Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedavedāṅgajyotiṣa
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Śukasaptati
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 21, 19.0 ariṣṭebhir aśvinā saubhagebhiḥ tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity etair evainaṃ tat kāmaiḥ samardhayati //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 6, 6, 2.0 ṛjunītī no varuṇa iti maitrāvaruṇasya mitro nayatu vidvān iti praṇetā vā eṣa hotrakāṇāṃ yan maitrāvaruṇas tasmād eṣā praṇetṛmatī bhavati //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
Atharvaprāyaścittāni
AVPr, 1, 2, 19.0 nityāḥ purastāddhomāḥ saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 25.0 saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 4, 3, 13.0 mantraskannaṃ ced abhivarṣen mitro janān yātayatīti samidham ādhāyānyāṃ dugdhvā punar juhuyāt //
AVPr, 4, 3, 14.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
AVPr, 4, 3, 14.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
AVPr, 4, 3, 14.2 mitraḥ kṛṣṭīr animiṣābhicaṣṭe mitrāya havyaṃ ghṛtavaj juhota svāheti mantrasaṃskṛtaṃ //
AVPr, 6, 1, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity āgnīdhrīye juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 12, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitryāt pātv aṁhasaḥ //
AVP, 1, 12, 2.1 mitraś ca tvā varuṇaś ca riśādau jarāmṛtyuṃ kṛṇutāṃ saṃvidānau /
AVP, 1, 18, 1.1 ā yātu mitra ṛtubhiḥ kalpamānaḥ saṃveśayan pṛthivīm usriyābhiḥ /
AVP, 1, 18, 2.1 dhātā mitro varuṇo devo agnir indras tvaṣṭā prati gṛhṇantu me vacaḥ /
AVP, 1, 19, 1.1 asmin vasu vasavo dhārayantv indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 1, 27, 3.1 pañca devā abhayasyeśata indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 4, 28, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 1.1 asmin vasu vasavo dhārayantv indraḥ pūṣā varuṇo mitro agniḥ /
AVŚ, 1, 18, 2.1 nir araṇiṃ savitā sāviṣak pador nir hastayor varuṇo mitro aryamā /
AVŚ, 2, 5, 3.1 indras turāṣāṇ mitro vṛtraṃ yo jaghāna yatīr na /
AVŚ, 2, 28, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitriyāt pātv aṃhasaḥ //
AVŚ, 2, 28, 2.1 mitra enaṃ varuṇo vā riśādā jarāmṛtyuṃ kṛṇutāṃ saṃvidānau /
AVŚ, 3, 8, 1.1 ā yātu mitra ṛtubhiḥ kalpamānaḥ saṃveśayan pṛthivīm usriyābhiḥ /
AVŚ, 3, 22, 2.1 mitraś ca varuṇaś cendro rudraś ca cetatu /
AVŚ, 5, 17, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
AVŚ, 6, 4, 2.1 aṃśo bhago varuṇo mitro aryamāditiḥ pāntu marutaḥ /
AVŚ, 6, 103, 1.2 saṃdānaṃ mitro aryamā saṃdānaṃ bhago aśvinā //
AVŚ, 7, 30, 1.1 svāktaṃ me dyāvāpṛthivī svāktaṃ mitro akar ayam /
AVŚ, 9, 3, 18.2 varuṇena samubjitāṃ mitraḥ prātar vy ubjatu //
AVŚ, 9, 4, 12.2 aṣṭhīvantāv abravīn mitro mamaitau kevalāv iti //
AVŚ, 9, 7, 7.0 mitraś ca varuṇaś cāṃsau tvaṣṭā cāryamā ca doṣaṇī mahādevo bāhū //
AVŚ, 9, 7, 23.0 mitra īkṣamāṇa āvṛtta ānandaḥ //
AVŚ, 10, 4, 16.1 indro me 'him arandhayan mitraś ca varuṇaś ca /
AVŚ, 11, 5, 15.2 yadyad aicchat prajāpatau tad brahmacārī prāyacchat svān mitro adhy ātmanaḥ //
AVŚ, 11, 9, 25.2 īśāṃ va indraś cāgniś ca dhātā mitraḥ prajāpatiḥ /
AVŚ, 13, 3, 13.1 sa varuṇaḥ sāyam agnir bhavati sa mitro bhavati prātar udyan /
AVŚ, 15, 2, 1.5 tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 18, 1, 33.2 mitraś ciddhi ṣmā juhurāṇo devāṁ chloko na yātām api vājo asti //
AVŚ, 18, 1, 36.2 mitro no atrāditir anāgānt savitā devo varuṇāya vocat //
AVŚ, 18, 1, 39.2 mitro no atra varuṇo yujamāno agnir vane na vy asṛṣṭa śokam //
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 11.3 mitro janān yātayatīti /
BaudhDhS, 2, 7, 22.1 ahnā cāpi saṃdhīyate mitraś cainaṃ gopāyaty ādityaś cainaṃ svargaṃ lokam unnayati //
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 27.1 darbhaṃ nirasyāpa upaspṛśyāthaināṃ dakṣiṇe haste gṛhṇāti mitro 'si iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 13, 6.0 atha varuṇam upatiṣṭhate tvaṃ varuṇa uta mitra iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 163, 10.0 sa hovāca sumitra evāha sumitrāyāsmi durmitro durmitrāyeti //
JB, 1, 312, 13.0 ahar ha vai mitraḥ //
Kauśikasūtra
KauśS, 7, 6, 17.0 asmin vasu vasavo dhārayantu viśve devā vasava āyātu mitro 'mutrabhūyād antakāya mṛtyava ārabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 6, 18.0 athāpi paritvaramāṇa āyātu mitra ity api khalv etāvataivopanīto bhavati //
KauśS, 8, 9, 31.4 sumitraḥ sumano bhavety ājyabhāgau //
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
KātyŚS, 15, 5, 29.0 mitro 'si varuṇo 'sīti vā //
KātyŚS, 20, 8, 6.0 mā no mitra iti ca pratyṛcam anuvākābhyām //
Kāṭhakagṛhyasūtra
KāṭhGS, 37, 3.0 mitro janān pra sa mitreti sthālīpākasya //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
Kāṭhakasaṃhitā
KS, 7, 11, 15.0 mitraṃ mitraḥ krūraṃ varuṇa iyaṃ pūṣā //
KS, 9, 11, 35.0 teṣāṃ pṛthivī hotāsīd dyaur adhvaryus tvaṣṭāgnin mitra upavaktā //
KS, 15, 5, 32.0 mitras satyānām //
KS, 15, 6, 43.0 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantāṃ te 'smai vācaṃ suvantām //
KS, 15, 7, 21.0 mitro 'si //
KS, 19, 6, 1.0 mitras saṃsṛjya pṛthivīm iti varuṇamenir vā eṣā //
KS, 19, 7, 26.0 mitraitāṃ ta ukhāṃ paridadāmīti brahma vai mitraḥ //
KS, 21, 1, 13.0 prāṇo vai mitraḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.18 mitras tvā padi badhnātu /
MS, 1, 2, 6, 1.5 mitro nā ehi /
MS, 1, 3, 12, 5.2 yo madhyamo varuṇo mitro agnis tasmā indrāya sutam ājuhota tasmai sūryāya sutam ājuhota //
MS, 1, 3, 38, 1.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir varuṇo mitro agniḥ /
MS, 1, 6, 12, 7.0 tasyā mitraś ca varuṇaś cājāyetām //
MS, 1, 8, 9, 9.0 mitro vā etasya yajñaṃ yuvate yasyāhutam agnihotraṃ sūryo 'bhyudeti //
MS, 1, 9, 1, 15.0 mitra upavaktā //
MS, 1, 9, 4, 2.0 pṛthivī hotāsīd dyaur adhvaryus tvaṣṭāgnīn mitra upavaktā //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 11.0 mitro navākṣarayā nava prāṇān udajayat //
MS, 1, 11, 10, 30.0 mitro navākṣarayā bṛhatīm udajayat //
MS, 2, 6, 6, 29.0 mitraḥ satyānām //
MS, 2, 6, 8, 3.3 somā indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantu //
MS, 2, 6, 9, 22.0 mitro 'si //
MS, 2, 6, 12, 1.9 mitro 'si /
MS, 2, 6, 12, 6.4 mitro 'si suśevaḥ /
MS, 2, 7, 5, 7.1 mitraḥ saṃsṛjyā pṛthivīṃ bhūmiṃ ca jyotiṣā svaḥ /
MS, 2, 11, 5, 25.0 mitraś ca mā indraś ca me //
MS, 2, 13, 14, 25.0 mitro devatā //
MS, 2, 13, 20, 37.0 mitro devatā //
MS, 3, 16, 1, 1.1 mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ parikśan /
MS, 4, 4, 2, 1.28 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantv iti /
Pañcaviṃśabrāhmaṇa
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 15, 2, 4.0 tvaṃ varuṇa uta mitro agna iti vāruṇyeṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 2.4 tasyai mitraś ca varuṇaś cājāyetām /
TB, 3, 1, 5, 1.1 mitro vā akāmayata /
TB, 3, 6, 1, 3.15 tvaṃ varuṇa uta mitro agne /
Taittirīyasaṃhitā
TS, 1, 8, 10, 15.1 mitraḥ satyānām //
TS, 1, 8, 10, 22.1 sarve vrātā varuṇasyābhūvan vi mitra evair arātim atārīt //
TS, 5, 1, 6, 10.1 mitraḥ saṃsṛjya pṛthivīm iti āha //
TS, 5, 1, 6, 11.1 mitro vai śivo devānām //
TS, 5, 1, 9, 29.1 brahma vai mitraḥ //
TS, 5, 3, 4, 18.1 prāṇo vai mitraḥ //
TS, 6, 1, 7, 50.0 mitras tvā padi badhnātv ity āha //
TS, 6, 1, 7, 51.0 mitro vai śivo devānām //
TS, 6, 1, 11, 2.0 mitro na ehi sumitradhā ity āha śāntyai //
TS, 6, 4, 8, 9.0 mitraḥ san krūram akar iti //
TS, 6, 4, 8, 13.0 purā khalu vāvaivam mitro 'vet //
TS, 6, 4, 8, 29.0 mitro 'har ajanayad varuṇo rātrim //
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
Taittirīyopaniṣad
TU, 1, 1, 1.3 āūṃ śaṃ no mitraḥ śaṃ varuṇaḥ /
TU, 1, 12, 1.1 śaṃ no mitraḥ śaṃ varuṇaḥ /
Taittirīyāraṇyaka
TĀ, 5, 9, 9.2 mahān mitro na darśata ity āha /
TĀ, 5, 12, 2.8 mitro bhūtvā trivṛta imāṃllokān eti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 17, 4.0 agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu //
VaikhGS, 3, 17, 11.0 mitrasya carṣaṇīdhṛto mitro janān pra sa mitreti trayo maitrāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 4, 27.1 mitro na ehi sumitradhaḥ /
VSM, 7, 14.2 sā prathamā saṃskṛtir viśvavārā sa prathamo varuṇo mitro agniḥ //
VSM, 8, 55.3 mitraḥ krītaḥ /
VSM, 9, 33.1 mitro navākṣareṇa trivṛtaṃ stomam udajayat tam ujjeṣam /
VSM, 9, 39.2 bṛhaspatir vāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
VSM, 10, 16.3 mitro 'si varuṇo 'si //
VSM, 11, 53.1 mitraḥ saṃsṛjya pṛthivīṃ bhūmiṃ ca jyotiṣā saha /
Vārāhagṛhyasūtra
VārGS, 4, 3.7 śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatv aryamā /
VārGS, 11, 26.0 śaṃ no mitra iti pāṇī prakṣālya yathārtham //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 34.1 ajalomabhiḥ kṛṣṇājinalomabhir armakapālaiḥ śarkarābhiḥ sikatābhir veṇvaṅgārair iti lomavarjaṃ cūrṇakṛtair mitraḥ saṃsṛjyeti saṃsṛjati //
VārŚS, 3, 3, 2, 40.0 tān pāta prāñcam ity abhimantrya mitro 'sīti dakṣiṇaṃ bāhum udyacchati varuṇo 'sīti savyam //
VārŚS, 3, 3, 3, 9.1 mitro 'sīti dakṣiṇaṃ bāhum avaharati varuṇo 'sīti savyam //
VārŚS, 3, 4, 5, 8.2 mā no mitraḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 16, 20.1 trayodaśe bahuputro bahumitro darśanīyāpatyaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 7.1 āpo ha śleṣma prathamaṃ saṃbabhūva yena dhṛto varuṇo yena mitraḥ /
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 28, 1.9 anuṣṭup chandas tad vāyur mitro devatā /
ĀpŚS, 18, 14, 14.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna udyacchate /
ĀpŚS, 18, 18, 1.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna upāvaharate /
ĀpŚS, 19, 9, 11.1 mitro 'si varuṇo 'sīti tāṃ yajamānāyatane pratiṣṭhāpayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 7.2 tad yad evāsyātra mitraḥ sviṣṭaṃ gṛhṇāti tad evāsmā etayā prītaḥ pratyavasṛjati /
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 6, 5, 1, 5.1 mitraḥ saṃsṛjya /
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 4, 18, 3.0 śaṃ no mitra iti palāśaśākhayā vimṛjya //
Ṛgveda
ṚV, 1, 23, 6.1 varuṇaḥ prāvitā bhuvan mitro viśvābhir ūtibhiḥ /
ṚV, 1, 26, 4.1 ā no barhī riśādaso varuṇo mitro aryamā /
ṚV, 1, 36, 4.1 devāsas tvā varuṇo mitro aryamā saṃ dūtam pratnam indhate /
ṚV, 1, 40, 5.2 yasminn indro varuṇo mitro aryamā devā okāṃsi cakrire //
ṚV, 1, 41, 1.1 yaṃ rakṣanti pracetaso varuṇo mitro aryamā /
ṚV, 1, 43, 3.1 yathā no mitro varuṇo yathā rudraś ciketati /
ṚV, 1, 44, 13.2 ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram //
ṚV, 1, 67, 1.1 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam //
ṚV, 1, 73, 3.1 devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā /
ṚV, 1, 75, 4.1 tvaṃ jāmir janānām agne mitro asi priyaḥ /
ṚV, 1, 77, 3.1 sa hi kratuḥ sa maryaḥ sa sādhur mitro na bhūd adbhutasya rathīḥ /
ṚV, 1, 79, 3.2 aryamā mitro varuṇaḥ parijmā tvacam pṛñcanty uparasya yonau //
ṚV, 1, 90, 1.1 ṛjunītī no varuṇo mitro nayatu vidvān /
ṚV, 1, 90, 9.1 śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatv aryamā /
ṚV, 1, 91, 3.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 1, 91, 12.2 sumitraḥ soma no bhava //
ṚV, 1, 94, 13.1 devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare /
ṚV, 1, 94, 16.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 95, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 96, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 98, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 100, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 101, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 102, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 103, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 105, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 106, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 107, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 108, 13.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 109, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 110, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 111, 5.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 112, 25.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 113, 20.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 114, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 115, 6.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 136, 3.3 mitras tayor varuṇo yātayajjano 'ryamā yātayajjanaḥ //
ṚV, 1, 136, 7.2 agnir mitro varuṇaḥ śarma yaṃsan tad aśyāma maghavāno vayaṃ ca //
ṚV, 1, 141, 9.1 tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ /
ṚV, 1, 156, 1.1 bhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ /
ṚV, 1, 162, 1.1 mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ pari khyan /
ṚV, 1, 186, 2.1 ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ /
ṚV, 1, 190, 6.1 supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ /
ṚV, 2, 1, 4.1 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ /
ṚV, 2, 4, 1.2 mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ //
ṚV, 2, 27, 1.2 śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṃśaḥ //
ṚV, 2, 27, 2.1 imaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta /
ṚV, 2, 38, 9.1 na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ /
ṚV, 3, 4, 2.1 yaṃ devāsas trir ahann āyajante dive dive varuṇo mitro agniḥ /
ṚV, 3, 4, 6.2 yathā no mitro varuṇo jujoṣad indro marutvāṁ uta vā mahobhiḥ //
ṚV, 3, 5, 3.1 adhāyy agnir mānuṣīṣu vikṣv apāṃ garbho mitra ṛtena sādhan /
ṚV, 3, 5, 4.1 mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ /
ṚV, 3, 5, 4.1 mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ /
ṚV, 3, 5, 4.2 mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām //
ṚV, 3, 5, 4.2 mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām //
ṚV, 3, 5, 9.2 mitro agnir īḍyo mātariśvā dūto vakṣad yajathāya devān //
ṚV, 3, 14, 4.1 mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan /
ṚV, 3, 54, 10.2 mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ //
ṚV, 3, 55, 21.1 imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā /
ṚV, 3, 59, 1.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
ṚV, 3, 59, 1.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
ṚV, 3, 59, 1.2 mitraḥ kṛṣṭīr animiṣābhi caṣṭe mitrāya havyaṃ ghṛtavaj juhota //
ṚV, 3, 59, 4.1 ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ /
ṚV, 3, 59, 7.1 abhi yo mahinā divam mitro babhūva saprathāḥ /
ṚV, 3, 59, 9.1 mitro deveṣv āyuṣu janāya vṛktabarhiṣe /
ṚV, 4, 6, 7.2 adhā mitro na sudhitaḥ pāvako 'gnir dīdāya mānuṣīṣu vikṣu //
ṚV, 4, 13, 2.2 anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti //
ṚV, 4, 55, 5.2 pāt patir janyād aṃhaso no mitro mitriyād uta na uruṣyet //
ṚV, 4, 55, 10.1 tat su naḥ savitā bhago varuṇo mitro aryamā /
ṚV, 5, 3, 1.1 tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ /
ṚV, 5, 10, 2.2 tve asuryam āruhat krāṇā mitro na yajñiyaḥ //
ṚV, 5, 26, 9.1 edam maruto aśvinā mitraḥ sīdantu varuṇaḥ /
ṚV, 5, 40, 7.2 tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā //
ṚV, 5, 41, 2.1 te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta /
ṚV, 5, 46, 5.2 bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā //
ṚV, 5, 49, 3.2 indro viṣṇur varuṇo mitro agnir ahāni bhadrā janayanta dasmāḥ //
ṚV, 5, 65, 1.2 varuṇo yasya darśato mitro vā vanate giraḥ //
ṚV, 5, 65, 4.1 mitro aṃhoś cid ād uru kṣayāya gātuṃ vanate /
ṚV, 5, 67, 3.1 viśve hi viśvavedaso varuṇo mitro aryamā /
ṚV, 5, 68, 2.1 samrājā yā ghṛtayonī mitraś cobhā varuṇaś ca /
ṚV, 5, 72, 3.1 mitraś ca no varuṇaś ca juṣetāṃ yajñam iṣṭaye /
ṚV, 5, 81, 4.2 uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ //
ṚV, 6, 2, 1.1 tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase /
ṚV, 6, 8, 3.1 vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ /
ṚV, 6, 13, 2.2 agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ //
ṚV, 6, 24, 5.2 mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti //
ṚV, 6, 44, 7.1 avidad dakṣam mitro navīyān papāno devebhyo vasyo acait /
ṚV, 6, 49, 1.2 ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ //
ṚV, 6, 51, 10.2 sukṣatrāso varuṇo mitro agnir ṛtadhītayo vakmarājasatyāḥ //
ṚV, 6, 52, 11.1 stotram indro marudgaṇas tvaṣṭṛmān mitro aryamā /
ṚV, 6, 62, 9.1 ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaś ciketat /
ṚV, 7, 9, 3.1 amūraḥ kavir aditir vivasvān susaṃsan mitro atithiḥ śivo naḥ /
ṚV, 7, 12, 3.1 tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ /
ṚV, 7, 34, 25.1 tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta /
ṚV, 7, 36, 2.2 ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ //
ṚV, 7, 39, 7.1 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 40, 2.1 mitras tan no varuṇo rodasī ca dyubhaktam indro aryamā dadātu /
ṚV, 7, 40, 4.1 ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ /
ṚV, 7, 40, 7.1 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 51, 2.1 ādityāso aditir mādayantām mitro aryamā varuṇo rajiṣṭhāḥ /
ṚV, 7, 52, 2.1 mitras tan no varuṇo māmahanta śarma tokāya tanayāya gopāḥ /
ṚV, 7, 56, 25.1 tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta /
ṚV, 7, 60, 4.2 yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ //
ṚV, 7, 60, 5.1 ime cetāro anṛtasya bhūrer mitro aryamā varuṇo hi santi /
ṚV, 7, 60, 6.1 ime mitro varuṇo dūᄆabhāso 'cetasaṃ cic citayanti dakṣaiḥ /
ṚV, 7, 60, 8.1 yad gopāvad aditiḥ śarma bhadram mitro yacchanti varuṇaḥ sudāse /
ṚV, 7, 62, 3.1 vi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 62, 6.1 nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu /
ṚV, 7, 63, 6.1 nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu /
ṚV, 7, 64, 1.2 havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta //
ṚV, 7, 64, 3.1 mitras tan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhir nayantu /
ṚV, 7, 66, 4.1 yad adya sūra udite 'nāgā mitro aryamā /
ṚV, 7, 66, 11.2 anāpyaṃ varuṇo mitro aryamā kṣatraṃ rājāna āśata //
ṚV, 7, 66, 12.2 yad ohate varuṇo mitro aryamā yūyam ṛtasya rathyaḥ //
ṚV, 7, 66, 17.2 mitraś ca somapītaye //
ṚV, 7, 66, 18.1 divo dhāmabhir varuṇa mitraś cā yātam adruhā /
ṚV, 7, 82, 5.2 kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate //
ṚV, 7, 82, 10.1 asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ /
ṚV, 7, 83, 10.1 asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ /
ṚV, 8, 15, 9.1 tvāṃ viṣṇur bṛhan kṣayo mitro gṛṇāti varuṇaḥ /
ṚV, 8, 18, 3.1 tat su naḥ savitā bhago varuṇo mitro aryamā /
ṚV, 8, 19, 16.1 yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ /
ṚV, 8, 25, 13.2 mitro yat pānti varuṇo yad aryamā //
ṚV, 8, 26, 11.2 sajoṣasā varuṇo mitro aryamā //
ṚV, 8, 27, 17.2 aryamā mitro varuṇaḥ sarātayo yaṃ trāyante sajoṣasaḥ //
ṚV, 8, 28, 2.1 varuṇo mitro aryamā smadrātiṣāco agnayaḥ /
ṚV, 8, 31, 13.1 yathā no mitro aryamā varuṇaḥ santi gopāḥ /
ṚV, 8, 46, 4.2 mitraḥ pānty adruhaḥ //
ṚV, 8, 67, 2.1 mitro no aty aṃhatiṃ varuṇaḥ parṣad aryamā /
ṚV, 8, 83, 2.1 te naḥ santu yujaḥ sadā varuṇo mitro aryamā /
ṚV, 8, 94, 5.1 pibanti mitro aryamā tanā pūtasya varuṇaḥ /
ṚV, 9, 2, 6.1 acikradad vṛṣā harir mahān mitro na darśataḥ /
ṚV, 9, 64, 24.1 rasaṃ te mitro aryamā pibanti varuṇaḥ kave /
ṚV, 9, 77, 5.2 asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat //
ṚV, 9, 81, 4.1 ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ /
ṚV, 9, 88, 8.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 9, 97, 58.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 10, 12, 5.2 mitraś ciddhi ṣmā juhurāṇo devāñchloko na yātām api vājo asti //
ṚV, 10, 12, 8.2 mitro no atrāditir anāgān savitā devo varuṇāya vocat //
ṚV, 10, 22, 1.1 kuha śruta indraḥ kasminn adya jane mitro na śrūyate /
ṚV, 10, 22, 2.2 mitro na yo janeṣv ā yaśaś cakre asāmy ā //
ṚV, 10, 29, 4.2 mitro na satya urugāya bhṛtyā anne samasya yad asan manīṣāḥ //
ṚV, 10, 31, 9.2 mitro yatra varuṇo ajyamāno 'gnir vane na vy asṛṣṭa śokam //
ṚV, 10, 36, 1.1 uṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇo mitro aryamā /
ṚV, 10, 65, 1.1 agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ /
ṚV, 10, 65, 9.1 parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitro aryamā /
ṚV, 10, 68, 2.2 jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau //
ṚV, 10, 79, 7.2 cakṣade mitro vasubhiḥ sujātaḥ sam ānṛdhe parvabhir vāvṛdhānaḥ //
ṚV, 10, 92, 4.2 indro mitro varuṇaḥ saṃ cikitrire 'tho bhagaḥ savitā pūtadakṣasaḥ //
ṚV, 10, 92, 6.2 tebhiś caṣṭe varuṇo mitro aryamendro devebhir arvaśebhir arvaśaḥ //
ṚV, 10, 93, 4.1 te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā /
ṚV, 10, 98, 1.1 bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā /
ṚV, 10, 109, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
ṚV, 10, 126, 1.2 sajoṣaso yam aryamā mitro nayanti varuṇo ati dviṣaḥ //
ṚV, 10, 126, 3.1 te nūnaṃ no 'yam ūtaye varuṇo mitro aryamā /
ṚV, 10, 126, 4.1 yūyaṃ viśvam pari pātha varuṇo mitro aryamā /
ṚV, 10, 126, 5.1 ādityāso ati sridho varuṇo mitro aryamā /
ṚV, 10, 126, 6.1 netāra ū ṣu ṇas tiro varuṇo mitro aryamā /
ṚV, 10, 126, 7.1 śunam asmabhyam ūtaye varuṇo mitro aryamā /
ṚV, 10, 147, 5.2 tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 9.1 vasus tvaṣṭā bhavo 'jaś ca mitraḥ sarpāśvinau jalam /
Lalitavistara
LalVis, 7, 41.29 sa ca puruṣo bahumitro bhavet /
LalVis, 7, 41.34 bahumitraśca tathāgataḥ /
Mahābhārata
MBh, 1, 59, 15.1 dhātā mitro 'ryamā śakro varuṇaścāṃśa eva ca /
MBh, 1, 114, 55.1 dhātāryamā ca mitraśca varuṇo 'ṃśo bhagastathā /
MBh, 1, 218, 34.2 mitraśca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata //
MBh, 1, 220, 29.2 tvam aśvinau yamau mitraḥ somastvam asi cānilaḥ /
MBh, 2, 7, 19.1 agnīṣomau tathendrāgnī mitro 'tha savitāryamā /
MBh, 3, 114, 25.1 agnir mitro yonir āpo 'tha devyo viṣṇo retastvam amṛtasya nābhiḥ /
MBh, 5, 191, 15.1 iti niścitya tattvena samitraḥ sabalānugaḥ /
MBh, 7, 61, 28.2 sajñātimitraḥ sasuhṛcciraṃ jīved anāmayaḥ //
MBh, 8, 4, 97.2 vyavasthitaḥ kurumitro narendra vyabhre sūryo bhrājamāno yathā vai //
MBh, 9, 44, 37.1 suvrataṃ satyasaṃdhaṃ ca dadau mitro mahātmane /
MBh, 12, 201, 15.1 bhago 'ṃśaścāryamā caiva mitro 'tha varuṇastathā /
MBh, 12, 271, 28.1 mitraśca varuṇaścaiva yamo 'tha dhanadastathā /
MBh, 12, 301, 2.2 visargam adhibhūtaṃ ca mitrastatrādhidaivatam //
MBh, 13, 1, 48.2 agniḥ khaṃ pṛthivī mitra oṣadhyo vasavastathā //
MBh, 13, 17, 101.2 dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ //
MBh, 13, 86, 16.1 aṃśo mitraśca sādhyāśca vasavo vāsavo 'śvinau /
MBh, 13, 90, 35.2 sa vai muktaḥ pippalaṃ bandhanād vā svargāllokāccyavate śrāddhamitraḥ //
MBh, 14, 19, 2.1 sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ /
MBh, 14, 42, 34.2 adhibhūtaṃ visargaśca mitrastatrādhidaivatam //
MBh, 14, 42, 60.2 sa vai viṣṇuśca mitraśca varuṇo 'gniḥ prajāpatiḥ //
MBh, 14, 43, 7.1 ambhasāṃ varuṇo rājā sattvānāṃ mitra ucyate /
Manusmṛti
ManuS, 3, 140.2 sa svargāccyavate lokāt śrāddhamitro dvijādhamaḥ //
Rāmāyaṇa
Rām, Bā, 50, 20.1 viśvamitro mahātejāḥ pālayāmāsa medinīm /
Rām, Su, 34, 17.2 kaccit kalyāṇamitraśca mitraiścāpi puraskṛtaḥ //
Rām, Utt, 74, 5.1 iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ /
Agnipurāṇa
AgniPur, 9, 9.1 rāmaḥ sugrīvamitras tvāṃ mārgayan preṣayacca mām /
AgniPur, 19, 2.2 pūṣā vivasvān savitā mitro 'tha varuṇo bhagaḥ //
Amarakośa
AKośa, 1, 118.1 dyumaṇistaraṇirmitraścitrabhānurvirocanaḥ /
Daśakumāracarita
DKCar, 1, 2, 2.1 bhūvallabha bhavadīyamanorathaphalamiva samṛddhalāvaṇyaṃ tāruṇyaṃ nutamitro bhavatputro 'nubhavati /
Harivaṃśa
HV, 3, 51.1 vivasvān savitā caiva mitro varuṇa eva ca /
HV, 9, 9.2 mitraś ca varuṇaś cobhāv ūcatur yan nibodha tat //
Kūrmapurāṇa
KūPur, 1, 15, 16.1 aṃśo dhātā bhagastvaṣṭā mitro 'tha varuṇo 'ryamā /
KūPur, 1, 40, 2.1 dhātāryamātha mitraśca varuṇaḥ śakra eva ca /
KūPur, 1, 41, 19.2 mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ //
KūPur, 1, 41, 22.1 saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet /
KūPur, 2, 17, 16.1 ārdhikaḥ kulamitraśca svagopālaśca nāpitaḥ /
Liṅgapurāṇa
LiPur, 1, 7, 52.1 kuśikaścaiva garbhaś ca mitraḥ kauruṣya eva ca /
LiPur, 1, 24, 131.2 kuśikaś caiva gargaś ca mitraḥ kauruṣya eva ca //
LiPur, 1, 35, 3.3 abhūnmitro dadhīcasya munīndrasya janeśvaraḥ //
LiPur, 1, 55, 25.1 dhātāryamātha mitraś ca varuṇaścendra eva ca /
LiPur, 1, 55, 49.1 vasanti grīṣmakau māsau mitraś ca varuṇaś ca ha /
LiPur, 1, 59, 31.2 indro dhātā bhagaḥ pūṣā mitro'tha varuṇo'ryamā //
LiPur, 1, 59, 35.1 mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ /
LiPur, 1, 59, 37.2 saptabhistapate mitrastvaṣṭā caivāṣṭabhiḥ smṛtaḥ //
LiPur, 1, 63, 25.2 indro dhātā bhagastvaṣṭa mitro'tha varuṇo'ryamā //
LiPur, 1, 65, 107.2 mahāmūrdhā mahāmātro mahāmitro nagālayaḥ //
LiPur, 1, 65, 126.2 dhātā viṣṇuś ca śakraś ca mitrastvaṣṭā dharo dhruvaḥ //
LiPur, 1, 86, 79.1 agnirindras tathā viṣṇurmitro devaḥ prajāpatiḥ /
Matsyapurāṇa
MPur, 6, 4.1 indro dhātā bhagas tvaṣṭā mitro'tha varuṇo yamaḥ /
MPur, 10, 17.2 devaiśca vasudhā dugdhā dogdhā mitrastadābhavat //
MPur, 61, 30.1 gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadāttadā /
MPur, 68, 28.1 mitraḥ śanirvā hutabhugye ca bālagrahāḥ kvacit /
MPur, 126, 6.2 vasangrīṣme tu dvau māsau mitraśca varuṇaśca vai //
MPur, 127, 24.1 śiśne saṃvatsaro jñeyo mitraścāpānamāśritaḥ /
MPur, 171, 56.2 pūṣā mitraśca dhanado dhātā parjanya eva ca //
Nāṭyaśāstra
NāṭŚ, 1, 85.1 nepathyabhūmau mitrastu nikṣipto varuṇo 'mbare /
NāṭŚ, 3, 27.1 dakṣiṇena niveśyastu yamo mitraśca sānugaḥ /
NāṭŚ, 3, 63.1 yamo mitraśca bhagavānīśvarau lokapūjitau /
Suśrutasaṃhitā
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 4, 66.1 avyavasthitamatiścaladṛṣṭir mandaratnadhanasaṃcayamitraḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 131.1 vivasvān savitā caiva mitro varuṇa eva ca /
ViPur, 2, 10, 7.1 mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
ViPur, 2, 12, 33.1 śiśnaṃ saṃvatsarastasya mitro 'pānaṃ samāśritaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 10.2 mitro dhvāntārātir abjāṃśuhastaścakrābjāharbāndhavaḥ saptasaptiḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 27.2 tataḥ pāyustato mitra utsarga ubhayāśrayaḥ //
BhāgPur, 3, 6, 20.1 gudaṃ puṃso vinirbhinnaṃ mitro lokeśa āviśat /
BhāgPur, 4, 1, 41.1 citraketuḥ surociś ca virajā mitra eva ca /
Garuḍapurāṇa
GarPur, 1, 6, 41.1 vivasvānsavitā caiva mitro varuṇa eva ca /
GarPur, 1, 15, 15.2 sarvadhyeyaḥ sarvamitraḥ sarvadesvavarūpadhṛk //
GarPur, 1, 17, 7.2 bhagaḥ sūryo 'ryamā caiva mitro vai varuṇastathā //
GarPur, 1, 46, 10.2 mitro 'tha rājayakṣmā ca tathā pṛthvīdharaḥ kramāt //
GarPur, 1, 58, 10.1 mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
Hitopadeśa
Hitop, 1, 76.4 kāko brūte mitra uktam eva mayā pūrvam /
Hitop, 1, 186.9 kākamṛgāv api uktavantau mitra evam astu /
Kathāsaritsāgara
KSS, 3, 6, 172.1 samitras tena gatvā ca prayāgaṃ prāpya ca kramāt /
KSS, 4, 2, 124.2 akārṣaṃ niścayaṃ gantuṃ samittro 'haṃ nijaṃ gṛham //
Śukasaptati
Śusa, 6, 3.6 yato jano dhanamitraḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 25.0 acikradad vṛṣā harir mahān mitro na darśata iti yad vā eṣa varuṇo bhūtvā prajā abhitapen na kaṃcanāvaśiṃsyāt //
KaṭhĀ, 3, 2, 26.0 mitra eva bhūtvā prajā abhitapati //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /
SDhPS, 8, 101.1 atha khalu bhagavaṃstasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṃ maṇiratnaṃ vastrānte baddhaṃ sa taṃ punareva paśyet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 125, 37.1 viṣṇuḥ śakro yamo dhātā mitro 'tha varuṇastathā /
SkPur (Rkh), Revākhaṇḍa, 191, 7.3 indro dhātā bhagastvaṣṭā mitro 'tha varuṇo 'ryamā //
SkPur (Rkh), Revākhaṇḍa, 191, 14.1 varuṇaḥ paścime bhāge mitrastu vāyave tathā /
Sātvatatantra
SātT, 2, 21.2 śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ //
SātT, 2, 72.1 yogeśvaro divi divaspatiśakramitro yogād ameyavapuṣā sa vitānatulyaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 16, 3, 22.0 adhrigo3 iti pariśiṣya mā no mitra iti sūktam //