāha saṃjñaptaḥ paśuriti /
ŚBM, 4, 6, 6, 7.6 tad ya eva devānām brahmā tasmā evaitat prāha /
ŚBM, 4, 6, 6, 8.5 tad ye eva maitrāvaruṇasya devate tābhyām evaitat prāha /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 27.1 tad yathārhato brūyād ity ahe vaḥ paktāsmi tad āgacchatety evam evaitad devebhyaḥ sutyāṃ prāha //
ṢB, 1, 4, 2.1 so 'dhvaryuḥ prāha //
Avadānaśataka
AvŚat, 16, 2.10 śakraḥ prāha adhivāsayatu me bhagavān pañca varṣāṇi /
AvŚat, 16, 2.14 śakraḥ prāha adhivāsayatu me bhagavān pañca divasān iti /
Carakasaṃhitā
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Cik., 22, 3.2 tṛṣṇānāṃ praśamārthaṃ cikitsitaṃ prāha pañcānām //
Lalitavistara
LalVis, 12, 2.5 rājā prāha durāsadaḥ kumāraḥ /
LalVis, 12, 34.1 sā prāha idamahaṃ kumāra tavāntikādarhāmi āha imāni madīyānyābharaṇāni gṛhyatām /
LalVis, 14, 5.1 atha bhikṣavo bodhisattvaḥ sārathiṃ prāha śīghraṃ sārathe rathaṃ yojaya /
Mahābhārata
MBh, 1, 23, 8.4 evam uktastadā tena vinatā prāha khecaram /
MBh, 1, 30, 14.4 idaṃ bhūyo vacaḥ prāha bhagavāṃstridaśeśvaraḥ /
MBh, 1, 43, 28.1 na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame /
MBh, 1, 45, 1.2 sūtasya vacanaṃ śrutvā śaunakaḥ prāha vismitaḥ /
MBh, 1, 46, 18.9 sa evam uktastaṃ prāha kāśyapastakṣakaṃ punaḥ /
MBh, 1, 48, 16.1 tam indraḥ prāha suprīto na tavāstīha takṣaka /
MBh, 1, 49, 19.3 na me vāg anṛtaṃ prāha svaireṣvapi kuto 'nyathā //
MBh, 1, 51, 6.3 sa rājānaṃ prāha pṛṣṭastadānīṃ yathāhur viprāstadvad etan nṛdeva //
MBh, 1, 67, 33.7 evam astviti tāṃ prāha kaṇvo dharmabhṛtāṃ varaḥ /
MBh, 1, 73, 30.4 satyaṃ kilaitat sā prāha daityānām asi gāyanaḥ //
MBh, 1, 75, 11.9 devayānyantikaṃ gatvā tam arthaṃ prāha bhārgavaḥ /
MBh, 1, 88, 12.35 mādhavī pitaraṃ prāha dauhitraparivāritam /
MBh, 1, 151, 25.16 hṛṣṭo 'tha nṛpatiḥ prāha draṣṭavyāste kathaṃ dvija /
MBh, 1, 187, 29.1 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ /
MBh, 1, 188, 13.2 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ /
MBh, 1, 188, 19.2 yathā ca prāha kaunteyastathā dharmo na saṃśayaḥ //
MBh, 1, 189, 45.3 tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ //
MBh, 1, 199, 22.12 sā cintya viduraṃ prāha yuktitaḥ subalātmajā /
MBh, 1, 204, 22.2 varayāmāsa tatraināṃ prītaḥ prāha pitāmahaḥ //
MBh, 1, 218, 29.2 hatāvetāviti prāha surān asurasūdanaḥ //
MBh, 2, 45, 7.1 ayaṃ tvāṃ śakuniḥ prāha vivarṇaṃ hariṇaṃ kṛśam /
MBh, 2, 46, 9.2 yat prāha śāstraṃ bhagavān bṛhaspatir udāradhīḥ //
MBh, 2, 54, 3.2 ityuktaḥ śakuniḥ prāha jitam ityeva taṃ nṛpam //
MBh, 2, 60, 13.3 dharmaṃ tvekaṃ paramaṃ prāha loke sa naḥ śamaṃ dhāsyati gopyamānaḥ //
MBh, 3, 10, 19.1 tad yathā surabhiḥ prāha samam evāstu te tathā /
MBh, 3, 11, 37.3 maitreyaṃ prāha kirmīraḥ kathaṃ bhīmena pātitaḥ //
MBh, 3, 33, 57.2 so 'smā artham imaṃ prāha pitre me bharatarṣabha //
MBh, 3, 46, 28.1 yatra visphuramāṇoṣṭho bhīmaḥ prāha vaco mahat /
MBh, 3, 48, 41.1 manye tathā tad bhaviteti sūta yathā kṣattā prāha vacaḥ purā mām /
MBh, 3, 84, 1.3 pitāmahasamaṃ dhaumyaṃ prāha rājā yudhiṣṭhiraḥ //
MBh, 3, 104, 13.1 taṃ prītimān haraḥ prāha sabhāryaṃ nṛpasattamam /
MBh, 3, 126, 18.1 na yuktam iti taṃ prāha bhagavān bhārgavas tadā /
MBh, 3, 183, 7.2 yathā me gautamaḥ prāha tato na vyavasāmyaham //
MBh, 3, 190, 82.2 śrutvā vacaḥ sa munī rājaputryās tathāstviti prāha kurupravīra /
MBh, 3, 256, 10.1 vikalpayitvā rājānaṃ tataḥ prāha vṛkodaraḥ /
MBh, 3, 264, 28.1 ityuktaḥ prāha sugrīvo bhrātaraṃ hetumad vacaḥ /
MBh, 3, 284, 21.2 ko mām evaṃ bhavān prāha darśayan sauhṛdaṃ param /
MBh, 3, 290, 21.1 sā tān dṛṣṭvā vrīḍamāneva bālā sūryaṃ devī vacanaṃ prāha bhītā /
MBh, 4, 5, 6.3 tacchrutvā vacanaṃ tasyāḥ prāha rājā yudhiṣṭhiraḥ /
MBh, 4, 25, 14.1 etacca karṇo yat prāha sarvam īkṣāmahe tathā /
MBh, 4, 27, 4.1 yathaiṣa brāhmaṇaḥ prāha droṇaḥ sarvārthatattvavit /
MBh, 5, 11, 14.1 sa tāṃ saṃdṛśya duṣṭātmā prāha sarvān sabhāsadaḥ /
MBh, 5, 33, 1.2 dvāḥsthaṃ prāha mahāprājño dhṛtarāṣṭro mahīpatiḥ /
MBh, 5, 54, 63.1 balaṃ triguṇato hīnaṃ yodhyaṃ prāha bṛhaspatiḥ /
MBh, 5, 56, 51.1 tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ /
MBh, 5, 102, 12.2 sa tu dīnaḥ prahṛṣṭaśca prāha nāradam āryakaḥ /
MBh, 5, 105, 16.2 darśayāmāsa taṃ prāha saṃhṛṣṭaḥ priyakāmyayā //
MBh, 5, 120, 12.2 anekaśatayajvānaṃ vacanaṃ prāha dharmavit //
MBh, 5, 178, 10.1 śālvasyāham iti prāha purā mām iha bhārgava /
MBh, 5, 188, 11.2 na me vāg anṛtaṃ bhadre prāha satyaṃ bhaviṣyati //
MBh, 6, 21, 12.2 yathā me nāradaḥ prāha yataḥ kṛṣṇastato jayaḥ //
MBh, 6, BhaGī 4, 1.3 vivasvānmanave prāha manurikṣvākave 'bravīt //
MBh, 6, 47, 4.1 prāhedaṃ vacanaṃ kāle harṣayaṃstanayastava /
MBh, 6, 73, 51.1 tato yudhiṣṭhiraḥ prāha samāhūya svasainikān /
MBh, 6, 95, 14.1 evaṃ māṃ bharataśreṣṭho gāṅgeyaḥ prāha śāstravit /
MBh, 6, 113, 16.1 senāpatistu samare prāha senāṃ mahārathaḥ /
MBh, 7, 69, 52.3 prāha tathyam idaṃ vākyaṃ viṣaṇṇān surasattamān //
MBh, 7, 69, 66.1 aṅgirāḥ prāha putrasya mantrajñasya bṛhaspateḥ /
MBh, 7, 69, 68.3 punar eva vacaḥ prāha śanair ācāryapuṃgavaḥ //
MBh, 7, 87, 69.1 tathoktaḥ sātyakiṃ prāha vraja tvaṃ kāryasiddhaye /
MBh, 7, 103, 32.1 hṛdgataṃ manasā prāha dhyātvā dharmabhṛtāṃ varaḥ /
MBh, 7, 131, 55.1 prāha vākyam asaṃbhrānto vīraṃ śāradvatīsutam /
MBh, 7, 137, 1.3 sātyakiḥ prāha yantāraṃ somadattāya māṃ vaha //
MBh, 7, 145, 59.1 karṇasya matam ājñāya putraste prāha saubalam /
MBh, 7, 145, 59.2 yathendraḥ samare rājan prāha viṣṇuṃ yaśasvinam //
MBh, 7, 149, 5.2 duryodhanam upāgamya prāha praharatāṃ varaḥ //
MBh, 7, 150, 62.2 prāha vākyam asaṃbhrāntaḥ sūtaputraṃ viśāṃ pate //
MBh, 7, 157, 44.2 iti sātyakaye prāha tadā devakinandanaḥ /
MBh, 7, 169, 20.2 saṃrabdhaḥ sātyakiṃ prāha saṃkruddhaḥ prahasann iva //
MBh, 7, 170, 5.2 muñca śastram iti prāha kuntīputro yudhiṣṭhiraḥ //
MBh, 8, 12, 14.3 keśavārjunayor mūrdhni prāha vāk cāśarīriṇī //
MBh, 8, 12, 67.1 athārjunaṃ prāha daśārhanāthaḥ pramādyase kiṃ jahi yodham etam /
MBh, 8, 15, 12.2 prāha praharatāṃ śreṣṭhaḥ smitapūrvaṃ samāhvayan //
MBh, 8, 22, 40.1 dhanuṣo yasya karmāṇi divyāni prāha bhārgavaḥ /
MBh, 8, 24, 53.2 satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vacaḥ //
MBh, 8, 24, 129.2 pitur mama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit //
MBh, 8, 26, 5.2 ity ukto ratham āsthāya tatheti prāha bhārata //
MBh, 8, 26, 72.2 yāhi madreśa cāpy enaṃ karṇaḥ prāha yuyutsayā //
MBh, 8, 27, 30.2 iti karṇasya vākyānte śalyaḥ prāhottaraṃ vacaḥ /
MBh, 8, 30, 88.2 karṇo 'pi nottaraṃ prāha śalyo 'py abhimukhaḥ parān /
MBh, 8, 31, 56.3 iti bruvāṇaṃ madreśaṃ karṇaḥ prāhātimanyumān //
MBh, 8, 45, 73.2 harṣagadgadayā vācā prītaḥ prāha paraṃtapau //
MBh, 8, 49, 8.2 arjunaḥ prāha govindaṃ kruddhaḥ sarpa iva śvasan //
MBh, 8, 49, 92.1 tathāstu kṛṣṇety abhinandya vākyaṃ dhanaṃjayaḥ prāha dhanur vināmya /
MBh, 8, 55, 1.3 arjunaḥ prāha govindaṃ śīghraṃ codaya vājinaḥ //
MBh, 9, 34, 66.1 evam uktastadā cintya prāha vākyaṃ prajāpatiḥ /
MBh, 9, 38, 28.2 jñātvā tīrthaguṇāṃścaiva prāhedam ṛṣisattamaḥ /
MBh, 9, 58, 9.1 so 'vāpya vairasya parasya pāraṃ vṛkodaraḥ prāha śanaiḥ prahasya /
MBh, 9, 59, 22.3 naiva prītamanā rāmo vacanaṃ prāha saṃsadi //
MBh, 9, 62, 29.2 āmantrya dārukaṃ prāha rathaḥ sajjo vidhīyatām //
MBh, 11, 17, 5.2 mām ayaṃ prāha vārṣṇeya prāñjalir nṛpasattamaḥ /
MBh, 12, 29, 12.2 sṛñjayaṃ putraśokārtaṃ yathāyaṃ prāha nāradaḥ //
MBh, 12, 31, 46.2 yathā tvāṃ keśavaḥ prāha vyāsaśca sumahātapāḥ //
MBh, 12, 46, 31.2 pārśvasthaṃ sātyakiṃ prāha ratho me yujyatām iti //
MBh, 12, 46, 32.2 dārukaṃ prāha kṛṣṇasya yujyatāṃ ratha ityuta //
MBh, 12, 54, 24.1 svayaṃ kimarthaṃ tu bhavāñ śreyo na prāha pāṇḍavam /
MBh, 12, 83, 12.2 prāha kākasya vacanād amutredaṃ tvayā kṛtam //
MBh, 12, 83, 14.1 tathānyān api sa prāha rājakośaharān sadā /
MBh, 12, 83, 31.3 iti rājanmayaḥ prāha vartate ca tathaiva tat //
MBh, 12, 99, 5.2 ṛddhiṃ dṛṣṭvā sudevasya vismitaḥ prāha vāsavam //
MBh, 12, 114, 7.1 tataḥ prāha nadī gaṅgā vākyam uttaram arthavat /
MBh, 12, 124, 43.1 evam astviti taṃ prāha prahrādo vismitastadā /
MBh, 12, 140, 22.1 daiteyān uśanāḥ prāha saṃśayacchedane purā /
MBh, 12, 142, 32.2 agnipratyāgataprāṇastataḥ prāha vihaṃgamam //
MBh, 12, 144, 1.2 tato gate śākunike kapotī prāha duḥkhitā /
MBh, 12, 151, 10.1 evam uktastataḥ prāha śalmaliḥ prahasann iva /
MBh, 12, 165, 18.2 tataḥ prāha dvijaśreṣṭhān virūpākṣo mahāyaśāḥ //
MBh, 12, 167, 6.2 prāha cedaṃ virūpākṣaṃ diṣṭyāyaṃ jīvatītyuta //
MBh, 12, 167, 8.2 tato roṣād idaṃ prāha bakendrāya pitāmahaḥ //
MBh, 12, 167, 11.1 rājadharmā tataḥ prāha praṇipatya puraṃdaram /
MBh, 12, 167, 18.1 etat prāha purā sarvaṃ nārado mama bhārata /
MBh, 12, 192, 14.1 idaṃ caivāparaṃ prāha devī tatpriyakāmyayā /
MBh, 12, 193, 22.1 bhūyaścaivāparaṃ prāha vacanaṃ madhuraṃ sma saḥ /
MBh, 12, 247, 2.1 dīptānalanibhaḥ prāha bhagavān dhūmravarcase /
MBh, 12, 258, 15.1 jātakarmaṇi yat prāha pitā yaccopakarmaṇi /
MBh, 12, 258, 21.1 āśiṣastā bhajantyenaṃ puruṣaṃ prāha yāḥ pitā /
MBh, 12, 271, 6.1 sanatkumārastu tataḥ śrutvā prāha vaco 'rthavat /
MBh, 12, 273, 26.2 tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ /
MBh, 12, 273, 41.2 vācā madhurayā prāha sāntvayann iva bhārata //
MBh, 12, 278, 14.1 kvāsau kvāsāviti prāha gṛhītvā paramāyudham /
MBh, 12, 288, 17.1 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt /
MBh, 12, 308, 93.1 atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ /
MBh, 12, 312, 1.3 prāhābhivādya ca guruṃ śreyo'rthī vinayānvitaḥ //
MBh, 12, 330, 24.2 tasmād vṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ //
MBh, 12, 333, 2.1 tatastaṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ /
MBh, 12, 335, 28.2 tato vacanam īśānaṃ prāha vedair vinākṛtaḥ //
MBh, 12, 337, 26.2 bhūyaścainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ //
MBh, 13, 1, 54.2 sarpo 'thārjunakaṃ prāha śrutaṃ te mṛtyubhāṣitam /
MBh, 13, 2, 30.2 avāpya paramaṃ harṣaṃ tatheti prāha buddhimān //
MBh, 13, 5, 13.1 atha pṛṣṭaḥ śukaḥ prāha mūrdhnā samabhivādya tam /
MBh, 13, 14, 58.3 taṃ prāha bhagavāṃstuṣṭaḥ kiṃ karomīti śaṃkaraḥ //
MBh, 13, 14, 59.1 taṃ vai śatamukhaḥ prāha yogo bhavatu me 'dbhutaḥ /
MBh, 13, 14, 63.1 tāṃścāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ /
MBh, 13, 14, 190.1 evam uktaḥ sa māṃ prāha bhagavāṃl lokapūjitaḥ /
MBh, 13, 16, 3.1 evam astviti tad vākyaṃ mayoktaḥ prāha śaṃkaraḥ //
MBh, 13, 16, 11.1 namaskṛtvā tu sa prāha devadevāya suvrata /
MBh, 13, 16, 75.2 devaprasādād deveśa purā prāha mahātmane //
MBh, 13, 17, 1.3 prāñjaliḥ prāha viprarṣir nāmasaṃhāram āditaḥ //
MBh, 13, 17, 22.1 yasmāt taṇḍiḥ purā prāha tena taṇḍikṛto 'bhavat /
MBh, 13, 17, 166.2 vaivasvatāya manave gautamaḥ prāha mādhava //
MBh, 13, 17, 167.2 yamāya prāha bhagavān sādhyo nārāyaṇo 'cyutaḥ //
MBh, 13, 18, 1.2 mahāyogī tataḥ prāha kṛṣṇadvaipāyano muniḥ /
MBh, 13, 18, 4.1 catuḥśīrṣastataḥ prāha śakrasya dayitaḥ sakhā /
MBh, 13, 18, 14.1 asito devalaścaiva prāha pāṇḍusutaṃ nṛpam /
MBh, 13, 18, 15.2 prāhājamīḍhaṃ bhagavān bṛhaspatisamadyutiḥ //
MBh, 13, 18, 18.1 evam uktvā mahākrodhāt prāha ruṣṭaḥ punar vacaḥ /
MBh, 13, 18, 20.2 tato māṃ śaraṇaṃ prāptaṃ prāha yogī maheśvaraḥ //
MBh, 13, 18, 28.2 iti matvā hṛdi mataṃ prāha māṃ surasattamaḥ //
MBh, 13, 18, 33.3 tatrasthena stuto devaḥ prāha māṃ vai maheśvaraḥ //
MBh, 13, 18, 43.2 tān visṛjya ca māṃ prāha pitā sāsrāvilekṣaṇaḥ //
MBh, 13, 20, 48.1 atha tāṃ saṃviśan prāha śayane bhāsvare tadā /
MBh, 13, 22, 14.2 prāha vipraṃ tadā vipraḥ suprītenāntarātmanā //
MBh, 13, 23, 7.2 mārkaṇḍeyaḥ purā prāha iha lokeṣu buddhimān //
MBh, 13, 40, 21.2 āhūya dayitaṃ śiṣyaṃ vipulaṃ prāha bhārgavam //
MBh, 13, 42, 21.1 āvayor anṛtaṃ prāha yastasyātha dvijasya vai /
MBh, 13, 52, 29.1 tataḥ sa bhagavān bhuktvā daṃpatī prāha dharmavit /
MBh, 13, 53, 27.1 tatheti ca prāha nṛpo nirviśaṅkastapodhanam /
MBh, 13, 53, 54.1 atha tau bhagavān prāha prahṛṣṭaścyavanastadā /
MBh, 13, 57, 43.1 tato yudhiṣṭhiraḥ prāha pāṇḍavān bharatarṣabha /
MBh, 13, 67, 5.1 atha prāha yamaḥ kaṃcit puruṣaṃ kṛṣṇavāsasam /
MBh, 13, 67, 30.2 ubhayor akṣayaṃ dharmaṃ taṃ manuḥ prāha dharmavit //
MBh, 13, 84, 33.2 aśvatthastho 'gnir ityevaṃ prāha devān bhṛgūdvaha //
MBh, 13, 101, 64.2 suvarṇāya manuḥ prāha suvarṇo nāradāya ca //
MBh, 13, 101, 65.1 nārado 'pi mayi prāha guṇān etānmahādyute /
MBh, 13, 106, 6.1 taṃ dṛṣṭvā sa vacaḥ prāha brahmā rājan bhagīratham /
MBh, 13, 110, 54.3 ṛṣir evaṃ mahābhāgastvaṅgirāḥ prāha dharmavit //
MBh, 13, 116, 14.2 nāradaḥ prāha dharmātmā niyataṃ so 'vasīdati //
MBh, 13, 116, 15.2 madhumāṃsanivṛttyeti prāhaivaṃ sa bṛhaspatiḥ //
MBh, 13, 116, 54.2 abhakṣyam iti māṃsaṃ sa prāha bhakṣyam iti prabho //
MBh, 13, 118, 14.2 ityuktaḥ sa tu taṃ prāha kutaḥ kīṭa sukhaṃ tava /
MBh, 13, 134, 30.3 prāha sarvam aśeṣeṇa strīdharmaṃ surasundarī //
MBh, 13, 137, 10.1 ityuktaḥ sa dvijaḥ prāha tathāstviti narādhipam /
MBh, 13, 137, 24.1 taṃ rājā kastvam ityāha tatastaṃ prāha mārutaḥ /
MBh, 13, 139, 29.1 tataḥ sa labdhvā tāṃ bhāryāṃ varuṇaṃ prāha dharmavit /
MBh, 13, 153, 43.1 tathā me nāradaḥ prāha vyāsaśca sumahātapāḥ /
MBh, 14, 9, 20.3 taṃ vai dṛṣṭvā prāha śakro mahātmā bṛhaspateḥ saṃnidhau havyavāham //
MBh, 14, 9, 21.2 tat kiṃ prāha sa nṛpo yakṣyamāṇaḥ kaccid vacaḥ pratigṛhṇāti tacca //
MBh, 14, 10, 4.1 aindraṃ vākyaṃ śṛṇu me rājasiṃha yat prāha lokādhipatir mahātmā /
MBh, 14, 10, 4.3 vacaśced etanna kariṣyase me prāhaitad etāvad acintyakarmā //
MBh, 14, 10, 27.2 tato vākyaṃ prāha rājānam indraḥ prīto rājan pūjayāno maruttam //
MBh, 14, 17, 1.3 papraccha tāṃśca sarvān sa prāha dharmabhṛtāṃ varaḥ //
MBh, 14, 21, 10.1 mana ityeva bhagavāṃstadā prāha sarasvatīm /
MBh, 14, 21, 10.2 ahaṃ vai kāmadhuk tubhyam iti taṃ prāha vāg atha //
MBh, 14, 54, 17.1 smarann eva ca taṃ prāha mātaṅgaḥ prahasann iva /
MBh, 14, 55, 35.1 ityuktaḥ prāha tāṃ patnīm evam astviti gautamaḥ /
MBh, 14, 77, 24.2 prāha kiṃ karavāṇīti sā ca taṃ vākyam abravīt //
MBh, 14, 78, 10.2 ulūpī prāha vacanaṃ kṣatradharmaviśāradā //
MBh, 14, 92, 6.2 mānuṣaṃ vacanaṃ prāha dhṛṣṭo bilaśayo mahān //
MBh, 14, 93, 23.1 ityuktā sā tataḥ prāha dharmārthau nau samau dvija /
MBh, 14, 96, 1.3 prāha mānuṣavad vācam etat pṛṣṭo vadasva me //
MBh, 15, 8, 9.1 ityuktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ /
MBh, 15, 13, 12.2 tataḥ prāha mahātejā dhṛtarāṣṭro mahīpatiḥ //
MBh, 15, 17, 22.2 durvṛtto viduraṃ prāha dyūte kiṃ jitam ityuta //
MBh, 15, 19, 7.1 na ca manyustvayā kārya iti tvāṃ prāha dharmarāṭ /
MBh, 15, 24, 5.2 yathā yudhiṣṭhiraḥ prāha tat sarvaṃ satyam eva hi //
MBh, 15, 33, 36.2 ityuktaḥ sa tathetyeva prāha dharmātmajo nṛpam /
MBh, 15, 38, 5.2 evam astviti ca prāha punar eva sa māṃ dvijaḥ //
MBh, 15, 38, 15.2 kanyāham abhavaṃ vipra yathā prāha sa mām ṛṣiḥ //
MBh, 16, 5, 7.1 tataḥ purīṃ dvāravatīṃ praviśya janārdanaḥ pitaraṃ prāha vākyam /
MBh, 16, 9, 3.1 svāgataṃ te 'stv iti prāha muniḥ satyavatīsutaḥ /
MBh, 18, 2, 37.2 aho kṛcchram iti prāha tasthau sa ca yudhiṣṭhiraḥ //
Manusmṛti
ManuS, 2, 111.1 adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati /
ManuS, 9, 181.2 sarvās tās tena putreṇa prāha putravatīr manuḥ //
Rāmāyaṇa
Rām, Bā, 52, 21.2 na dāsyāmīti śabalāṃ prāha rājan kathaṃcana //
Rām, Ay, 62, 7.1 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 3.1 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ār, 70, 14.2 rāghavaḥ prāha vijāne tāṃ nityam abahiṣkṛtām //
Rām, Ki, 5, 18.2 sugrīvaḥ prāha tejasvī vākyam ekamanās tadā //
Rām, Ki, 63, 22.1 punar evāṅgadaḥ prāha tān harīn harisattamaḥ /
Rām, Su, 65, 36.1 etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam /
Rām, Utt, 3, 20.2 dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ //
Rām, Utt, 3, 23.2 vacanaṃ prāha dharmajña śrūyatām iti dharmavit //
Rām, Utt, 4, 8.2 īṣadvismayamānastam agastyaḥ prāha rāghavam //
Rām, Utt, 8, 2.2 padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā //
Rām, Utt, 10, 25.1 vibhīṣaṇastu dharmātmā vacanaṃ prāha sāñjaliḥ /
Rām, Utt, 10, 36.1 prāñjaliḥ sā tu pārśvasthā prāha vākyaṃ sarasvatī /
Rām, Utt, 10, 37.1 prajāpatistu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm /
Rām, Utt, 11, 28.2 abhivādya guruṃ prāha rāvaṇasya yadīpsitam //
Rām, Utt, 12, 16.1 prahasan prāha daityendro rākṣasendram idaṃ vacaḥ /
Rām, Utt, 13, 26.2 prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ //
Rām, Utt, 16, 25.2 muktvā tasya bhujān rājan prāha vākyaṃ daśānanam //
Rām, Utt, 18, 6.2 prāha yuddhaṃ prayaccheti nirjito 'smīti vā vada //
Rām, Utt, 19, 7.1 prāha rājānam āsādya yuddhaṃ me sampradīyatām /
Rām, Utt, 26, 23.1 bāḍham ityeva sā rambhā prāha rāvaṇam uttaram /
Rām, Utt, 28, 21.2 mātaliṃ prāha devendro rathaḥ samupanīyatām //
Rām, Utt, 30, 14.1 evam astviti taṃ prāha vākyaṃ devaḥ prajāpatiḥ /
Rām, Utt, 30, 16.1 taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ /
Rām, Utt, 36, 17.2 ityevaṃ varadaḥ prāha tadā hyekākṣipiṅgalaḥ //
Rām, Utt, 36, 20.2 śilpināṃ pravaraḥ prāha varam asya mahāmatiḥ //
Agnipurāṇa
AgniPur, 1, 8.3 yathāgnirmāṃ purā prāha munibhirdaivataiḥ saha //
AgniPur, 2, 5.2 kṣeptukāmaṃ jale prāha na māṃ kṣipa narottama //
AgniPur, 2, 6.2 sa tu vṛddhaḥ punarmatsyaḥ prāha taṃ dehi me bṛhat //
AgniPur, 3, 3.1 brahmādikān hariḥ prāha sandhiṃ kurvantu cāsuraiḥ /
AgniPur, 7, 12.2 tathetyāha ca tac chrutvā mārīcaṃ prāha vai vraja //
AgniPur, 7, 14.1 mārīco rāvaṇaṃ prāha rāmo mṛtyurdhanurdharaḥ /
AgniPur, 7, 16.2 mriyamāṇo mṛgaḥ prāha hā sīte lakṣmaṇeti ca //
AgniPur, 7, 22.1 dṛṣṭvā jaṭāyustaṃ prāha rāvaṇo hṛtavāṃś ca tāṃ /
AgniPur, 8, 13.2 tac chrutvā prāha sampātir vihāya kapibhakṣaṇaṃ //
AgniPur, 9, 7.2 gate tu rāvaṇe prāha rājā daśaratho 'bhavat //
AgniPur, 9, 18.2 uvāca rāvaṇaḥ kastvaṃ mārutiḥ prāha rāvaṇam //
AgniPur, 10, 1.2 rāmoktaścāṅgado gatvā rāvaṇaṃ prāha jānakī /
AgniPur, 13, 29.2 prāgādyudhiṣṭhiraṃ prāha yodhayainaṃ suyodhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 32.2 siddhaṃ yogaṃ prāha yakṣo mumukṣor bhikṣoḥ prāṇān māṇibhadraḥ kilemam //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 64.2 sayāno gomukhaḥ prāha laghu śrāvaya mām iti //
BKŚS, 28, 50.1 tataḥ parijanas tasyāḥ prāha māṃ rājadārikā /
Daśakumāracarita
DKCar, 2, 1, 82.1 teṣu prathamaṃ prāha sma kilāpahāravarmā //
DKCar, 2, 4, 65.0 punaḥ prasupte rājani prāhartumadyutāsir āsīt //
Divyāvadāna
Divyāv, 12, 385.1 pūraṇaḥ prāha /
Divyāv, 12, 388.1 napuṃsakaḥ prāha /
Divyāv, 12, 389.1 pūraṇaḥ prāha /
Divyāv, 12, 393.1 gaṇikā prāha /
Divyāv, 12, 395.1 gaṇikā prāha /
Harivaṃśa
HV, 20, 37.1 tām antaḥprasavāṃ dṛṣṭvā vipraḥ prāha bṛhaspatiḥ /
HV, 29, 35.2 sabhāmadhyagataṃ prāha tam akrūraṃ janārdanaḥ //
HV, 30, 33.1 yaḥ paraṃ prāha parataḥ paraṃ yaḥ paramātmavān /
Kirātārjunīya
Kir, 13, 37.2 prāha te nu sadṛśī divaukasām anvavāyam avadātam ākṛtiḥ //
Kumārasaṃbhava
KumSaṃ, 7, 83.1 vadhūṃ dvijaḥ prāha tavaiṣa vatse vahnir vivāhaṃ prati pūrvasākṣī /
Kūrmapurāṇa
KūPur, 1, 1, 8.2 praṇamya manasā prāha guruṃ satyavatīsutam //
KūPur, 1, 2, 86.2 dakṣādīn prāha viśvātmā sṛjadhvaṃ vividhāḥ prajāḥ //
KūPur, 1, 4, 4.2 prāha gambhīrayā vācā bhūtānāṃ prabhavāpyayau //
KūPur, 1, 7, 29.1 taṃ prāha bhagavān brahmā janmamṛtyuyutāḥ prajāḥ /
KūPur, 1, 9, 80.2 prāha prasannayā vācā samālokya caturmukham //
KūPur, 1, 11, 56.2 menā himavataḥ patnī prāhedaṃ parvateśvaram //
KūPur, 1, 11, 257.2 sasmitaṃ prāha pitaraṃ smṛtvā paśupatiṃ patim //
KūPur, 1, 13, 18.2 āgatya devo rājānaṃ prāha dāmodaraḥ svayam //
KūPur, 1, 14, 9.1 vihasya dakṣaṃ kupito vacaḥ prāha mahāmuniḥ /
KūPur, 1, 14, 25.1 punaḥ prāha ca taṃ dakṣaṃ dadhīco bhagavānṛṣiḥ /
KūPur, 1, 14, 34.2 patiṃ paśupatiṃ devaṃ jñātvaitat prāha sarvadṛk //
KūPur, 1, 14, 56.2 spṛśan karābhyāṃ brahmarṣiṃ dadhīcaṃ prāha devatāḥ //
KūPur, 1, 14, 72.2 prasannamānasā rudraṃ vacaḥ prāha ghṛṇānidhiḥ //
KūPur, 1, 15, 33.2 śaṅkhacakragadāpāṇiṃ taṃ prāha garuḍadhvajaḥ //
KūPur, 1, 15, 65.1 vihasya pitaraṃ putro vacaḥ prāha mahāmatiḥ /
KūPur, 1, 15, 107.2 kimeteṣāṃ bhavet kāryaṃ prāha puṇyaiṣiṇāmiti //
KūPur, 1, 15, 108.2 gopatiṃ prāha viprendrānālokya praṇatān hariḥ //
KūPur, 1, 16, 9.1 ityukto 'surarājastaṃ punaḥ prāha mahāmunim /
KūPur, 1, 19, 66.1 tadā prāha mahādevo rājānaṃ prītamānasaḥ /
KūPur, 1, 20, 27.2 nivārayāmāsa patiṃ prāha saṃbhrāntamānasā //
KūPur, 1, 22, 9.1 kālāt prabuddho rājā tāmurvaśīṃ prāha śobhanām /
KūPur, 1, 22, 14.2 bhītaṃ prasannayā prāha vācā pīnapayodharā //
KūPur, 1, 29, 12.2 prāha gambhīrayā vācā praṇamya vṛṣaketanam //
KūPur, 2, 1, 14.2 praṇamya śirasā rudraṃ vacaḥ prāha sukhāvaham //
KūPur, 2, 1, 21.2 prāha gambhīrayā vācā kimarthaṃ tapyate tapaḥ //
KūPur, 2, 1, 36.2 samāliṅgya hṛṣīkeśaṃ prāha gambhīrayā girā //
KūPur, 2, 1, 38.2 prāha devo mahādevaṃ prasādābhimukhaṃ sthitam //
KūPur, 2, 5, 47.2 prāha gambhīrayā vācā samālokya ca mādhavam //
KūPur, 2, 13, 29.2 phalamūle cekṣudaṇḍe na doṣaṃ prāha vai manuḥ //
KūPur, 2, 16, 7.2 adattādānamasteyaṃ manuḥ prāha prajāpatiḥ //
KūPur, 2, 23, 64.2 ūḍhānāṃ bhartṛsāpiṇḍyaṃ prāha devaḥ pitāmahaḥ //
KūPur, 2, 31, 4.2 avijñāya paraṃ bhāvaṃ svātmānaṃ prāha dharṣiṇam //
KūPur, 2, 31, 19.2 amūrto mūrtimān bhūtvā vacaḥ prāha pitāmaham //
KūPur, 2, 31, 27.2 taṃ prāha bhagavān brahmā śaṅkaraṃ nīlalohitam //
KūPur, 2, 31, 71.1 evamābhāṣya kālāgniṃ prāha devo maheśvaraḥ /
KūPur, 2, 31, 95.2 ciraṃ dhyātvā jagadyoniḥ śaṅkaraṃ prāha sarvavit //
KūPur, 2, 33, 68.2 ācamet tadviśuddhyarthaṃ prāha devaḥ pitāmahaḥ //
KūPur, 2, 34, 48.1 taṃ prāha bhagavān rudraḥ kimarthaṃ nartitaṃ tvayā /
KūPur, 2, 34, 57.2 na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham //
KūPur, 2, 36, 50.2 prasanno bhagavānīśo munīndrān prāha bhāvitān //
KūPur, 2, 41, 24.2 śilādaṃ tāta tāteti prāha nandī punaḥ punaḥ //
KūPur, 2, 41, 32.2 āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ //
KūPur, 2, 41, 34.2 āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ //
Liṅgapurāṇa
LiPur, 1, 6, 14.1 jarāmaraṇanirmuktān prāha rudrānpitāmahaḥ /
LiPur, 1, 16, 23.1 prāha devavṛṣaṃ brahmā brahmāṇaṃ cātmasaṃbhavam /
LiPur, 1, 17, 36.1 mohitaṃ prāha māmatra parīkṣāvo 'gnisaṃbhavam /
LiPur, 1, 19, 5.2 prāha nārāyaṇo nāthaṃ liṅgasthaṃ liṅgavarjitam //
LiPur, 1, 19, 8.2 praṇipatya ca viśveśaṃ prāha mandataraṃ vaśī //
LiPur, 1, 19, 10.1 tasya tadvacanaṃ śrutvā punaḥ prāha haro harim /
LiPur, 1, 22, 14.1 karābhyāṃ suśubhābhyāṃ ca prāha hṛṣṭataraḥ svayam /
LiPur, 1, 23, 1.3 brahmarūpī prabodhārthaṃ brahmāṇaṃ prāha sasmitam //
LiPur, 1, 24, 6.1 smayanprāha mahādeva ṛgyajuḥsāmasaṃbhavaḥ /
LiPur, 1, 24, 142.1 tuṣṭāva vāgbhir iṣṭābhiḥ punaḥ prāha ca śaṅkaram /
LiPur, 1, 25, 3.2 śrutvākhilaṃ purā prāha brahmaputrāya suvratāḥ //
LiPur, 1, 29, 4.3 śilādasūnurbhagavānprāha kiṃcidbhavaṃ hasan //
LiPur, 1, 29, 50.1 tasyāstadvacanaṃ śrutvā punaḥ prāha sudarśanaḥ /
LiPur, 1, 29, 54.1 sampūjitastayā tāṃ tu prāha dharmo dvijaḥ svayam /
LiPur, 1, 29, 60.2 sudarśanastataḥ prāha suprahṛṣṭo dvijottamaḥ //
LiPur, 1, 30, 6.2 taṃ dṛṣṭvā sasmitaṃ prāha śvetaṃ lokabhayaṃkaraḥ //
LiPur, 1, 30, 11.1 taṃ prāha ca mahādevaṃ kālaṃ samprekṣya vai dṛśā /
LiPur, 1, 33, 24.1 sasmitaṃ prāha samprekṣya sarvānmunivarāṃstadā //
LiPur, 1, 36, 27.1 evaṃ smṛtvā hariḥ prāha brahmaṇaḥ kṣutasaṃbhavam /
LiPur, 1, 36, 32.2 śrutvā vākyaṃ kṣupaḥ prāha tathāstviti janārdanam /
LiPur, 1, 36, 35.1 yācito devadevena dadhīcaḥ prāha viṣṇunā /
LiPur, 1, 36, 41.3 svarūpaṃ sasmitaṃ prāha saṃtyajya dvijatāṃ kṣaṇāt //
LiPur, 1, 36, 44.2 na bibhemīti taṃ prāha dadhīco devasattamam //
LiPur, 1, 36, 64.2 taṃ prāha ca hariṃ devaṃ sarvadevabhavodbhavam //
LiPur, 1, 37, 12.3 śilāda iti puṇyātmā punaḥ prāha śacīpatim //
LiPur, 1, 37, 21.1 janārdanasutaḥ prāha tapasā prāpya śaṅkaram /
LiPur, 1, 37, 32.2 taṃ dṛṣṭvā prāha vai brahmā bhagavantaṃ janārdanam //
LiPur, 1, 38, 1.3 praṇamya bhagavānprāha padmayonimajodbhavaḥ //
LiPur, 1, 42, 10.2 pūrvamārādhitaḥ prāha tapasā parameśvaraḥ /
LiPur, 1, 43, 51.2 smayantī varadaṃ prāha bhavaṃ bhūtapatiṃ patim //
LiPur, 1, 62, 2.3 mārkaṇḍeyaḥ purā prāha mahyaṃ śuśrūṣave dvijāḥ //
LiPur, 1, 63, 5.1 nāradaḥ prāha haryaśvān dakṣaputrān samāgatān /
LiPur, 1, 63, 9.1 nārado'nugatānprāha punastānsūryavarcasaḥ /
LiPur, 1, 64, 10.1 tadā tasya snuṣā prāha patnī śaktermahāmunim /
LiPur, 1, 64, 33.3 arundhatī vasiṣṭhasya prāha cārteti vihvalā //
LiPur, 1, 64, 61.1 dṛṣṭvā tāmabalāṃ prāha maṅgalābharaṇair vinā /
LiPur, 1, 64, 65.1 adṛśyantīṃ punaḥ prāha śākteyo bhagavānmama /
LiPur, 1, 64, 68.2 śrutvā parāśaro dhīmānprāha cāsrāvilekṣaṇaḥ //
LiPur, 1, 64, 71.2 vasiṣṭho bhagavānprāha pautraṃ dhīmān ghṛṇānidhiḥ //
LiPur, 1, 64, 84.2 prāha bhartāramīśānaṃ śaṅkaraṃ jagatāmumā //
LiPur, 1, 64, 86.1 bhāryāmāryāmumāṃ prāha tato hālāhalāśanaḥ /
LiPur, 1, 64, 94.2 vasiṣṭhaputraṃ prāhedaṃ putradarśanatatparam //
LiPur, 1, 64, 98.2 arundhatīṃ jagannāthaniyogātprāha śaktimān //
LiPur, 1, 64, 119.2 tataś ca prāha bhagavānvasiṣṭho vadatāṃ varaḥ //
LiPur, 1, 71, 7.1 yathā śrutaṃ tathā prāha vyāsād viśvārthasūcakāt /
LiPur, 1, 71, 43.1 bhagavānapi taṃ dṛṣṭvā yajñaṃ prāha sanātanam /
LiPur, 1, 71, 46.2 punaḥ prāha sa sarvāṃstāṃstridaśāṃstridaśeśvaraḥ //
LiPur, 1, 71, 59.2 prāha devo hariḥ sākṣātpraṇipatya sthitān prabhuḥ //
LiPur, 1, 71, 77.2 puratrayavināśāya prāhainaṃ puruṣaṃ hariḥ //
LiPur, 1, 71, 117.1 prāha gaṃbhīrayā vācā devānālokya śaṅkaraḥ /
LiPur, 1, 71, 161.2 tataḥ prīto gaṇādhyakṣaḥ prāha devāṃśchivātmajaḥ /
LiPur, 1, 72, 45.1 apūjitastadā devaiḥ prāha devānnivārayan /
LiPur, 1, 72, 167.2 stavaṃ tadā prāha mahānubhāvaṃ mahābhujo mandaraśṛṅgavāsī //
LiPur, 1, 72, 169.3 kṛtāñjalipuṭo bhūtvā prāhedaṃ prītamānasaḥ //
LiPur, 1, 72, 172.2 kṛtāñjalipuṭo bhūtvā prāha sāṃbaṃ triyaṃbakam //
LiPur, 1, 81, 3.1 nandī prāha vacastasmai pravadāmi samāsataḥ /
LiPur, 1, 86, 3.2 rudreṇa kathitaṃ prāha guhāṃ prāpya mahātmanām //
LiPur, 1, 86, 7.2 prahasanprāha viśvātmā sanandanapurogamān //
LiPur, 1, 87, 3.3 prāha tām aṃbikāṃ prekṣya praṇipatya sthitān dvijān //
LiPur, 1, 92, 119.1 taṃ dṛṣṭvā śailajā prāha hṛṣṭasarvatanūruhā /
LiPur, 1, 95, 6.1 stuvantaṃ prāha devāriḥ pradahanniva pāpadhīḥ /
LiPur, 1, 95, 12.1 putreṇa laṅghitāmājñāṃ hiraṇyaḥ prāha dānavān /
LiPur, 1, 95, 58.3 vijñāpitas tathā devaḥ prahasanprāha tān surān //
LiPur, 1, 97, 19.2 pradahanniva netrābhyāṃ prāhālokya jagattrayam //
LiPur, 1, 98, 169.1 tadā prāha mahādevaḥ prahasanniva śaṅkaraḥ /
LiPur, 1, 98, 182.2 prāha caivaṃ mahādevaḥ paramātmānamacyutam //
LiPur, 1, 98, 193.2 tathāstviti tathā prāha padmayonerjanārdanam //
LiPur, 1, 99, 4.1 saṃbhavaṃ ca mahādevyāḥ prāha teṣāṃ mahātmanām /
LiPur, 1, 101, 42.2 kṛpayā parayā prāha kāmapatnīṃ nirīkṣya ca //
LiPur, 1, 103, 2.2 yatheṣṭamiti lokeśaṃ prāha bhūtapatiḥ prabhuḥ //
LiPur, 1, 103, 54.2 varado 'smīti taṃ prāha hariṃ so'pyāha śaṅkaram //
LiPur, 1, 107, 10.2 naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ //
LiPur, 1, 107, 11.1 duḥkhitā sā tadā prāha samprekṣyāghrāya mūrdhani /
LiPur, 1, 107, 17.1 bālo'pi mātaraṃ prāha praṇipatya tapasvinīm /
LiPur, 1, 107, 29.2 praṇamya śirasā prāha munirmunivarāḥ svayam //
LiPur, 1, 107, 31.2 prāha gaṃbhīrayā vācā śakrarūpadharo haraḥ //
LiPur, 1, 107, 34.2 prāha savyagramīśānaḥ śakrarūpadharaḥ svayam //
LiPur, 1, 107, 37.2 upamanyuridaṃ prāha japan pañcākṣaraṃ śubham //
LiPur, 2, 1, 25.1 tacchrutvā kauśikaḥ prāha rājānaṃ sāntvayā girā /
LiPur, 2, 1, 27.2 ūcuste pārthivaṃ tadvadyathā prāha ca kauśikaḥ //
LiPur, 2, 1, 36.1 coṣṭitaṃ tatkṣaṇe rājan brahmā prāha surādhipān /
LiPur, 2, 1, 56.1 mālavaṃ mālavīṃ caivaṃ prāha dāmodaro hariḥ /
LiPur, 2, 3, 71.1 gānabandhuṃ muniḥ prāha prāpya gānamanuttamam /
LiPur, 2, 3, 76.2 tatra śrutvā tu bhagavānnāradaṃ prāha mādhavaḥ //
LiPur, 2, 3, 95.2 tacchrutvā prāhasankṛṣṇaḥ prāha jāṃbavatīṃ mudā //
LiPur, 2, 5, 55.2 prāha tāṃ prekṣya bhagavān nāradaḥ sasmitas tadā //
LiPur, 2, 5, 60.1 parvato hi tathā prāha rājānaṃ rahasi prabhuḥ /
LiPur, 2, 5, 90.2 sutāṃ kamalapatrākṣīṃ prāha rājā yaśasvinīm //
LiPur, 2, 5, 96.2 sā prāha pitaraṃ trastā imau tau naravānarau //
LiPur, 2, 5, 104.1 evamukte muniḥ prāha nāradaḥ saṃśayaṃ gataḥ /
LiPur, 2, 5, 105.2 prāha tāṃ parvatastatra tasya vakṣaḥsthale śubhe //
LiPur, 2, 5, 121.2 nāradaḥ praṇipatyāgre prāha dāmodaraṃ harim //
LiPur, 2, 5, 123.3 pāṇibhyāṃ prāha bhagavān bhavadbhyāṃ kimudīritam //
LiPur, 2, 5, 124.2 evamukto muniḥ prāha vāsudevaṃ sa nāradaḥ //
LiPur, 2, 5, 127.1 parvato 'pi tathā prāha tasyāpyevaṃ jagāda saḥ /
LiPur, 2, 5, 127.2 śṛṇvatorubhayostatra prāha dāmodaro vacaḥ //
LiPur, 2, 5, 128.2 nāradaḥ prāha dharmātmā āvayormadhyataḥ sthitaḥ //
LiPur, 2, 5, 129.2 tac chrutvā vāsudevo 'sau prāha tau munisattamau //
LiPur, 2, 6, 79.2 ityuktastāṃ muniḥ prāha yāḥ striyastvāṃ yajanti vai //
LiPur, 2, 8, 18.2 vasiṣṭhaḥ prāha nīco 'pi prabhāvādvai bṛhaspateḥ //
LiPur, 2, 19, 5.3 prāha gaṃbhīrayā vācā maṇḍalasthaḥ sadāśivaḥ //
LiPur, 2, 28, 7.1 sanatkumāraḥ prāhedaṃ ghṛṇayā ca ghṛṇānidhe /
Matsyapurāṇa
MPur, 1, 21.1 punaḥ prāhārtanādena sahasrakiraṇātmajam /
MPur, 1, 25.2 tadā prāha manurbhītaḥ ko 'pi tvamasureśvaraḥ //
MPur, 5, 5.2 nāradaḥ prāha haryaśvāndakṣaputrānsamāgatān //
MPur, 5, 9.2 nārado'nugatānprāha punastānpūrvavatsa tān //
MPur, 7, 36.1 dityāṃ garbham athādhatta kaśyapaḥ prāha tāṃ punaḥ /
MPur, 9, 1.2 evaṃ śrutvā manuḥ prāha punareva janārdanam /
MPur, 13, 20.1 prāha devī yadārabdhaṃ tatkāryaṃ me na saṃśayaḥ /
MPur, 20, 6.1 iti cintayatāṃ pāpaṃ laghuḥ prāha tadānujaḥ /
MPur, 21, 22.2 na sāmanyat tadā devī prāhālīkamidaṃ vacaḥ //
MPur, 21, 25.2 svapne prāha hṛṣīkeśaḥ prabhāte paryaṭanpuram //
MPur, 21, 37.2 tatheti prāha rājā tu punastāmabhinandayan //
MPur, 24, 38.2 tato devāsuraiḥ pṛṣṭaḥ prāha devaścaturmukhaḥ //
MPur, 24, 40.1 daityaiḥ prāha yadi svāmī vo bhavāmi tatastvalam /
MPur, 24, 44.2 prāha vācaspatiṃ dīnaḥ pīḍito'smi rajeḥ sutaiḥ //
MPur, 27, 32.1 satyaṃ kilaitatsā prāha daityānāmasmi gāyanā /
MPur, 52, 1.2 idānīṃ prāha yadviṣṇuḥ pṛṣṭaḥ paramamuttamam /
MPur, 53, 16.2 yatprāha dharmānakhilāṃstadyuktaṃ vaiṣṇavaṃ viduḥ //
MPur, 53, 37.1 yatrāgniliṅgamadhyasthaḥ prāha devo maheśvaraḥ /
MPur, 120, 16.1 snātā śītāpadeśena kācitprāhāṅganā bhṛśam /
MPur, 129, 16.1 viśvakarmā mayaḥ prāha praharṣotphullalocanaḥ /
MPur, 135, 5.3 devānāmadhipaṃ prāha gaṇapāṃśca maheśvaraḥ //
MPur, 140, 51.1 sa mayaṃ prekṣya gaṇapaḥ prāha kāñcanasaṃnibhaḥ /
MPur, 154, 28.2 caturmukhaṃ tadā prāha carācaraguruṃ vibhum //
MPur, 154, 473.2 kācidapi svayameva patantī prāha parāṃ virahaskhalitāṅgīm //
MPur, 154, 572.0 devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata //
MPur, 155, 20.1 ityuktā sā punaḥ prāha giriśaṃ śailajā tadā /
MPur, 155, 33.2 evamastviti devīṃ sa vīrakaḥ prāha sāṃpratam //
MPur, 158, 46.1 uktā vai śailajā prāha bhavatvevamaninditāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 83.1 dṛṣṭvā nāṭyagṛhaṃ brahmā prāha sarvānsurāṃstataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 3, 7.2 śaradaṃ kuraraḥ prāha vasantaṃ prāha kokilaḥ /
PABh zu PāśupSūtra, 4, 3, 7.2 śaradaṃ kuraraḥ prāha vasantaṃ prāha kokilaḥ /
PABh zu PāśupSūtra, 4, 3, 7.3 prāha varṣā mayūraśca vāk pavitrāha brāhmaṇam //
Sūryasiddhānta
SūrSiddh, 1, 9.1 śāstram ādyaṃ tad evedaṃ yat pūrvaṃ prāha bhāskaraḥ /
Viṣṇupurāṇa
ViPur, 1, 1, 28.1 tataś ca bhagavān prāha vasiṣṭho me pitāmahaḥ /
ViPur, 1, 9, 34.1 yathāvat kathito devair brahmā prāha tataḥ surān /
ViPur, 1, 9, 131.2 evaṃ śrīḥ saṃstutā samyak prāha hṛṣṭā śatakratum /
ViPur, 1, 11, 14.3 suruciḥ prāha bhūpālapratyakṣam atigarvitā //
ViPur, 1, 11, 24.2 amba yat tvam idaṃ prāha praśamāya vaco mama /
ViPur, 1, 13, 72.1 tatas taṃ prāha vasudhā pṛthuṃ pṛthuparākramam /
ViPur, 1, 13, 77.2 tataḥ praṇamya vasudhā taṃ bhūyaḥ prāha pārthivam /
ViPur, 1, 15, 14.1 sā taṃ prāha mahābhāga gantum icchāmy ahaṃ divam /
ViPur, 1, 15, 19.2 prāhāsyatāṃ kṣaṇaṃ subhru cirakālaṃ gamiṣyasi //
ViPur, 1, 15, 24.2 niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā //
ViPur, 1, 15, 25.1 ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe /
ViPur, 1, 15, 26.1 tataḥ prahasya muditā taṃ sā prāha mahāmunim /
ViPur, 1, 15, 62.1 ārādhitas tayā viṣṇuḥ prāha pratyakṣatāṃ gataḥ /
ViPur, 1, 15, 62.2 varaṃ vṛṇīṣveti śubhāṃ sā ca prāhātmavāñchitam //
ViPur, 1, 17, 12.2 hiraṇyakaśipuḥ prāha prahlādam amitaujasam //
ViPur, 1, 17, 16.3 vilokya tadguruṃ prāha sphuritādharapallavaḥ //
ViPur, 1, 17, 43.2 śīrṇā vakṣaḥsthalaṃ prāpya sa prāha pitaraṃ tataḥ //
ViPur, 1, 18, 19.2 prahasya ca punaḥ prāha kim anantena sādhv iti //
ViPur, 1, 19, 10.3 krodhāndhakāritamukhaḥ prāha daiteyakiṃkarān //
ViPur, 1, 19, 14.2 hiraṇyakaśipuḥ prāha śambaraṃ māyināṃ varam //
ViPur, 1, 19, 33.3 prahlādaḥ prāha daityendraṃ kṛtāñjalipuṭaḥ sthitaḥ //
ViPur, 2, 5, 5.2 prāha svargasadāṃ madhye pātālābhyāgato divi //
ViPur, 2, 15, 16.2 nidāghaḥ prāha bhūpāla praśrayāvanataḥ sthitaḥ //
ViPur, 2, 16, 12.2 ityuktaḥ sahasāruhya nidāghaḥ prāha tamṛbhum /
ViPur, 2, 16, 15.3 nidāghaḥ prāha bhagavān ācāryastvamṛbhurdhruvam //
ViPur, 3, 5, 9.1 tataḥ kruddho guruḥ prāha yājñavalkyaṃ mahāmatiḥ /
ViPur, 3, 5, 11.1 yājñavalkyastataḥ prāha bhaktyaitatte mayoditam /
ViPur, 3, 5, 26.3 vājirūpadharaḥ prāha vrīyatāmiti vāñchitam //
ViPur, 3, 5, 27.1 yājñavalkyastadā prāha praṇipatya divākaram /
ViPur, 3, 7, 8.3 pṛṣṭaḥ pitāmahaḥ prāha bhīṣmo yattacchṛṇuṣva me //
ViPur, 3, 7, 12.2 prāha kāliṅgako vipraḥ smṛtvā tasya munervacaḥ //
ViPur, 3, 8, 3.3 aurvaḥ prāha yathā pṛṣṭastanme kathayataḥ śṛṇu //
ViPur, 3, 17, 41.3 samutpādya dadau viṣṇuḥ prāha cedaṃ surottamān //
ViPur, 3, 18, 74.1 tatrāpi dṛṣṭvā taṃ prāha śārgālīṃ yonimāgatam /
ViPur, 4, 2, 11.1 ikṣvākukulācāryas vasiṣṭhaś coditaḥ prāha /
ViPur, 4, 2, 16.1 prasannaś ca devānām anādinidhanaḥ sakalajagatparāyaṇo nārāyaṇaḥ prāha /
ViPur, 4, 2, 17.2 tad bhavatāsmākam abhyāgatānāṃ praṇayabhaṅgo na kārya ity uktaḥ puraṃjayaḥ prāha /
ViPur, 4, 2, 54.1 praveśya ca tam ṛṣim antaḥpuravarṣavaras tāḥ kanyakāḥ prāha //
ViPur, 4, 4, 77.1 svarge ca kṛtapriyair devair varagrahaṇāya coditaḥ prāha //
ViPur, 4, 5, 9.1 prabuddhaścāsāvavanipatir api prāha //
ViPur, 4, 6, 27.1 bahuśo 'pyabhihitā yadāsau devebhyo nācacakṣe tataḥ sa kumāras tāṃ śaptum udyataḥ prāha //
ViPur, 4, 6, 40.1 subhru tvām aham abhikāmo 'smi prasīdānurāgam udvahetyuktā lajjāvakhaṇḍitam urvaśī taṃ prāha //
ViPur, 4, 9, 6.1 atha daityair upetya rajir ātmasāhāyyadānāyābhyarthitaḥ prāha //
ViPur, 4, 13, 73.1 tayā caivam uktaḥ parituṣṭāntaḥkaraṇo 'pi kṛṣṇaḥ satyabhāmām amarṣatāmranayanaḥ prāha //
ViPur, 4, 13, 75.2 tad alam amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetyaikānte baladevaṃ vāsudevaḥ prāha //
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 5, 1, 29.3 bhuvo bhārāvatārārthaṃ brahmā prāha pracoditaḥ //
ViPur, 5, 4, 1.2 kaṃsastata udvignamanāḥ prāha sarvānmahāsurān /
ViPur, 5, 4, 12.2 ityetadbālikā prāha devakīgarbhasaṃbhavā //
ViPur, 5, 5, 2.1 vasudevo 'pi taṃ prāha diṣṭyā diṣṭyeti sādaram /
ViPur, 5, 7, 58.3 prasīda deva deveti prāha vākyaṃ śanaiḥ śanaiḥ //
ViPur, 5, 10, 17.2 kautūhalādidaṃ vākyaṃ prāha vṛddhānmahāmatiḥ //
ViPur, 5, 10, 18.2 prāha taṃ nandagopaśca pṛcchantamatisādaram //
ViPur, 5, 10, 25.3 kopāya tridaśendrasya prāha dāmodarastadā //
ViPur, 5, 13, 30.1 vilokyaikā bhuvaṃ prāha gopī gopavarāṅganā /
ViPur, 5, 13, 43.2 kṛṣṇa kṛṣṇeti kṛṣṇeti prāha nānyadudīrayat //
ViPur, 5, 15, 3.1 kaṃsāya nāradaḥ prāha yathāvṛttamanukramāt /
ViPur, 5, 18, 13.2 niśaśvāsātiduḥkhārtaḥ prāha cedaṃ parasparam //
ViPur, 5, 19, 15.2 bahūnyākṣepavākyāni prāhoccai rāmakeśavau //
ViPur, 5, 20, 3.2 prāha sā lalitaṃ kubjā taddarśanabalātkṛtā //
ViPur, 5, 20, 11.1 vilāsalalitaṃ prāha premagarbhabharālasam /
ViPur, 5, 20, 17.2 bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau //
ViPur, 5, 20, 70.1 kaṃso 'pi koparaktākṣaḥ prāhoccairvyāpṛtānnarān /
ViPur, 5, 23, 25.2 prāha jñāto bhavānviṣṇoraṃśastvaṃ parameśvara //
ViPur, 5, 24, 1.3 prāheśaḥ sarvabhūtānāmanādirbhagavānhariḥ //
ViPur, 5, 25, 2.2 upabhogārthamatyarthaṃ varuṇaḥ prāha vāruṇīm //
ViPur, 5, 27, 8.2 ityevaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ //
ViPur, 5, 27, 24.3 antaḥpuracarāṃ devīṃ rukmiṇīṃ prāha harṣayan //
ViPur, 5, 28, 19.1 ajayadbaladevastaṃ prāhoccaistaṃ jitaṃ mayā /
ViPur, 5, 28, 19.2 mayeti rukmī prāhoccairalīkoktairalaṃ bala //
ViPur, 5, 28, 21.2 athāntarikṣe vāguccaiḥ prāha gambhīranādinī /
ViPur, 5, 30, 32.1 taṃ dṛṣṭvā prāha govindaṃ satyabhāmā dvijottama /
ViPur, 5, 30, 75.3 prāha caināmalaṃ caṇḍi sakhi khedātivistaraiḥ //
ViPur, 5, 32, 17.2 tasyāḥ sakhyabhavatsā ca prāha ko 'yaṃ tvayocyate //
ViPur, 5, 33, 45.2 ityuktaḥ prāha govindaḥ śūlapāṇim umāpatim /
ViPur, 5, 34, 8.1 ityuktaḥ samprahasyainaṃ dūtaṃ prāha janārdanaḥ /
ViPur, 5, 35, 7.1 tānnivārya balaḥ prāha madalolakalākṣaram /
ViPur, 5, 37, 30.2 mahābhāgavataḥ prāha praṇipatyoddhavo harim /
ViPur, 5, 37, 52.1 dṛṣṭvā balasya niryāṇaṃ dārukaṃ prāha keśavaḥ /
ViPur, 5, 38, 19.1 tato nivṛtya kaunteyaḥ prāhābhīrān hasann iva /
ViPur, 5, 38, 83.3 punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha //
ViPur, 6, 2, 8.1 nimagnaś ca samutthāya punaḥ prāha mahāmuniḥ /
ViPur, 6, 2, 32.1 tataḥ prahasya tān prāha kṛṣṇadvaipāyano muniḥ /
ViPur, 6, 6, 5.2 yathā keśidhvajaḥ prāha khāṇḍikyāya mahātmane /
ViPur, 6, 6, 15.2 kaśerur api tenoktas tatheti prāha bhārgavam //
ViPur, 6, 7, 8.2 tataḥ prahṛṣṭaḥ sādhv iti prāha keśidhvajo nṛpaḥ /
ViPur, 6, 8, 42.1 idam ārṣaṃ purā prāha ṛbhave kamalodbhavaḥ /
ViPur, 6, 8, 45.2 vāsukiḥ prāha vatsāya vatsaś cāśvatarāya vai //
Viṣṇusmṛti
ViSmṛ, 29, 7.1 adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 1.3 devarṣiḥ prāha viprarṣiṃ vīṇāpāṇiḥ smayann iva //
BhāgPur, 1, 7, 34.2 prāhārjunaṃ prakupito bhagavān ambujekṣaṇaḥ //
BhāgPur, 1, 13, 7.2 praśrayāvanato rājā prāha teṣāṃ ca śṛṇvatām //
BhāgPur, 2, 8, 1.3 yasmai yasmai yathā prāha nārado devadarśanaḥ //
BhāgPur, 2, 8, 28.1 prāha bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam /
BhāgPur, 2, 9, 43.2 proktaṃ bhagavatā prāha prītaḥ putrāya bhūtakṛt //
BhāgPur, 2, 9, 44.1 nāradaḥ prāha munaye sarasvatyāstaṭe nṛpa /
BhāgPur, 3, 22, 38.1 yaḥ pṛṣṭo munibhiḥ prāha dharmān nānāvidhān śubhān /
BhāgPur, 3, 25, 4.3 prāhedaṃ viduraṃ prīta ānvīkṣikyāṃ pracoditaḥ //
BhāgPur, 4, 6, 4.1 tad ākarṇya vibhuḥ prāha tejīyasi kṛtāgasi /
BhāgPur, 4, 6, 41.2 namaskṛtaḥ prāha śaśāṅkaśekharaṃ kṛtapraṇāmaṃ prahasann ivātmabhūḥ //
BhāgPur, 4, 8, 25.2 spṛṣṭvā mūrdhany aghaghnena pāṇinā prāha vismitaḥ //
BhāgPur, 4, 17, 28.2 praṇatā prāñjaliḥ prāha mahī saṃjātavepathuḥ //
BhāgPur, 4, 21, 8.3 kṣattā mahābhāgavataḥ sadaspate kauṣāraviṃ prāha gṛṇantamarcayan //
BhāgPur, 4, 22, 6.2 śraddhāsaṃyamasaṃyuktaḥ prītaḥ prāha bhavāgrajān //
BhāgPur, 11, 4, 8.2 prāha prahasya gatavismaya ejamānān /
BhāgPur, 11, 7, 31.3 pṛṣṭaḥ sabhājitaḥ prāha praśrayāvanataṃ dvijaḥ //
Bhāratamañjarī
BhāMañj, 1, 33.1 taṃ guruḥ pīvaraṃ dṛṣṭvā prāha kenāsi vartase /
BhāMañj, 1, 37.2 ahamityetadākarṇya dhaumyaḥ prāha kṛpākulaḥ /
BhāMañj, 1, 46.2 prāha pauṣyāparākhyasya saudāsasya mahīpateḥ //
BhāMañj, 1, 50.1 tām adṛṣṭvā nṛpaṃ prāha tvadbhāryā kiṃ na dṛśyate /
BhāMañj, 1, 91.2 prāha yāyāvarākhyānāṃ kule jāto mahādvijaḥ //
BhāMañj, 1, 127.1 taṃ prāha kaśyapaḥ putra sarasyasminmahānkṛtī /
BhāMañj, 1, 149.2 vāhanaṃ me bhavānbhūyāttārkṣyaḥ prāha tathāstu me //
BhāMañj, 1, 161.1 elapattrastataḥ prāha vāsukiṃ dhīmatāṃ varaḥ /
BhāMañj, 1, 192.2 astīkaṃ vāsukiḥ prāha svasrīyaṃ rakṣa māmiti /
BhāMañj, 1, 215.2 sa gacchanprāha jananīṃ smartavyo 'haṃ vipatsviti //
BhāMañj, 1, 238.1 tadākarṇya nṛpaḥ prāha tvayuktaṃ mahadadbhutam /
BhāMañj, 1, 265.1 śakuntalāyāḥ śrutveti nṛpaḥ prāha smarannapi /
BhāMañj, 1, 296.2 devayānī kacaṃ prāha bhaja māmiti bhāminī //
BhāMañj, 1, 313.2 āhūya prāha pitaraṃ vṛttaṃ sā bāṣpagadgadam //
BhāMañj, 1, 322.2 prāha yācakaputryāstvaṃ kathaṃ dāsīti sasmitā //
BhāMañj, 1, 336.1 tacchrutvā bhūpatiḥ prāha dattvā śukraḥ sutāṃ purā /
BhāMañj, 1, 343.1 kasya yūyamiti prāha śaṅkitā bhārgavātmajā /
BhāMañj, 1, 346.2 prāha putraṃ saṃkramayya jarāṃ yauvanamāpsyasi //
BhāMañj, 1, 397.1 tacchrutvā jāhnavī prāha sarvametatkaromyaham /
BhāMañj, 1, 406.1 taṃ yuvānaṃ tataḥ prāha sa kadācitsutaṃ nṛpaḥ /
BhāMañj, 1, 412.2 pituḥ smṛtvā vacaḥ prāha rambhoru bhaja māmiti //
BhāMañj, 1, 421.1 vasubhāryā niśamyeti taṃ prāha dayitaṃ priyā /
BhāMañj, 1, 463.1 vacaḥ śrutveti satyāyā bhīṣmaḥ prāhāviluptadhīḥ /
BhāMañj, 1, 468.1 bhīṣmasyeti vacaḥ śrutvā prāha satyavatī śanaiḥ /
BhāMañj, 1, 478.1 iti pṛṣṭo muniḥ prāha tanayo 'syāṃ bhaviṣyati /
BhāMañj, 1, 532.2 iti patyurvacaḥ śrutvā kuntī prāha sulocanā //
BhāMañj, 1, 545.1 ityākarṇya vaco bhartuḥ prāha kuntī natānanā /
BhāMañj, 1, 553.1 tataḥ pāṇḍurvadhūṃ prāha balajyeṣṭhāvarā nṛpāḥ /
BhāMañj, 1, 592.2 vijane jananīṃ prāha satyāṃ satyanidhiḥ svayam //
BhāMañj, 1, 623.1 taṃ prāha drupado brahmanmūrkho 'si bata mandadhīḥ /
BhāMañj, 1, 640.2 sametya ca punaḥ prāha praṇāmaracitāñjalim //
BhāMañj, 1, 641.2 niṣādarājastaṃ prāha dhanyo 'haṃ gṛhyatāmiti //
BhāMañj, 1, 674.1 tato duryodhanaḥ prāha guro yuktaṃ na bhāṣase /
BhāMañj, 1, 685.2 samutpatya ca tatkopādvīraḥ prāha suyodhanaḥ //
BhāMañj, 1, 706.2 sametya vijane prāha dhṛtarāṣṭraṃ suyodhanaḥ //
BhāMañj, 1, 717.1 piturvacanamākarṇya prāha duryodhanaḥ punaḥ /
BhāMañj, 1, 726.2 duryodhano rahaḥ prāha harṣasnehapuraḥsaram //
BhāMañj, 1, 734.2 apṛṣṭo viduraḥ prāha pratīpaṃ gantumudyataḥ //
BhāMañj, 1, 774.2 ityākarṇya vacastasyāḥ prāha mārutasaṃbhavaḥ //
BhāMañj, 1, 1231.1 yudhiṣṭhiramathābhyetya prāha prāñjalirarjunaḥ /
BhāMañj, 10, 12.2 prāha duryodhanastoye stambherama iva śvasan //
BhāMañj, 10, 57.1 nāradaḥ prāha nodvāhaṃ vinā svargo bhavediti /
BhāMañj, 10, 91.2 prāhottālahalaḥ kopakarālastālalāñchanaḥ //
BhāMañj, 13, 349.1 sa tairme nihataḥ kākaḥ prāha yo māṃ bhava dvitam /
BhāMañj, 13, 437.1 samudreṇeti pṛṣṭāsu nadīṣu prāha jāhnavī /
BhāMañj, 13, 614.1 etatpṛṣṭo nṛpatinā prāha śantanunandanaḥ /
BhāMañj, 13, 862.1 śrutveti daityastaṃ prāha śakra kiṃ katthase vṛthā /
BhāMañj, 13, 877.2 aviluptamanāḥ prāha balir vāmanavañcitaḥ //
BhāMañj, 13, 941.1 bhīṣmo 'bravītpurā prāha rājānamanukampakam /
BhāMañj, 13, 976.1 dyumatseno niśamyeti prāha daṇḍyān adaṇḍayan /
BhāMañj, 13, 984.1 śrutveti kapilaḥ prāha śuddhajñānamayaḥ kratuḥ /
BhāMañj, 13, 1007.1 rājñā vṛtrakathāṃ pṛṣṭaḥ punaḥ prāha pitāmahaḥ /
BhāMañj, 13, 1035.2 bhīṣmo yadgālavaṃ prāha nāradaḥ sarvadarśinam //
BhāMañj, 13, 1050.1 atha śukrakathāṃ pṛṣṭo rājñā prāha suravrataḥ /
BhāMañj, 13, 1062.1 pṛṣṭaḥ kimakṣaramiti prāha bhīṣmo nareśvaram /
BhāMañj, 13, 1132.1 janakaḥ prāha śanakaiḥ kriyāsopānapaṅktibhiḥ /
BhāMañj, 13, 1203.2 punarāśramiṇāṃ dharmaṃ pṛṣṭaḥ prāha suravrataḥ //
BhāMañj, 13, 1228.1 śrutvaitallubdhakavaco vivignā prāha gautamī /
BhāMañj, 13, 1306.2 purohitaṃ rahaḥ prāha śūdro 'hamabhavaṃ purā //
BhāMañj, 13, 1309.2 pṛṣṭaḥ prāha hareragre rukmiṇīṃ śrīḥ purābhyadhāt //
BhāMañj, 13, 1391.1 dinānte so 'tha tāḥ prāha yāntu sarvāḥ svamālayam /
BhāMañj, 13, 1430.2 pṛṣṭo devavrataḥ prāha brāhmaṇyaṃ durlabhaṃ nṛpa //
BhāMañj, 13, 1438.2 tadvadeti punaḥ pṛṣṭo rājñā prāha pitāmahaḥ //
BhāMañj, 13, 1444.2 pratardano muniṃ prāha muñcainamiti durmadaḥ //
BhāMañj, 13, 1533.2 annadānasamaṃ loke nāstīti prāha nāradaḥ //
BhāMañj, 13, 1612.2 iti teṣu bruvāṇeṣu hasanprāha śunaḥsakhaḥ //
BhāMañj, 13, 1618.2 indrastu prāha dhanyo 'stu sa hṛtaṃ yena puṣkaram //
BhāMañj, 13, 1628.2 asurendramiti prāha purā śukraḥ kathāntare //
BhāMañj, 13, 1753.2 kārtavīryaṃ purā prāha vāyurjitajagattrayam //
BhāMañj, 14, 16.1 yadā tadā manyutapto rahaḥ prāha bṛhaspatim /
BhāMañj, 14, 191.1 sa manuṣyagirā prāha janayañjanakautukam /
BhāMañj, 16, 16.2 hārdikyaṃ sātyakiḥ prāha suptahā sauptiko bhavān //
BhāMañj, 17, 12.1 tāṃ yātajīvitāṃ dṛṣṭvā bhīmaḥ prāha yudhiṣṭhiram /
Garuḍapurāṇa
GarPur, 1, 2, 4.2 evaṃ pṛṣṭo yathā prāha tathā viprā nibodhata //
GarPur, 1, 81, 31.3 gayākhyaṃ prāha sarveṣāmakṣayaṃ brahmalokadam //
GarPur, 1, 88, 1.3 mārkaṇḍeyaḥ pitṛstotraṃ krauñcukiṃ prāha tacchṛṇu //
GarPur, 1, 88, 28.1 muniḥ krauñcukaye prāha mārkaṇḍeyo mahātapāḥ /
GarPur, 1, 142, 23.2 tacchrutvā prāha tadbhāryā sūryo nodayameṣyati //
GarPur, 1, 143, 20.1 mriyamāṇaḥ sa ca prāha hā sīte lakṣmaṇeti ca /
Gītagovinda
GītGov, 4, 1.2 prāha premabharodbhrāntam mādhavam rādhikāsakhī //
GītGov, 6, 1.2 taccaritam govinde manasijamande sakhī prāha //
Hitopadeśa
Hitop, 1, 5.4 tataḥ kapotarājas taṇḍulakaṇalubdhān kapotān prāha /
Hitop, 1, 196.1 iti muhuḥ vicintya prāhāho me durdaivam /
Hitop, 3, 151.1 atha viṣṇuśarmā prāha vigrahaḥ śruto bhavadbhiḥ /
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Hitop, 4, 14.2 rājā prāha tatas tataḥ /
Hitop, 4, 58.9 vihasya meghavarṇaḥ prāha deva /
Kathāsaritsāgara
KSS, 3, 5, 1.1 tato vatseśvaraṃ prāha tatra yaugandharāyaṇaḥ /
KSS, 6, 1, 21.1 tacchrutvā sa vaṇik prāha na dharmasyaikarūpatā /
Kṛṣiparāśara
KṛṣiPar, 1, 63.2 tadā parāśaraḥ prāha hā hā lokasya kā gatiḥ //
KṛṣiPar, 1, 142.1 chinnarekhā na kartavyā yathā prāha parāśaraḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 2.2 sūtreṇaikena saṃhṛtya prāha vistaraśaḥ punaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 38.0 sa punaḥ svaśiṣyebhyaḥ prāheti purastāt sarvaṃ spaṣṭīkariṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 4.0 ekenaivāmunā sūtreṇa saṃhṛtya saṃgṛhya punar vistareṇaitad eva prameyaṃ jagatpatiḥ śrīkaṇṭhanāthaḥ prāha //
Narmamālā
KṣNarm, 2, 13.2 aparaḥ prāha bhavatā sābhiprāyaṃ vicintitam /
Rasendracintāmaṇi
RCint, 6, 16.2 prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ //
Rasendracūḍāmaṇi
RCūM, 12, 28.2 bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā //
RCūM, 15, 32.2 sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //
Rājanighaṇṭu
RājNigh, 2, 19.2 yacca sthānaṃ pāvanaṃ devatānāṃ prāha kṣetraṃ trīkṣaṇas tv āntarikṣam //
Skandapurāṇa
SkPur, 4, 4.3 śambhuḥ prāha varaṃ vatsa yācasveti pitāmaham //
SkPur, 4, 32.3 utthāya prāñjaliḥ prāha rudreti triḥ plutaṃ vacaḥ //
SkPur, 7, 32.2 rudralokamavāpnoti sa prāhaivaṃ pitāmahaḥ //
SkPur, 8, 21.2 āgamya tānṛṣīnprāha ayaṃ somo 'bhiṣūyatām //
SkPur, 8, 23.2 āgatya tānṛṣīnprāha tapaḥ kuruta māciram //
SkPur, 12, 20.3 skandhe śambhoḥ samādāya devī prāha vṛto 'si me //
SkPur, 19, 18.1 saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā /
SkPur, 20, 31.2 tato vāyustamākāśe śilādaṃ prāha susvaram //
SkPur, 21, 8.1 sa prāha bhagavankoṭiṃ tṛtīyāmapi kālahan /
SkPur, 25, 1.3 marutaḥ prāha sampūjya kanyārthaṃ sadasatpatiḥ //
Tantrāloka
TĀ, 1, 228.1 vikalpāpekṣayā yo 'pi prāmāṇyaṃ prāha tanmate /
TĀ, 3, 105.1 triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane /
TĀ, 17, 11.1 kuryāditi guruḥ prāha svarūpāpyāyanadvayāt /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 34.2, 4.0 indriyamanobhedena ṣaṭtvaṃ buddhīnāṃ pratipādya buddhibahutvaṃ prāha bhedādityādi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 35.1 svarge dharaṇyāṃ divase niśāyāṃ daivāhataḥ prāha na so'pi sandhau /
Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 1, 2.14 athaikadā rahasi śuko madanaṃ prāha /
Śusa, 1, 3.1 sa prāha kathametat śuka āha asti pañcapuraṃ nāma nagaram /
Śusa, 1, 8.4 tataḥ kṣaṇaṃ sthitvā sveṣṭadevatāṃ hṛdi smṛtvā tāmbūlaṃ pragṛhya yāvaccalitā tāvat śukaḥ prāha siddhirastu /
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śusa, 2, 4.1 tataḥ śaśiprabhā sakaṇṭhagrāhaṃ ruditvā prāha māmapi kalyāṇi puruṣāntareṇa yojaya /
Śusa, 5, 2.1 prabhāvatīpṛṣṭaḥ śukaḥ kathāṃ prāha asti ujjayinī nāma nagarī /
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 5, 9.1 tataḥ sā bālikā tātavacanaṃ śrutvā prāha tāta tvayā yuktamuktam /
Śusa, 6, 1.1 athāparasmindivase prabhāvatī śukaṃ prāha /
Śusa, 6, 2.1 rājā nidrābhāve kaṣṭena niśāṃ nītvā prātarbālapaṇḍitāmākārya prāha bālike ślokārtho na jñāto mayā /
Śusa, 7, 1.2 śukaḥ prāha prātaḥ punarbālapaṇḍitām ākārayitvā rājā prāha kiṃ tanmatsyahāsyakāraṇam brūhi śīghraṃ bālike sā cāha /
Śusa, 7, 1.2 śukaḥ prāha prātaḥ punarbālapaṇḍitām ākārayitvā rājā prāha kiṃ tanmatsyahāsyakāraṇam brūhi śīghraṃ bālike sā cāha /
Śusa, 8, 1.2 śuka uttaraṃ dadau devi bālapaṇḍitā dvitīye 'hni saṃyāte rājānaṃ prāha deva nāgrahaḥ kartuṃ yujyate /
Śusa, 8, 3.1 rājā pṛcchati kathametat bālapaṇḍitā prāha asti pṛthvītale tripuraṃ nāma sthānam /
Śusa, 8, 3.7 yadā ca bahirnirgacchantī patinā nivāritā tadā sakhīṃ prāha sakhi adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame /
Śusa, 9, 1.1 athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma śuka kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam śukaḥ prāha devi na kimapi rājñā svayaṃ jñātam /
Śusa, 9, 1.2 tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
Śusa, 9, 1.4 bālapaṇḍitā prāha yadi rājannevamapi mayā kathyamānaṃ na vetsi tataḥ śṛṇu /
Śusa, 9, 1.7 rājā prāhānvartho 'yaṃ puṣpahāsaḥ /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 1.14 bālapaṇḍitā prāha tarhi kathamidaṃ daṇḍaṃ kurvanpāpabhāk na bhavasi /
Śusa, 11, 1.2 vinayena śukaṃ prāha gacchāmi yadi manyase //
Śusa, 11, 2.1 śukaḥ prāha /
Śusa, 11, 9.9 tataḥ sā prāha ayaṃ mātṛsvasuḥ suto yo mayā śiśutve muktaḥ /
Śusa, 11, 9.14 patirapi tuṣṭaḥ prāha bhadra tvayā nijabāndhavasya mahatī bhaktiḥ kāryetyuktvā suptaḥ /
Śusa, 11, 13.1 rambhikā prāha mā evaṃ vada /
Śusa, 12, 1.2 śukaḥ prāha /
Śusa, 12, 3.1 śukaḥ prāha yadā ca tayā sa āgacchan jñānastadā upapatiruktaḥ ca tvaṃ vavvūlavṛkṣam /
Śusa, 12, 3.4 tasmiṃśca vṛkṣamārūḍhe patiḥ prāha kamidamiti /
Śusa, 14, 2.2 śukaḥ prāha asti padmāvatī purī /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 16, 1.1 anyadā sā calitā śukaṃ prāha śukāhaṃ narāntaraṃ gamiṣyāmi /
Śusa, 16, 1.2 śukaḥ prāha satyameva tvayābhāṇi kartavyaṃ yanmano'nugam /
Śusa, 18, 2.8 prāha balervarṣadine lokaḥ sarṣapānpañcarakṣakān /
Śusa, 19, 1.2 śukaḥ prāha kuru yadrocate bhīru yadi kartuṃ tvamīśvarā /
Śusa, 20, 1.2 śukaḥ prāha gaccha devi mano yatra ramate te narāntare /
Śusa, 21, 1.1 anyasmindine prabhāvatyā puṣṭaḥ śukaḥ prāha /
Śusa, 21, 7.3 rājā prāha /
Śusa, 22, 1.1 punaḥ prabhāvatyā pṛṣṭaḥ śukaḥ prāha //
Śusa, 22, 3.2 śukaḥ prāha dāmbhilāgrāme soḍhāko nāma karṣukaḥ /
Śusa, 23, 6.1 śukaḥ prāha /
Śusa, 23, 19.4 tasya mātānyadā candraṃ prāha mama eka eva putraḥ /
Śusa, 23, 19.6 candraḥ prāha eko 'pi tvadīyaḥ sutaḥ ślāghyaḥ /
Śusa, 23, 25.6 tāṃ vaiśikāni kurvantīṃ sa prāha viśeṣaṃ vada /
Śusa, 23, 25.10 mātāpi prāha niścitameṣa veśyāsutaḥ /
Śusa, 23, 41.7 sā prāha śuka na jāne /
Śusa, 23, 42.7 dhūrtamāyā prāha nāhaṃ gṛhakoṇe grahīṣye /
Śusa, 23, 42.11 dhūrtamāyā prāha grahīṣye /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Śusa, 25, 1.2 śukaḥ prāha /
Śusa, 26, 1.2 śukaḥ prāha /
Śusa, 26, 2.10 tataḥ sā hasantī prāha asya putrastvadgṛhe śaraṇāgataḥ /
Śusa, 27, 1.2 śukaḥ prāha /
Śusa, 27, 2.10 tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti /
Śusa, 28, 1.2 śukaḥ prāha /
Śusa, 28, 2.9 tayā tatheti pratipanne śukaḥ prāha sā ca tadvacaḥ śrutvā taṃ jāraṃ preṣayāmāsa patyā cāvatīrya samāgatena upālabdhā /
Śyainikaśāstra
Śyainikaśāstra, 2, 31.2 heyāheyāḥ purā prāha bhīṣmo dharmātmajaṃ yathā //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 42.2 tataḥ prasanno bhagavān prāhānugrāhakaṃ vacaḥ //
GokPurS, 5, 64.1 ity āścaryakaraṃ dṛṣṭvā kutsaḥ prāha piśācinam /
GokPurS, 6, 23.2 atha prīto hariḥ prāha varaṃ vṛṇu dvijepsitam //
GokPurS, 6, 35.2 tataḥ śivaḥ prasannātmā sūryaṃ prāha kṛpānidhiḥ //
GokPurS, 6, 41.1 ity uktaḥ prāha dharmo 'pi brahmaviṣṇumaheśvarān /
GokPurS, 6, 61.1 rājānaṃ prāha rājendra vākyam etan maheśvaraḥ /
GokPurS, 9, 64.2 prāha tvatkṛtapāpasya niṣkṛtir nāsti kutracit //
GokPurS, 10, 8.2 tato harir haraṃ prāha mayā mūlaṃ na lokitam //
GokPurS, 10, 10.2 tena prīto hariṃ prāha bhava tvaṃ lokapūjitaḥ //
GokPurS, 11, 56.2 so 'pi tathyam iti prāha tato 'haṃ kupito bhṛśam //
GokPurS, 12, 6.2 prasannas tu haraḥ prāha varaṃ brūhīti taṃ nṛpa //
GokPurS, 12, 47.1 tac chrutvā lubdhakaḥ prāha prasādaṃ kuru bho mayi /
Haribhaktivilāsa
HBhVil, 1, 171.2 klīṃkārād asṛjad viśvam iti prāha śruteḥ śiraḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 31.2, 1.0 pūrvapadyābhiprāyaṃ vicārya muktiprāptau praśaṅkitaḥ prāhāsminn ityādi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 19.1 dharmasya nirṇayaṃ prāha sūkṣmaṃ sthūlaṃ ca vistarāt /
Rasakāmadhenu
RKDh, 1, 2, 26.1 rasapaddhatiṭīkākārastu prāha /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 41.1 tacchrutvādārakeṇoktaṃ vacanaṃ prāha sādaraḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 33.2 narmadayā tataḥ prāha prasanno vṛṣavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 41.2 tānahaṃ sampravakṣyāmi devī prāha yathā mama //
SkPur (Rkh), Revākhaṇḍa, 27, 6.2 tato rājñī ca sā prāha nāradaṃ munipuṃgavam //
SkPur (Rkh), Revākhaṇḍa, 38, 51.2 ārtānprāha surānsarvānmā viṣādaṃ gamiṣyatha //
SkPur (Rkh), Revākhaṇḍa, 42, 13.2 tataḥ sā brāhmaṇī prāha kiṃ anveṣayase prabho /
SkPur (Rkh), Revākhaṇḍa, 45, 39.2 bhavatvevam iti prāha balamāsthāya kevalam /
SkPur (Rkh), Revākhaṇḍa, 91, 6.1 evamastviti tau prāha bhāskaro vāritaskaraḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 13.1 varuṇo 'nantaraṃ prāha praṇamya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 153, 17.1 evamukto dvijaḥ prāha priye 'dyāhaṃ vratānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 24.1 tathaiva so 'pi devena proktaḥ sa prāha taṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 29.1 athāgatya dvijaṃ prāha vājimedhaḥ kṛto mayā /
SkPur (Rkh), Revākhaṇḍa, 192, 59.3 prāheśaḥ sarvabhūtānāṃ madhye nārāyaṇo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 194, 7.1 prāha prāpto mayā bhartā śaṅkarastapasā kila /
SkPur (Rkh), Revākhaṇḍa, 194, 15.3 prāha tuṣṭo 'smi te devi varaṃ vṛṇu yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 194, 22.2 darśayitvā vacaḥ prāha pañcarātravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 52.2 śatakratuḥ prāha punarvāso vātra bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 194, 63.2 prāha kṛṣṇājinadharo naiṣṭhikā brāhmaṇā hyamī //
SkPur (Rkh), Revākhaṇḍa, 195, 10.2 vajradānamanantaṃ ca phalaṃ prāha śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 12.2 tadanantaphalaṃ prāha bṛhaspatirudāradhīḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 29.1 śūlamūlasthitaḥ śambhustuṣṭaḥ prāha punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 14.1 kāmadhenoḥ prabhāvaṃ taṃ jñātvā prāha tato dvijam /
SkPur (Rkh), Revākhaṇḍa, 221, 17.2 evaṃ vadati haṃse vai brahmā prāha prasannadhīḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 10.3 parituṣṭaḥ śivaḥ prāha pārvatyā paricoditaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 4.2 patanti narake ghore prāhaivaṃ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 2.2 mṛkaṇḍatanayaḥ pūrvaṃ prāha pārthāya pṛcchate //
SkPur (Rkh), Revākhaṇḍa, 231, 24.2 dvīpeśvaradvayaṃ caiva prāha tadvadbhṛgūdvahaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 29.2 viṣṇunādhiṣṭhitāny eva prāha pūrvaṃ mṛkaṇḍajaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 49.1 śatamaṣṭādhikaṃ prāha pratyekaṃ saṅgameṣu ca /
SkPur (Rkh), Revākhaṇḍa, 232, 11.2 satīrthāṃ padaśaḥ prāha pāṇḍuputrāya pāvanīm //
Sātvatatantra
SātT, 9, 4.1 tadā tuṣṭo vibhuḥ prāha devadevo rameśvaraḥ /