Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Theatre, nāṭyaśāstra, pūjā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5786
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvalakṣaṇasampanne kṛte nāṭyagṛhe śubhe / (1.1) Par.?
gāvo vaseyuḥ saptāhaṃ saha japyaparairdvijaiḥ // (1.2) Par.?
tato 'dhivāsayedveśma raṅgapīṭhaṃ tathaiva ca / (2.1) Par.?
mantrapūtena toyena prokṣitāṅgo niśāgame // (2.2) Par.?
yathāsthānāntaragato dīkṣitaḥ prayataḥ śuciḥ / (3.1) Par.?
trirātropoṣito bhūtvā nāṭyācāryo 'hatāmbaraḥ // (3.2) Par.?
namaskṛtya mahādevaṃ sarvalokodbhavaṃ bhavam / (4.1) Par.?
jagatpitāmahaṃ caiva viṣṇumindraṃ guhaṃ tathā // (4.2) Par.?
sarasvatīṃ ca lakṣmīṃ ca siddhiṃ medhāṃ dhṛtiṃ smṛtim / (5.1) Par.?
somaṃ sūryaṃ ca maruto lokapālāṃstathāśvinau // (5.2) Par.?
mitramagniṃ surānvarṇān rudrānkālaṃ kaliṃ tathā / (6.1) Par.?
mṛtyuṃ ca niyatiṃ caiva kāladaṇḍaṃ tathaiva ca // (6.2) Par.?
viṣṇupraharaṇaṃ caiva nāgarājaṃ ca vāsukim / (7.1) Par.?
vajraṃ vidyutsamudrāṃśca gandharvāpsaraso munīn // (7.2) Par.?
bhūtān piśācān yakṣāṃśca guhyakāṃśca maheśvarān / (8.1) Par.?
asurānnāṭyavighnāṃśca tathānyān daityarākṣasān // (8.2) Par.?
tathā nāṭyakumārīśca mahāgrāmaṇyameva ca / (9.1) Par.?
yakṣāṃśca guhyakāṃścaiva bhūtasaṅghāṃstathaiva ca // (9.2) Par.?
etāṃścānyāṃśca devarṣīnpraṇamya racitāñjaliḥ / (10.1) Par.?
yathāsthānāntaragatān samāvāhya tato vadet // (10.2) Par.?
bhavadbhirno niśāyāṃ tu kartavyaḥ samparigrahaḥ / (11.1) Par.?
sāhāyyaṃ caiva dātavyamasminnāṭye sahānugaiḥ // (11.2) Par.?
sampūjya sarvānekatra kutapaṃ samprayujya ca / (12.1) Par.?
jarjarāya prayuñjīta pūjāṃ nāṭyaprasiddhaye // (12.2) Par.?
tvaṃ mahendrapraharaṇaṃ sarvadānavasūdanam / (13.1) Par.?
nirmitaḥ sarvadevaiśca sarvavighnanibarhaṇaḥ // (13.2) Par.?
nṛpasya vijayaṃ śaṃsa ripūṇāṃ ca parājayam / (14.1) Par.?
gobrāhmaṇaśivaṃ caiva nāṭyasya ca vivardhanam // (14.2) Par.?
evaṃ kṛtvā yathānyāyamupāsyaṃ nāṭyamaṇḍape / (15.1) Par.?
niśāyāṃ tu prabhātāyāṃ pūjanaṃ prakramediha // (15.2) Par.?
ārdrāyāṃ vā maghāyāṃ vā yāmye pūrveṣu vā triṣu / (16.1) Par.?
āśleṣāmūlayorvāpi kartavyaṃ raṅgapūjanam // (16.2) Par.?
ācāryeṇa tu yuktena śucinā dīkṣitena ca / (17.1) Par.?
raṅgasyoddyotanaṃ kāryaṃ devatānāṃ ca pūjanam // (17.2) Par.?
dinānte dāruṇe ghore muhūrte yamadaivate / (18.1) Par.?
ācamya tu yathānyāyaṃ devatā vai niveśayet // (18.2) Par.?
raktāḥ pratisarāḥ sūtraṃ raktagandhāśca pūjitāḥ / (19.1) Par.?
raktāḥ sumanasaścaiva yacca raktaṃ phalaṃ bhavet // (19.2) Par.?
yavaiḥ siddhārthakairlājairakṣataiḥ śālitaṇḍulaiḥ / (20.1) Par.?
nāgapuṣpasya cūrṇena vituṣābhiḥ priyaṅgubhiḥ // (20.2) Par.?
etairdravyairyutaṃ kuryāddevatānāṃ niveśanam / (21.1) Par.?
ālikhenmaṇḍalaṃ pūrvaṃ yathāsthānaṃ yathāvidhi // (21.2) Par.?
samantataśca kartavyaṃ hastāḥ ṣoḍaśa maṇḍalam / (22.1) Par.?
dvārāṇi cātra kurvīta vidhānena caturdiśam // (22.2) Par.?
madhye caivātra kartavye dve rekhe tiryagūrdhvage / (23.1) Par.?
tayoḥ kakṣyāvibhāgena daivatāni niveśayet // (23.2) Par.?
padmopaviṣṭaṃ brahmāṇaṃ tasya madhye niveśayet / (24.1) Par.?
ādau niveśyo bhagavānsārdhaṃ bhūtagaṇaiḥ śivaḥ // (24.2) Par.?
nārāyaṇo mahendraśca skandaḥ sūryo 'śvinau śaśī / (25.1) Par.?
sarasvatī ca lakṣmīśca śraddhā medhā ca pūrvataḥ // (25.2) Par.?
pūrvadakṣiṇato vahnirniveśyaḥ svāhayā saha / (26.1) Par.?
viśvedevāḥ sagandharvā rudrāḥ sarpagaṇāstathā // (26.2) Par.?
dakṣiṇena niveśyastu yamo mitraśca sānugaḥ / (27.1) Par.?
pitṝnpiśācānuragān guhyakāṃśca niveśayet // (27.2) Par.?
nairṛtyāṃ rākṣasāṃścaiva bhūtāni ca niveśayet / (28.1) Par.?
paścimāyāṃ samudrāṃśca varuṇaṃ yādasāṃ patim // (28.2) Par.?
vāyavyāyāṃ diśi tathā sapta vāyūnniveśayet / (29.1) Par.?
tatraiva viniveśyastu garuḍaḥ pakṣibhiḥ saha // (29.2) Par.?
uttarasyāṃ diśi tathā dhanadaṃ saṃniveśayet / (30.1) Par.?
nāṭyasya mātṝśca tathā yakṣānatha saguhyakān // (30.2) Par.?
tathaivottarapūrvāyāṃ nandyādyāṃśca gaṇeśvarān / (31.1) Par.?
brahmarṣibhūtasaṃghāṃśca yathābhāgaṃ niveśayet // (31.2) Par.?
stambhe sanatkumāraṃ tu dakṣiṇe dakṣameva ca / (32.1) Par.?
grāmaṇyamuttare stambhe pūjārthaṃ saṃniveśayet // (32.2) Par.?
anenaiva vidhānena yathāsthānaṃ yathāvidhi / (33.1) Par.?
suprasādāni sarvāṇi daivatāni niveśayet // (33.2) Par.?
sthāne sthāne yathānyāyaṃ viniveśya tu devatāḥ / (34.1) Par.?
tāsāṃ prakurvīta tataḥ pūjanaṃ tu yathārhataḥ // (34.2) Par.?
devatābhyastu dātavyaṃ sitamālyānulepanam / (35.1) Par.?
gandharvavahnisūryebhyo raktamālyānulepanam // (35.2) Par.?
gandhaṃ mālyaṃ ca dhūpaṃ ca yathāvadanupūrvaśaḥ / (36.1) Par.?
dattvā tataḥ prakurvīta baliṃ pūjāṃ yathāvidhi // (36.2) Par.?
brahmāṇaṃ madhuparkeṇa pāyasena sarasvatīm / (37.1) Par.?
śivaviṣṇumahendrādyāḥ saṃpūjyā modakairatha // (37.2) Par.?
ghṛtaudanena hutabhuksomārkau tu guḍaudanaiḥ / (38.1) Par.?
viśvedevāḥ sagandharvā munayo madhupāyasaiḥ // (38.2) Par.?
yamamitrau ca saṃpūjyāvapūpairmodakaistathā / (39.1) Par.?
pitṝnpiśācānuragān sarpiḥkṣīreṇa tarpayet // (39.2) Par.?
pakvānnena tu māṃsena surāsīdhuphalāsavaiḥ / (40.1) Par.?
arcayedbhūtasaṃghāṃśca caṇakaiḥ palalāplutaiḥ // (40.2) Par.?
anenaiva vidhānena saṃpūjyā mattavāraṇī / (41.1) Par.?
pakvānnena tu māṃsena saṃpūjyā rakṣasāṃ gaṇāḥ // (41.2) Par.?
surāmāṃsapradānena dānavānpratipūjayet / (42.1) Par.?
śeṣāndevagaṇāṃstajjñaḥ sāpūpotkārikaudanaiḥ // (42.2) Par.?
matsyaiśca piṣṭabhakṣyaiśca sāgarānsaritastathā / (43.1) Par.?
sampūjya varuṇaṃ cāpi dātavyaṃ ghṛtapāyasam // (43.2) Par.?
nānāmūlaphalaiś cāpi munīnsampratipūjayet / (44.1) Par.?
vāyūṃśca pakṣiṇaścaiva vicitrairbhakṣyabhojanaiḥ // (44.2) Par.?
mātṝr nāṭyasya sarvāstā dhanadaṃ ca sahānugaiḥ / (45.1) Par.?
apūpair lopikāmiśrair bhakṣyabhojyaiśca pūjayet // (45.2) Par.?
evameṣāṃ baliḥ kāryo nānābhojanasaṃśrayaḥ / (46.1) Par.?
punarmantravidhānena balikarma ca vakṣyate // (46.2) Par.?
devadeva mahābhāga sarvalokapitāmaha / (47.1) Par.?
mantrapūtamimaṃ sarvaṃ pratigṛhṇīṣva me balim // (47.2) Par.?
devadeva mahābhāga gaṇeśa tripurāntaka / (48.1) Par.?
pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ // (48.2) Par.?
nārāyaṇāmitagate padmanābha surottama / (49.1) Par.?
pragṛhyatāṃ balirdeva mantrapūto mayārpitaḥ // (49.2) Par.?
purandarāmarapate vajrapāṇe śatakrato / (50.1) Par.?
pragṛhyatāṃ balirdeva vidhimantrapuraskṛtaḥ // (50.2) Par.?
devasenāpate skanda bhagavan śaṅkarapriya / (51.1) Par.?
baliḥ prītena manasā ṣaṇmukha pratigṛhyatām // (51.2) Par.?
mahādeva mahāyogindevadeva surottama / (52.1) Par.?
sampragṛhya baliṃ deva rakṣa vighnātsadotthitāt // (52.2) Par.?
devi devamahābhāge sarasvati haripriye / (53.1) Par.?
pragṛhyatāṃ balirmātarmayā bhaktyā samarpitaḥ // (53.2) Par.?
nānānimittasambhūtāḥ paulastyāḥ sarva eva tu / (54.1) Par.?
rākṣasendrā mahāsattvāḥ pratigṛhṇīta me balim // (54.2) Par.?
lakṣmīḥ siddhirmatirmedhā sarvalokanamaskṛtāḥ / (55.1) Par.?
mantrapūtamimaṃ devyaḥ pratigṛhṇantu me balim // (55.2) Par.?
sarvabhūtānubhāvajña lokajīvana māruta / (56.1) Par.?
pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ // (56.2) Par.?
devavaktra suraśreṣṭha dhūmaketo hutāśana / (57.1) Par.?
bhaktyā samudyato deva baliḥ samprati gṛhyatām // (57.2) Par.?
sarvagrahāṇāṃ pravara tejorāśe divākara / (58.1) Par.?
bhaktyā mayodyato deva baliḥ samprati gṛhyatām // (58.2) Par.?
sarvagrahapate soma dvijarāja jagatpriya / (59.1) Par.?
pragṛhyatāmeṣa balirmantrapūto mayodyataḥ // (59.2) Par.?
mahāgaṇeśvarāḥ sarve nandīśvarapurogamāḥ / (60.1) Par.?
pragṛhyatāṃ balirbhaktyā mayā samprati coditaḥ // (60.2) Par.?
namaḥ pitṛbhyaḥ sarvebhyaḥ pratigṛhṇantvimaṃ balim / (61.1) Par.?
bhūtebhyaśca namo nityaṃ yeṣāmeṣa baliḥ priyaḥ / (61.2) Par.?
kāmapāla namo nityaṃ yasyāyaṃ te vidhiḥ kṛtaḥ // (61.3) Par.?
nāradastumbaruścaiva viśvāvasupurogamāḥ / (62.1) Par.?
parigṛhṇantu me sarve gandharvā balimudyatam // (62.2) Par.?
yamo mitraśca bhagavānīśvarau lokapūjitau / (63.1) Par.?
imaṃ me pratigṛhṇītāṃ baliṃ mantrapuraskṛtam // (63.2) Par.?
rasātalagatebhyaśca pannagebhyo namo namaḥ / (64.1) Par.?
diśantu siddhiṃ nāṭyasya pūjitāḥ pāpanāśanāḥ // (64.2) Par.?
sarvāmbhasāṃ patirdevo varuṇo haṃsavāhanaḥ / (65.1) Par.?
pūjitaḥ prītamānastu sasamudranadīnadaḥ // (65.2) Par.?
vainateya mahāsatva sarvapakṣipate vibho / (66.1) Par.?
pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ // (66.2) Par.?
dhanādhyakṣo yakṣapatirlokapālo dhaneśvaraḥ / (67.1) Par.?
saguhyakaḥ sayakṣaśca pratigṛhṇātu me balim // (67.2) Par.?
namo 'stu nāṭyamātṛbhyo brāhmyādyābhyo namonamaḥ / (68.1) Par.?
sumukhībhiḥ prasannābhirbaliradya pragṛhyatām // (68.2) Par.?
rudrapraharaṇaṃ sarvaṃ pratigṛhṇātu me balim / (69.1) Par.?
viṣṇupraharaṇaṃ caiva viṣṇubhaktyā mayodyatam // (69.2) Par.?
tathā kṛtāntaḥ kālaśca sarvaprāṇivadheśvarau / (70.1) Par.?
mṛtyuśca niyatiścaiva pratigṛhṇātu me balim // (70.2) Par.?
yāścāsyāṃ mattavāraṇyāṃ saṃśritā vastudevatāḥ / (71.1) Par.?
mantrapūtamimaṃ samyakpratigṛhṇantu me balim // (71.2) Par.?
anye ye devagandharvā diśo daśa samāśritāḥ / (72.1) Par.?
divyāntarikṣabhaumāśca tebhyaścāyaṃ baliḥ kṛtaḥ // (72.2) Par.?
kumbhaṃ salilasampūrṇaṃ puṣpamālāpuraskṛtam / (73.1) Par.?
sthāpayedraṅgamadhye tu suvarṇaṃ cātra dāpayet // (73.2) Par.?
ātodyāni tu sarvāṇi kṛtvā vastrottarāṇi tu / (74.1) Par.?
gandhairmālyaiśca dhūpaiśca bhakṣyairbhojyaiśca pūjayet // (74.2) Par.?
pūjayitvā tu sarvāṇi daivatāni yathākramam / (75.1) Par.?
jarjarastvabhisaṃpūjyaḥ syāttato vighnajarjaraḥ // (75.2) Par.?
śvetaṃ śirasi vastraṃ syānnīlaṃ raudre ca parvaṇi / (76.1) Par.?
viṣṇuparvaṇi vai pītaṃ raktaṃ skandasya parvaṇi // (76.2) Par.?
mṛḍaparvaṇi citraṃ tu deyaṃ vastraṃ hitārthinā / (77.1) Par.?
sadṛśaṃ ca pradātavyaṃ dhūpamālyānulepanam // (77.2) Par.?
ātodyāni tu sarvāṇi vāsobhiravaguṇṭhayet / (78.1) Par.?
gandhairmālyaiśca dhūpaiśca bhakṣyabhojyaiśca pūjayet // (78.2) Par.?
sarvamevaṃ vidhiṃ kṛtvā gandhamālyānulepanaiḥ / (79.1) Par.?
vighnajarjaraṇārthaṃ tu jarjaraṃ tvabhimantrayet // (79.2) Par.?
atra vighnavināśārthaṃ pitāmahamukhaiḥ suraiḥ / (80.1) Par.?
nirmitastvaṃ mahāvīryo vajrasāro mahātanuḥ // (80.2) Par.?
śiraste rakṣatu brahmā sarvairdevagaṇaiḥ saha / (81.1) Par.?
dvitīyaṃ ca haraḥ parva tṛtīyaṃ ca janārdanaḥ // (81.2) Par.?
caturthaṃ ca kumāraste pañcamaṃ pannagottamaḥ / (82.1) Par.?
nityaṃ sarve 'pi pāntu tvāṃ surārthe ca śivo bhava // (82.2) Par.?
nakṣatre 'bhijiti tvaṃ hi prasūto 'hitasūdana / (83.1) Par.?
jayaṃ cābhyudayaṃ caiva pārthivasya samāvaha // (83.2) Par.?
jarjaraṃ pūjayitvaivaṃ baliṃ sarvaṃ nivedya ca / (84.1) Par.?
agnau homaṃ tataḥ kuryānmantrāhūtipuraskṛtam // (84.2) Par.?
hutāśa eva dīptābhirulkābhiḥ parimārjanam / (85.1) Par.?
nṛpaternartakīnāṃ ca kuryāddīptyabhivardhanam // (85.2) Par.?
abhidyotya sahātodyairnṛpatiṃ nartakīstathā / (86.1) Par.?
mantrapūtena toyena punarabhyukṣya tānvadet // (86.2) Par.?
mahākule prasūtāḥ stha guṇaughaiścāpyalaṃkṛtāḥ / (87.1) Par.?
yadvo janma guṇopetaṃ tadvo bhavatu nityaśaḥ // (87.2) Par.?
evamuktvā tato vākyaṃ nṛpatairbhūtaye budhaḥ / (88.1) Par.?
nāṭyayogaprasiddhyartham āśiṣaḥ saṃprayojayet // (88.2) Par.?
sarasvatī dhṛtirmedhā hrīḥ śrīrlakṣmīḥ smṛtirmatiḥ / (89.1) Par.?
pāntu vo mātaraḥ saumyāḥ siddhidāśca bhavantu vaḥ // (89.2) Par.?
homaṃ kṛtvā yathānyāyaṃ havirmantrapuraskṛtam / (90.1) Par.?
bhindyātkumbhaṃ tataścaiva nāṭyācāryaḥ prayatnataḥ // (90.2) Par.?
abhinne tu bhavetkumbhe svāminaḥ śatruto bhayam / (91.1) Par.?
bhinne caiva tu vijñeyaḥ svāminaḥ śatrusaṃkṣayaḥ // (91.2) Par.?
bhinne kumbhe tataścaiva nāṭyācāryaḥ prayatnataḥ / (92.1) Par.?
pragṛhya dīpikāṃ dīptāṃ sarvaṃ raṅgaṃ pradīpayet // (92.2) Par.?
kṣveḍitaiḥ sphoṭitaiścaiva valgitaiśca pradhāvitaiḥ / (93.1) Par.?
raṅgamadhye tu tāṃ dīptāṃ saśabdāṃ saṃprayojayet // (93.2) Par.?
śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavaistathā / (94.1) Par.?
sarvātodyaiḥ praṇaditai raṅge yuddhāni kārayet // (94.2) Par.?
tatra chinnaṃ ca bhinnaṃ ca dāritaṃ ca saśoṇitam / (95.1) Par.?
kṣataṃ pradīptamāyastaṃ nimittaṃ siddhilakṣaṇam // (95.2) Par.?
samyagiṣṭastu raṅgo vai svāminaḥ śubhamāvahet / (96.1) Par.?
purasyābālavṛddhasya tathā jānapadasya ca // (96.2) Par.?
duriṣṭastu tathā raṅgo daivatairduradhiṣṭhitaḥ / (97.1) Par.?
nāṭyavidhvaṃsanaṃ kuryānnṛpasya ca tathāśubham // (97.2) Par.?
ya evaṃ vidhimutsṛjya yatheṣṭaṃ saṃprayojayet / (98.1) Par.?
prāpnotyapacayaṃ śīghraṃ tiryagyoniṃ ca gacchati // (98.2) Par.?
yajñena saṃmitaṃ hyetadraṅgadaivatapūjanam / (99.1) Par.?
apūjayitvā raṅgaṃ tu naiva prekṣāṃ prayojayet // (99.2) Par.?
pūjitāḥ pūjayantyete mānitā mānayanti ca / (100.1) Par.?
tasmātsarvaprayatnena kartavyaṃ raṅgapūjanam // (100.2) Par.?
na tathā pradahatyagniḥ prabhañjanasamīritaḥ / (101.1) Par.?
yathā hyapaprayogastu prayukto dahati kṣaṇāt // (101.2) Par.?
śāstrajñena vinītena śucinā dīkṣitena ca / (102.1) Par.?
nāṭyācāryeṇa śāntena kartavyaṃ raṅgapūjanam // (102.2) Par.?
sthānabhraṣṭaṃ tu yo dadyādbalimudvignamānasaḥ / (103.1) Par.?
mantrahīno yathā hotā prāyaścittī bhavettu saḥ // (103.2) Par.?
ityayaṃ yo vidhirdṛṣṭo raṅgadaivatapūjane / (104.1) Par.?
nave nāṭyagṛhe kāryaḥ prekṣāyāṃ ca prayoktṛbhiḥ // (104.2) Par.?
Duration=1.1334269046783 secs.