Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Tantrasāra
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 13, 5.0 yāvantaḥ pṛthivyām bhogā yāvanto jātavedasi yāvanto apsu prāṇinām bhūyān putre pitus tataḥ //
Atharvaprāyaścittāni
AVPr, 6, 1, 10.3 divaṃ stabdhvāntarikṣaṃ ca pṛthivyāṃ ca dṛḍhā bhaveti //
Atharvaveda (Paippalāda)
AVP, 1, 4, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 14, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣv apsu /
AVP, 1, 23, 1.2 na tat pṛthivyāṃ no divi yataḥ prāṇanti vīrudhaḥ //
AVP, 1, 67, 1.1 devī devyāṃ jātāsi pṛthivyām adhy oṣadhe /
AVP, 1, 89, 1.1 sarvā imā oṣadhayaḥ pṛthivyām adhi niṣṭhitāḥ /
AVP, 5, 13, 2.1 pṛthivyāṃ gharma stabhito 'ntarikṣe divi śritaḥ /
AVP, 10, 8, 3.1 ye devāḥ pṛthivyām ekādaśa stha te devāso havir idaṃ juṣadhvam //
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 2.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 3.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 5.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 30, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 1, 32, 1.2 na tat pṛthivyāṃ no divi yena prāṇanti vīrudhaḥ //
AVŚ, 4, 8, 5.1 yā āpo divyāḥ payasā madanty antarikṣa uta vā pṛthivyām /
AVŚ, 4, 39, 1.1 pṛthivyām agnaye sam anamant sa ārdhnot /
AVŚ, 4, 39, 1.2 yathā pṛthivyām agnaye samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 6, 80, 3.1 apsu te janma divi te sadhasthaṃ samudre antar mahimā te pṛthivyām /
AVŚ, 6, 136, 1.1 devī devyām adhi jātā pṛthivyām asy oṣadhe /
AVŚ, 7, 62, 1.2 nābhā pṛthivyāṃ nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ //
AVŚ, 7, 97, 8.2 svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā //
AVŚ, 8, 7, 13.1 yāvatīḥ kiyatīś cemāḥ pṛthivyām adhy oṣadhīḥ /
AVŚ, 8, 9, 25.2 yakṣam pṛthivyām ekavṛd ekartuḥ katamo nu saḥ //
AVŚ, 8, 9, 26.2 yakṣaṃ pṛthivyām ekavṛd ekartur nātiricyate //
AVŚ, 9, 1, 3.1 paśyanty asyāś caritaṃ pṛthivyāṃ pṛthaṅ naro bahudhā mīmāṃsamānāḥ /
AVŚ, 9, 2, 14.2 uta pṛthivyām ava syanti vidyuta ugro vo devaḥ pra mṛṇat sapatnān //
AVŚ, 9, 3, 16.1 ūrjasvatī payasvatī pṛthivyāṃ nimitā mitā /
AVŚ, 9, 3, 17.2 mitā pṛthivyāṃ tiṣṭhasi hastinīva padvatī //
AVŚ, 9, 6, 55.1 sa upahūtaḥ pṛthivyāṃ bhakṣayaty upahūtas tasmin yat pṛthivyāṃ viśvarūpam //
AVŚ, 9, 6, 55.1 sa upahūtaḥ pṛthivyāṃ bhakṣayaty upahūtas tasmin yat pṛthivyāṃ viśvarūpam //
AVŚ, 10, 3, 19.1 yathā yaśaḥ pṛthivyāṃ yathāsmin jātavedasi /
AVŚ, 10, 4, 22.1 yad agnau sūrye viṣaṃ pṛthivyām oṣadhīṣu yat /
AVŚ, 11, 5, 12.2 brahmacārī siñcati sānau retaḥ pṛthivyāṃ tena jīvanti pradiśaś catasraḥ //
AVŚ, 11, 5, 26.2 sa snāto babhruḥ piṅgalaḥ pṛthivyāṃ bahu rocate //
AVŚ, 11, 6, 12.2 pṛthivyāṃ śakrā ye śritās te no muñcantv aṃhasaḥ //
AVŚ, 11, 10, 2.2 ye antarikṣe ye divi pṛthivyāṃ ye ca mānavāḥ /
AVŚ, 12, 1, 13.2 yasyāṃ mīyante svaravaḥ pṛthivyām ūrdhvāḥ śukrā āhutyāḥ purastāt /
AVŚ, 12, 3, 22.1 pṛthivīṃ tvā pṛthivyām āveśayāmi tanūḥ samānī vikṛtā ta eṣā /
AVŚ, 13, 2, 30.1 rocase divi rocase antarikṣe pataṅga pṛthivyāṃ rocase rocase apsv antaḥ /
AVŚ, 15, 13, 1.2 ye pṛthivyāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 17, 1, 12.1 adabdho divi pṛthivyām utāsi na ta āpur mahimānam antarikṣe /
AVŚ, 17, 1, 13.1 yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi /
AVŚ, 18, 2, 36.2 vaneṣu śuṣmo astu te pṛthivyām astu yaddharaḥ //
AVŚ, 18, 4, 48.1 pṛthivīṃ tvā pṛthivyām ā veśayāmi devo no dhātā pra tirāty āyuḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 2, 6, 14.0 vaiśvānarasya rūpam pṛthivyāṃ parisrasā //
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 17.0 dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 20.0 tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 6.5 prāṇa āyuṣi vasāsau pṛthivyām agnau pratitiṣṭha vāyāv antarikṣe sūrye divi yāṃ svastim agnir vāyuḥ sūryaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau /
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
Chāndogyopaniṣad
ChU, 5, 21, 2.4 pṛthivyāṃ tṛpyantyāṃ yat kiṃca pṛthivī cāgniś cādhitiṣṭhatas tat tṛpyati /
Gopathabrāhmaṇa
GB, 1, 3, 14, 8.0 pṛthivyāṃ tṛptāyāṃ yāni pṛthivyāṃ bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 8.0 pṛthivyāṃ tṛptāyāṃ yāni pṛthivyāṃ bhūtāny anvāyattāni tāni tṛpyanti //
GB, 2, 3, 2, 13.0 antarikṣaṃ pṛthivyām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
HirGS, 1, 13, 8.2 pṛthivyāstvā nābhau sādayāmīḍāyāḥ pada iti pṛthivyāṃ pratiṣṭhāpya /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 3.0 mūlāni haviṣi pṛthivyām aṅkṣveti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 10, 2.2 tasminn āpaḥ pratiṣṭhitā apsu pṛthivī pṛthivyām ime lokāḥ //
JUB, 1, 42, 3.1 yat pṛthivyāṃ tad vetthā3 iti /
JUB, 4, 20, 5.2 apīdaṃ sarvaṃ daheyam yad idam pṛthivyām iti //
JUB, 4, 20, 9.2 apīdaṃ sarvam ādadīya yad idam pṛthivyām iti //
Jaiminīyabrāhmaṇa
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 328, 9.0 tasyā ime stobhā yad asyāṃ pṛthivyām adhi //
JB, 1, 330, 22.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
Jaiminīyaśrautasūtra
JaimŚS, 18, 21.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
Kauśikasūtra
KauśS, 1, 5, 8.0 pṛthivyām agnaye samanaman iti saṃnatibhiś ca prajāpate na tvad etāny anyaḥ iti ca //
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 4, 4, 18.0 dvau pṛthivyām //
KauśS, 7, 10, 16.0 pṛthivyām iti mantroktam //
KauśS, 8, 2, 30.0 pṛthivīṃ tvā pṛthivyām iti kumbhīm ālimpati //
KauśS, 8, 7, 10.0 pṛthivyāṃ surayādbhir āṇḍīkādivanti mantroktāni pratidiśaṃ nidhāya //
KauśS, 13, 43, 9.5 bahavo 'sya pāśā vitatāḥ pṛthivyām asaṃkhyeyā aparyantā anantāḥ /
KauśS, 13, 43, 9.16 yaḥ pṛthivyāṃ cyāvayann eti vṛkṣān prabhañjanena rathena saha saṃvidānaḥ /
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
Kāṭhakagṛhyasūtra
KāṭhGS, 30, 3.8 ahaṃ prajā ajanayaṃ pṛthivyām ahaṃ janibhyo avarīṣu putrān iti stryādivyatyāsaṃ japataḥ //
Kāṭhakasaṃhitā
KS, 13, 12, 77.0 pṛthivyāṃ sīdeti //
KS, 14, 5, 38.0 yā pṛthivyāṃ sāgnau sā rathantare //
KS, 19, 7, 23.0 avyathamānā pṛthivyām āśā diśa āpṛṇeti tasmād agnis sarvā diśo vibhāti //
KS, 20, 5, 22.0 na pṛthivyāṃ nāntarikṣe na divy agniś cetavyaḥ //
KS, 20, 5, 23.0 yat pṛthivyāṃ cinvītauṣadhīś śucā nirdahed yad antarikṣe vayāṃsi yad divi divam //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.5 agne aṅgiro yo 'syāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.9 agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.13 agne aṅgiro yas tṛtīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 3, 3, 5.1 yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhi /
MS, 1, 3, 13, 1.1 ye devā divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
MS, 1, 3, 15, 5.1 divi divyān dṛṃhāntarikṣe antarikṣyān pṛthivyāṃ pārthivān //
MS, 1, 4, 2, 15.0 viṣṇuḥ pṛthivyāṃ vyakraṃsta gāyatreṇa chandasā //
MS, 1, 4, 3, 1.1 ye devā yajñahanaḥ pṛthivyām adhy āsate /
MS, 1, 4, 3, 2.1 ye devā yajñamuṣaḥ pṛthivyām adhy āsate /
MS, 1, 4, 7, 18.0 viṣṇuḥ pṛthivyāṃ vyakraṃsta gāyatreṇa chandaseti //
MS, 1, 4, 8, 1.0 iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat //
MS, 1, 11, 5, 33.0 yā pṛthivyāṃ sāgnau sā rathantare //
MS, 2, 3, 1, 72.0 yas te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu pāśas taṃ ta etenāvayaje //
MS, 2, 7, 2, 1.3 pṛthivyām adhi yonir it //
MS, 2, 7, 11, 4.1 agne yat te divi varcaḥ pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
MS, 2, 7, 16, 10.4 pṛthivi pṛthivyāṃ sīda mātur mātari mātā /
MS, 2, 8, 9, 5.0 trivṛt tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 15.0 pañcadaśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 25.0 saptadaśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 35.0 ekaviṃśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 45.0 triṇavatrayastriṃśau tvā stomau pṛthivyāṃ śrayatām //
MS, 2, 9, 9, 18.11 namo astu rudrebhyo ye pṛthivyāṃ yeṣām annam iṣavaḥ /
MS, 2, 12, 1, 6.1 payaḥ pṛthivyāṃ payā oṣadhīṣu payo divy antarikṣe payo dhāḥ /
MS, 2, 13, 11, 1.1 pṛṣṭo divi pṛṣṭo agniḥ pṛthivyāṃ pṛṣṭo viśvā oṣadhīr āviveśa /
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 3, 1, 8, 38.0 avyathamānā pṛthivyām āśā diśā āpṛṇeti //
MS, 3, 16, 2, 4.1 stīrṇaṃ barhiḥ suṣṭarīmā juṣāṇoru pṛthu prathamānaṃ pṛthivyām /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 7.1 yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyām oṣadhayaḥ sambhavanti /
MuṇḍU, 2, 1, 5.1 tasmād agniḥ samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām /
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 19.0 bhūmidundubhir bhavati yā pṛthivyāṃ vāk tām eva taj jayanti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 8.2 nidhayo 'sya prakāśante ye pṛthivyām //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 1.9 pṛthivyāṃ parisrasā /
Taittirīyasaṃhitā
TS, 3, 4, 2, 4.1 ajāsi rayiṣṭhā pṛthivyāṃ sīdordhvāntarikṣam upatiṣṭhasva divi te bṛhad bhāḥ /
TS, 5, 1, 11, 4.1 stīrṇam barhiḥ suṣṭarīmā juṣāṇoru pṛthu prathamānam pṛthivyām /
TS, 5, 2, 7, 7.1 brahmavādino vadanti na pṛthivyāṃ nāntarikṣe na divy agniś cetavya iti //
TS, 5, 2, 7, 8.1 yat pṛthivyāṃ cinvīta pṛthivīṃ śucārpayen nauṣadhayo na vanaspatayaḥ prajāyeran //
TS, 6, 4, 1, 41.0 yat pṛthivyāṃ hṛdayaśūlam udvāsayet pṛthivīṃ śucārpayet //
Taittirīyopaniṣad
TU, 3, 9, 1.5 pṛthivyāmākāśaḥ pratiṣṭhitaḥ /
Taittirīyāraṇyaka
TĀ, 5, 3, 6.10 apadyamānaḥ pṛthivyām āśā diśa āpṛṇety āha //
TĀ, 5, 9, 5.1 yat pṛthivyām udvāsayet /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
Vaitānasūtra
VaitS, 3, 6, 16.6 yas te drapsaḥ patitaḥ pṛthivyāṃ dhānāsomaḥ parīvāpaḥ karambhaḥ /
VaitS, 5, 1, 12.1 pṛthivīṃ tvā pṛthivyām ity ukhāṃ kriyamāṇām /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 11.3 dṛṃhantāṃ duryāḥ pṛthivyām /
VSM, 1, 25.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 1, 26.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
VSM, 1, 26.9 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 2, 25.3 pṛthivyāṃ viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 5, 9.7 yo 'syāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.10 yo dvitīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.13 yas tṛtīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 27.1 ud divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃhasva pṛthivyām /
VSM, 6, 6.3 eṣa te pṛthivyāṃ loka āraṇyas te paśuḥ //
VSM, 6, 33.1 yat te soma divi jyotir yat pṛthivyāṃ yad urāv antarikṣe /
VSM, 7, 19.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
VSM, 11, 12.2 divi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonir it //
VSM, 11, 22.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyām /
VSM, 11, 63.2 avyathamānā pṛthivyām āśā diśa āpṛṇa //
VSM, 12, 48.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 16, 1.8 ahaṃ prajā ajanayaṃ pṛthivyām ahaṃ garbham adadhām oṣadhīṣu /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 22.1 dakṣiṇata āhavanīyam upasthāya viṣṇuḥ pṛthivyāṃ vyakraṃsteti paryāyair yajamānas trīn krāmati /
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 5, 2, 5.1 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyām amṛtasya jityai /
VārŚS, 1, 5, 2, 42.1 pitṝñ jinveti dakṣiṇataḥ pṛthivyāṃ lepaṃ nimārṣṭi //
VārŚS, 1, 5, 2, 47.1 dvitīyaṃ paścād āhavanīyasya pṛthivyām amṛtaṃ juhomi svāheti //
VārŚS, 2, 1, 7, 4.1 pṛthivi pṛthivyāṃ sīdeti sādayaty uttarataḥ purastāt svayamātṛṇṇāyā yāvaty ulūkhalam //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 8.2 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyām amṛtasya jityai /
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 7, 28, 2.2 śṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśrire caṣālavantaḥ svaravaḥ pṛthivyām /
ĀpŚS, 16, 26, 12.1 pṛthivi pṛthivyāṃ sīda mātā mātari mātā syonā syonāyām ukhāṃ svasāram adhi vedim asthāt /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 2, 1, 1, 2.3 atha yajñiyāyām eva pṛthivyām ādhatte /
ŚBM, 2, 1, 1, 6.6 te 'muta āgatā asyām pṛthivyām pratiṣṭhitāḥ /
ŚBM, 2, 1, 1, 14.2 asyāṃ vā ete sarve pṛthivyāṃ bhavanti /
ŚBM, 2, 2, 1, 14.2 yad asya pavamānaṃ rūpam āsīt tad asyāṃ pṛthivyāṃ nyadhatta /
ŚBM, 2, 2, 1, 15.1 sa yad agnaye pavamānāya nirvapati yad evāsyāsyām pṛthivyāṃ rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 6, 4.0 pṛthivyām avaninīya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 12.0 bahvīḥ saṃdhā atikramya divi prahlādīyān atṛṇaham antarikṣe paulomān pṛthivyāṃ kālakhañjān //
ŚāṅkhĀ, 7, 4, 14.0 yathāyam agniḥ pṛthivyām evam idam upasthe retaḥ //
Ṛgveda
ṚV, 1, 91, 4.1 yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu /
ṚV, 1, 98, 2.1 pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām pṛṣṭo viśvā oṣadhīr ā viveśa /
ṚV, 1, 100, 18.1 dasyūñchimyūṃś ca puruhūta evair hatvā pṛthivyāṃ śarvā ni barhīt /
ṚV, 1, 108, 9.1 yad indrāgnī avamasyām pṛthivyām madhyamasyām paramasyām uta sthaḥ /
ṚV, 1, 108, 10.1 yad indrāgnī paramasyām pṛthivyām madhyamasyām avamasyām uta sthaḥ /
ṚV, 1, 108, 11.1 yad indrāgnī divi ṣṭho yat pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
ṚV, 1, 139, 11.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
ṚV, 1, 143, 1.2 apāṃ napād yo vasubhiḥ saha priyo hotā pṛthivyāṃ ny asīdad ṛtviyaḥ //
ṚV, 1, 168, 8.2 ava smayanta vidyutaḥ pṛthivyāṃ yadī ghṛtam marutaḥ pruṣṇuvanti //
ṚV, 1, 190, 4.1 asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ /
ṚV, 2, 3, 1.1 samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt /
ṚV, 2, 17, 6.2 yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ //
ṚV, 2, 40, 4.1 divy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe /
ṚV, 3, 8, 10.1 śṛṅgāṇīvecchṛṅgiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām /
ṚV, 3, 14, 1.2 vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret //
ṚV, 3, 22, 2.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
ṚV, 4, 5, 11.2 tvam asya kṣayasi yaddha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām //
ṚV, 5, 83, 9.2 pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi //
ṚV, 6, 1, 5.1 tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām /
ṚV, 6, 19, 12.2 adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣv apsu //
ṚV, 7, 3, 4.1 vi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ /
ṚV, 7, 5, 2.1 pṛṣṭo divi dhāyy agniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām /
ṚV, 7, 8, 2.2 vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapavir oṣadhībhir vavakṣe //
ṚV, 7, 64, 1.1 divi kṣayantā rajasaḥ pṛthivyām pra vāṃ ghṛtasya nirṇijo dadīran /
ṚV, 7, 70, 1.1 ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām /
ṚV, 8, 41, 4.1 yaḥ kakubho nidhārayaḥ pṛthivyām adhi darśataḥ /
ṚV, 8, 49, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚV, 8, 50, 7.1 yaddha nūnam parāvati yad vā pṛthivyāṃ divi /
ṚV, 10, 49, 9.1 ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃ sīrā adhi /
ṚV, 10, 73, 9.2 pṛthivyām atiṣitaṃ yad ūdhaḥ payo goṣv adadhā oṣadhīṣu //
ṚV, 10, 183, 3.2 aham prajā ajanayam pṛthivyām ahaṃ janibhyo aparīṣu putrān //
Ṛgvedakhilāni
ṚVKh, 1, 12, 3.1 yā vāṃ nu sarire yā pṛthivyāṃ yā vīrutsu grāvasu yāntarikṣe /
ṚVKh, 3, 1, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚVKh, 4, 9, 1.2 agnir jyotir nicāyyaḥ pṛthivyām adhy ābhara /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 9.2 yāny eva pṛthivyām asurarakṣāṃsi tāny eva tenāpahate /
Avadānaśataka
AvŚat, 1, 3.4 tataḥ śaraṇam abhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan dhūpam udakaṃ ca bhagavantam āyācituṃ pravṛttaḥ āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭam iti /
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
Aṣṭasāhasrikā
ASāh, 3, 21.15 tadyathāpi nāma ānanda mahāpṛthivyāṃ bījāni prakīrṇāni sāmagrīṃ labhamānāni virohanti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 30.0 divasaś ca pṛthivyām //
Buddhacarita
BCar, 1, 36.2 matān pṛthivyāṃ bahumānametaḥ rājeta śaileṣu yathā sumeruḥ //
BCar, 6, 20.2 pṛthivyāṃ dharmadāyādāḥ durlabhāstu na santi vā //
BCar, 7, 31.1 spṛṣṭaṃ hi yadyadguṇavadbhirambhastattatpṛthivyāṃ yadi tīrthamiṣṭam /
BCar, 7, 57.2 ācāryakaṃ prāpsyasi tatpṛthivyāṃ yannarṣibhiḥ pūrvayuge 'pyavāptam //
BCar, 11, 43.2 ato 'pi naikāntasukho 'sti kaścinnaikāntaduḥkhaḥ puruṣaḥ pṛthivyām //
Lalitavistara
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 7, 31.1 atha bodhisattvo jātamātraḥ pṛthivyāmavatarati sma /
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
Mahābhārata
MBh, 1, 1, 103.1 yadāśrauṣaṃ dhanur āyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām /
MBh, 1, 57, 5.3 na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate /
MBh, 1, 61, 12.2 amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavannṛpaḥ //
MBh, 1, 61, 16.2 dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 17.2 sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ //
MBh, 1, 61, 18.2 rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 32.2 drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 34.2 kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ //
MBh, 1, 61, 37.2 kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ //
MBh, 1, 61, 100.1 ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ /
MBh, 1, 80, 9.6 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 1, 85, 7.2 ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād vyaktaṃ pṛthivyām anusaṃcaranti /
MBh, 1, 87, 9.2 yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ parvataiśca /
MBh, 1, 89, 39.2 viṣāṇabhūtaṃ sarvasyāṃ pṛthivyām iti naḥ śrutam //
MBh, 1, 89, 43.1 tasya nāmnābhivikhyātaṃ pṛthivyāṃ kurujāṅgalam /
MBh, 1, 92, 13.1 pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam /
MBh, 1, 103, 1.3 atyanyān pṛthivīpālān pṛthivyām adhirājyabhāk //
MBh, 1, 105, 15.1 tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ /
MBh, 1, 137, 16.24 pṛthivyāṃ caratāṃ śreṣṭho bhavitā sa dhanaṃjayaḥ /
MBh, 1, 138, 18.2 śayānāṃ paśyatādyeha pṛthivyām atathocitām //
MBh, 1, 144, 13.2 pṛthivyāṃ pārthivān sarvān praśāsiṣyati dharmarāṭ //
MBh, 1, 151, 25.29 rājāno rājaputrāśca pṛthivyāṃ ye vilāsinaḥ /
MBh, 1, 155, 23.1 kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaścid agraṇīḥ /
MBh, 1, 176, 13.8 pṛthivyāṃ ye ca rājāna ṛṣayaśca tapodhanāḥ /
MBh, 1, 185, 2.2 yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ lakṣyaṃ ca tat pātitavān pṛthivyām //
MBh, 1, 185, 10.2 āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ darbhājināgryāstaraṇopapannam //
MBh, 1, 191, 11.1 pṛthivyāṃ yāni ratnāni guṇavanti guṇānvite /
MBh, 1, 202, 17.1 pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ /
MBh, 1, 209, 24.14 tatrāgacchanti rājānaḥ pṛthivyāṃ nṛpasaṃjñitāḥ /
MBh, 2, 30, 52.2 pṛthivyām ekavīrasya śakrasyeva triviṣṭape //
MBh, 2, 45, 37.1 aham akṣeṣvabhijñātaḥ pṛthivyām api bhārata /
MBh, 3, 36, 23.1 ajñātacaryā gūḍhena pṛthivyāṃ viśrutena ca /
MBh, 3, 51, 19.2 rūpeṇa samatikrāntā pṛthivyāṃ sarvayoṣitaḥ //
MBh, 3, 64, 2.2 aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ //
MBh, 3, 70, 16.2 tvam eva yantā nānyo 'sti pṛthivyām api bāhuka //
MBh, 3, 80, 74.2 pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira //
MBh, 3, 81, 167.1 pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca /
MBh, 3, 81, 172.1 pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram /
MBh, 3, 82, 55.2 pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata //
MBh, 3, 88, 28.1 etāni rājan puṇyāni pṛthivyāṃ pṛthivīpate /
MBh, 3, 101, 4.2 tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati //
MBh, 3, 118, 6.2 sampūjayan vikramam arjunasya reme mahīpālapatiḥ pṛthivyām //
MBh, 3, 118, 9.1 tatrodadheḥ kaṃcid atītya deśaṃ khyātaṃ pṛthivyāṃ vanam āsasāda /
MBh, 3, 118, 15.2 dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis tīrthaṃ prabhāsaṃ samupājagāma //
MBh, 3, 119, 11.2 jātaḥ pṛthivyām iti pārthiveṣu pravrājya kaunteyam athāpi rājyāt //
MBh, 3, 119, 16.1 na hyasya vīryeṇa balena kaścit samaḥ pṛthivyāṃ bhavitā nareṣu /
MBh, 3, 120, 24.1 ubhau hi yuddhe 'pratimau pṛthivyāṃ vṛkodaraś caiva dhanaṃjayaś ca /
MBh, 3, 128, 5.2 ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana /
MBh, 3, 132, 1.2 yaḥ kathyate mantravid agryabuddhir auddālakiḥ śvetaketuḥ pṛthivyām /
MBh, 3, 186, 29.1 bahavo mleccharājānaḥ pṛthivyāṃ manujādhipa /
MBh, 3, 186, 57.2 pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate //
MBh, 3, 186, 96.1 etāścānyāśca nadyo 'haṃ pṛthivyāṃ yā narottama /
MBh, 3, 186, 106.2 pṛthivyāṃ yāni cānyāni sattvāni jagatīpate /
MBh, 3, 187, 9.1 pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ /
MBh, 3, 194, 28.5 avakāśaṃ pṛthivyāṃ vā divi vā madhusūdanaḥ //
MBh, 3, 210, 18.2 agnihotre hūyamāne pṛthivyāṃ sadbhir ijyate //
MBh, 3, 225, 11.2 śete pṛthivyām atathocitāṅgaḥ kṛṣṇāsamakṣaṃ vasudhātalasthaḥ //
MBh, 3, 238, 9.1 bhaved yaśaḥ pṛthivyāṃ me khyātaṃ gandharvato vadhāt /
MBh, 3, 245, 27.2 dānānna duṣkarataraṃ pṛthivyām asti kiṃcana /
MBh, 3, 253, 1.3 dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ pṛthak carantaḥ sahitā babhūvuḥ //
MBh, 3, 254, 10.2 etasya karmāṇyatimānuṣāṇi bhīmeti śabdo 'sya gataḥ pṛthivyām //
MBh, 3, 254, 14.2 yasyottamaṃ rūpam āhuḥ pṛthivyāṃ yaṃ pāṇḍavāḥ parirakṣanti sarve //
MBh, 3, 264, 13.2 pṛthivyāṃ vānaraiśvarye svayaṃ rāmo 'bhyaṣecayat //
MBh, 4, 36, 19.2 neṣyāmi tvāṃ mahābāho pṛthivyām api yudhyatām //
MBh, 4, 39, 18.1 pṛthivyāṃ caturantāyāṃ varṇo me durlabhaḥ samaḥ /
MBh, 4, 54, 10.1 tataḥ pravavṛte yuddhaṃ pṛthivyām ekavīrayoḥ /
MBh, 4, 60, 11.1 nipātite dantivare pṛthivyāṃ trāsād vikarṇaḥ sahasāvatīrya /
MBh, 5, 13, 17.2 parvateṣu pṛthivyāṃ ca strīṣu caiva yudhiṣṭhira //
MBh, 5, 22, 21.1 giryāśrayā durganivāsinaśca yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ /
MBh, 5, 22, 25.1 astambhanīyaṃ yudhi manyamānaṃ jyākarṣatāṃ śreṣṭhatamaṃ pṛthivyām /
MBh, 5, 23, 11.1 mahāprājñāḥ sarvaśāstrāvadātā dhanurbhṛtāṃ mukhyatamāḥ pṛthivyām /
MBh, 5, 23, 12.1 sarve kurubhyaḥ spṛhayanti saṃjaya dhanurdharā ye pṛthivyāṃ yuvānaḥ /
MBh, 5, 23, 21.1 na hyapaśyaṃ kaṃcid ahaṃ pṛthivyāṃ śrutaṃ samaṃ vādhikam arjunena /
MBh, 5, 26, 19.1 āśaṃsate vai dhṛtarāṣṭraḥ saputro mahārājyam asapatnaṃ pṛthivyām /
MBh, 5, 28, 8.1 yat kiṃcid etad vittam asyāṃ pṛthivyāṃ yad devānāṃ tridaśānāṃ paratra /
MBh, 5, 30, 45.1 na hīdṛśāḥ santyapare pṛthivyāṃ ye yodhakā dhārtarāṣṭreṇa labdhāḥ /
MBh, 5, 32, 16.2 adharmaśabdaśca mahān pṛthivyāṃ nedaṃ karma tvatsamaṃ bhāratāgrya //
MBh, 5, 39, 69.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 5, 44, 19.3 na pṛthivyāṃ tiṣṭhati nāntarikṣe naitat samudre salilaṃ bibharti //
MBh, 5, 49, 17.1 yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaścana /
MBh, 5, 54, 31.1 matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaścana /
MBh, 5, 56, 16.1 aśakyāścaiva ye kecit pṛthivyāṃ śūramāninaḥ /
MBh, 5, 56, 59.1 naitādṛśo hi yodho 'sti pṛthivyām iha kaścana /
MBh, 5, 62, 13.3 vigṛhya ca sudurbuddhī pṛthivyāṃ saṃnipetatuḥ //
MBh, 5, 65, 2.1 utthiteṣu mahārāja pṛthivyāṃ sarvarājasu /
MBh, 5, 71, 21.2 ninditaśca mahārāja pṛthivyāṃ sarvarājasu //
MBh, 5, 80, 20.2 kā nu sīmantinī mādṛk pṛthivyām asti keśava //
MBh, 5, 90, 22.1 āśaṃsate dhṛtarāṣṭrasya putro mahārājyam asapatnaṃ pṛthivyām /
MBh, 5, 90, 23.2 samāgatāḥ sarvayodhāḥ pṛthivyāṃ rājānaśca kṣitipālaiḥ sametāḥ //
MBh, 5, 91, 13.2 pṛthivyāṃ kṣatriyāṇāṃ ca yatiṣye 'ham amāyayā //
MBh, 5, 93, 32.1 samavetāḥ pṛthivyāṃ hi rājāno rājasattama /
MBh, 5, 147, 9.1 pṛthivyāṃ caturantāyāṃ yadur evābhavad balī /
MBh, 5, 169, 19.1 devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu /
MBh, 5, 170, 10.1 rājānaśca samāhūtāḥ pṛthivyāṃ bharatarṣabha /
MBh, 5, 171, 9.3 tvaṃ hi satyavrato vīra pṛthivyām iti naḥ śrutam //
MBh, 5, 173, 1.3 pṛthivyāṃ nāsti yuvatir viṣamasthatarā mayā /
MBh, 5, 183, 4.2 pṛthivyāṃ ca śarāghātānnipapāta mumoha ca //
MBh, 5, 184, 12.2 na hīdaṃ veda rāmo 'pi pṛthivyāṃ vā pumān kvacit //
MBh, 5, 193, 62.1 vratam etanmama sadā pṛthivyām api viśrutam /
MBh, 6, 22, 10.2 dhanurdharo yasya samaḥ pṛthivyāṃ na vidyate no bhavitā vā kadācit //
MBh, 6, BhaGī 7, 9.1 puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau /
MBh, 6, BhaGī 18, 40.1 na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ /
MBh, 6, 50, 103.2 tridhā cicheda samare sā pṛthivyām aśīryata //
MBh, 6, 56, 18.2 gajarṣabhāścāpi ratharṣabheṇa nipetire bāṇahatāḥ pṛthivyām //
MBh, 6, 61, 60.1 evamādi mayā sṛṣṭaṃ pṛthivyāṃ tvatprasādajam /
MBh, 6, 72, 13.1 bahubhiḥ kṣatriyair guptaṃ pṛthivyāṃ lokasaṃmataiḥ /
MBh, 6, 81, 23.2 kathaṃ hi bhīṣmāt prathitaḥ pṛthivyāṃ bhayaṃ tvam adya prakaroṣi vīra //
MBh, 6, 116, 31.2 dhanurdharāṇām ekastvaṃ pṛthivyāṃ pravaro nṛṣu //
MBh, 6, 117, 20.2 pṛthivyāṃ sarvarājāno bhavantv adya nirāmayāḥ //
MBh, 7, 26, 4.2 prathamo vā dvitīyo vā pṛthivyām iti me matiḥ //
MBh, 7, 48, 29.1 pṛthivyām anukīrṇaiśca vyaśvasārathiyodhibhiḥ /
MBh, 7, 102, 19.2 śakto hyeṣa raṇe yattān pṛthivyāṃ sarvadhanvinaḥ /
MBh, 7, 106, 3.2 mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham //
MBh, 7, 123, 31.3 pṛthivyāṃ śerate śūrāḥ pārthivāstvaccharair hatāḥ //
MBh, 7, 124, 29.3 diṣṭyā ca nirjitāḥ saṃkhye pṛthivyāṃ sarvapārthivāḥ //
MBh, 7, 127, 4.1 paśya rādheya rājānaḥ pṛthivyāṃ pravarā yudhi /
MBh, 7, 162, 23.2 pṛthivyāṃ rājavaṃśānām utthite mahati kṣaye //
MBh, 7, 163, 32.1 mene cātmānam adhikaṃ pṛthivyām api bhārata /
MBh, 7, 165, 98.2 vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham /
MBh, 7, 169, 5.1 pārthāḥ sarve ca rājānaḥ pṛthivyāṃ ye dhanurdharāḥ /
MBh, 8, 5, 99.1 ye ca kecana rājānaḥ pṛthivyāṃ yoddhum āgatāḥ /
MBh, 8, 14, 27.2 pṛthivyāṃ pārthivānāṃ vai duryodhanakṛte mahān //
MBh, 8, 33, 5.2 petuḥ pṛthivyāṃ yugapac chinnaṃ śālavanaṃ yathā //
MBh, 8, 37, 18.1 rathabandham imaṃ ghoraṃ pṛthivyāṃ nāsti kaścana /
MBh, 8, 46, 47.1 yaḥ śastrabhṛcchreṣṭhatamaṃ pṛthivyāṃ pitāmahaṃ vyākṣipad alpacetāḥ /
MBh, 8, 50, 54.2 pṛthivyāṃ hi raṇe pārtha na yoddhā tvatsamaḥ pumān //
MBh, 8, 52, 14.1 yo 'sau raṇe naraṃ nānyaṃ pṛthivyām abhimanyate /
MBh, 8, 53, 11.1 suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ vilokya karṇo 'tha tadārtarūpaḥ /
MBh, 8, 57, 40.2 te krośamātraṃ nipatanty amoghāḥ kas tena yodho 'sti samaḥ pṛthivyām //
MBh, 8, 57, 43.2 lebhe śaṅkhaṃ devadattaṃ sma tatra ko nāma tenābhyadhikaḥ pṛthivyām //
MBh, 8, 65, 39.2 dhanaṃjayas te nyapatan pṛthivyāṃ mahāhayas takṣakaputrapakṣāḥ //
MBh, 8, 67, 35.2 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 68, 3.1 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 68, 19.1 gajair nikṛttāparahastagātrair udvepamānaiḥ patitaiḥ pṛthivyām /
MBh, 8, 69, 31.1 adya rājāsmi govinda pṛthivyāṃ bhrātṛbhiḥ saha /
MBh, 9, 4, 39.2 śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ //
MBh, 9, 18, 56.1 na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu vā /
MBh, 9, 22, 19.1 saṃhāre sarvato jāte pṛthivyāṃ śokasaṃbhave /
MBh, 9, 34, 37.2 evaṃ tu tīrthapravaraṃ pṛthivyāṃ prabhāsanāt tasya tataḥ prabhāsaḥ //
MBh, 9, 38, 13.2 jagāma sarvatīrthāni pṛthivyām iti naḥ śrutam //
MBh, 9, 59, 40.2 so 'yaṃ vinihataḥ śete pṛthivyāṃ pṛthivīpate //
MBh, 9, 60, 14.2 bhīma diṣṭyā pṛthivyāṃ te prathitaṃ sumahad yaśaḥ //
MBh, 9, 62, 3.2 pṛthivyāṃ pāṇḍaveyasya niḥsapatne kṛte yudhi //
MBh, 10, 8, 98.1 hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare /
MBh, 10, 10, 24.3 dhruvaṃ visaṃjñā patitā pṛthivyāṃ sā śeṣyate śokakṛśāṅgayaṣṭiḥ //
MBh, 11, 8, 29.2 samutpannā vināśārthaṃ pṛthivyāṃ sahitā nṛpāḥ /
MBh, 11, 21, 14.1 sāvartamānā patitā pṛthivyām utthāya dīnā punar eva caiṣā /
MBh, 11, 27, 10.1 yasya nāsti samo vīrye pṛthivyām api kaścana /
MBh, 12, 7, 8.2 bāndhavānnihatān dṛṣṭvā pṛthivyām āmiṣaiṣiṇaḥ //
MBh, 12, 14, 37.1 yathāstāṃ saṃmatau rājñāṃ pṛthivyāṃ rājasattamau /
MBh, 12, 15, 25.1 udake bahavaḥ prāṇāḥ pṛthivyāṃ ca phaleṣu ca /
MBh, 12, 34, 3.1 kāṅkṣamāṇāḥ śriyaṃ kṛtsnāṃ pṛthivyāṃ ca mahad yaśaḥ /
MBh, 12, 50, 28.2 bhavato yo guṇaistulyaḥ pṛthivyāṃ puruṣaḥ kvacit //
MBh, 12, 67, 16.1 rājā cenna bhavel loke pṛthivyāṃ daṇḍadhārakaḥ /
MBh, 12, 67, 32.1 evaṃ ye bhūtim iccheyuḥ pṛthivyāṃ mānavāḥ kvacit /
MBh, 12, 124, 37.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 12, 128, 46.1 yad idaṃ dṛśyate vittaṃ pṛthivyām iha kiṃcana /
MBh, 12, 130, 1.3 sarvasmin dasyusādbhūte pṛthivyām upajīvane //
MBh, 12, 139, 6.1 sarvasmin dasyusādbhūte pṛthivyām upajīvane /
MBh, 12, 141, 10.1 kaścit kṣudrasamācāraḥ pṛthivyāṃ kālasaṃmataḥ /
MBh, 12, 150, 21.2 yo na vāyubalād bhagnaḥ pṛthivyām iti me matiḥ //
MBh, 12, 194, 3.1 prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ devarṣisaṃghapravaro maharṣiḥ /
MBh, 12, 195, 14.1 yathātmano 'ṅgaṃ patitaṃ pṛthivyāṃ svapnāntare paśyati cātmano 'nyat /
MBh, 12, 224, 40.2 pṛthivyām eva taṃ vidyād āpo vāyuṃ ca saṃśritam //
MBh, 12, 225, 1.2 pṛthivyāṃ yāni bhūtāni jaṅgamāni dhruvāṇi ca /
MBh, 12, 226, 8.1 yat pṛthivyāṃ puṇyatamaṃ vidyāsthānaṃ tadāvaset /
MBh, 12, 235, 17.1 saṃbandhibāndhavā dikṣu pṛthivyāṃ mātṛmātulau /
MBh, 12, 273, 61.1 evaṃ tvam api kauravya pṛthivyām aparājitaḥ /
MBh, 12, 286, 37.2 sarasvatīnaimiṣapuṣkareṣu ye cāpyanye puṇyadeśāḥ pṛthivyām //
MBh, 12, 290, 102.1 dvividhānīha bhūtāni pṛthivyāṃ pṛthivīpate /
MBh, 12, 315, 31.1 pṛthivyām antarikṣe ca yatra saṃvānti vāyavaḥ /
MBh, 12, 326, 90.1 samāgateṣu baliṣu pṛthivyāṃ sarvarājasu /
MBh, 13, 2, 8.1 madirāśva iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ /
MBh, 13, 26, 2.1 pṛthivyāṃ yāni tīrthāni puṇyāni bharatarṣabha /
MBh, 13, 33, 24.1 na sa jāto janiṣyo vā pṛthivyām iha kaścana /
MBh, 13, 36, 10.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 13, 58, 37.1 tvattaśca me priyataraḥ pṛthivyāṃ nāsti kaścana /
MBh, 13, 70, 53.1 prāptyā puṣṭyā lokasaṃrakṣaṇena gāvastulyāḥ sūryapādaiḥ pṛthivyām /
MBh, 13, 84, 70.2 yad dravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu vā /
MBh, 13, 94, 27.2 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 13, 111, 15.2 pṛthivyāṃ yāni tīrthāni puṇyāni śṛṇu tānyapi //
MBh, 13, 117, 31.1 nātmano 'sti priyataraḥ pṛthivyām anusṛtya ha /
MBh, 13, 126, 27.1 pṛthivyāṃ yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 143, 39.2 tato bhūmiṃ vyadadhāt pañcabījāṃ dyauḥ pṛthivyāṃ dhāsyati bhūri vāri /
MBh, 13, 144, 17.2 na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā //
MBh, 13, 154, 24.1 yasya nāsti bale tulyaḥ pṛthivyām api kaścana /
MBh, 14, 9, 30.1 pravrājayeyaṃ kālakeyān pṛthivyām apākarṣaṃ dānavān antarikṣāt /
MBh, 14, 11, 9.1 sa vadhyamāno vajreṇa pṛthivyāṃ bhūritejasā /
MBh, 14, 33, 4.1 rājyaṃ pṛthivyāṃ sarvasyām atha vāpi triviṣṭape /
Manusmṛti
ManuS, 1, 99.1 brāhmaṇo jāyamāno hi pṛthivyām adhijāyate /
ManuS, 2, 20.2 svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ //
ManuS, 4, 183.2 sambandhino hy apāṃ loke pṛthivyāṃ mātṛmātulau //
Rāmāyaṇa
Rām, Bā, 5, 18.2 nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām //
Rām, Bā, 12, 17.1 nimantrayasva nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ /
Rām, Bā, 21, 12.1 na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaścana /
Rām, Bā, 39, 5.2 pṛthivyāṃ bhidyamānāyāṃ nirghātasamaniḥsvanaḥ //
Rām, Bā, 61, 16.2 pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha //
Rām, Bā, 75, 14.1 so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām /
Rām, Ay, 9, 23.2 bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ //
Rām, Ay, 9, 28.2 pṛthivyām asi kubjānām uttamā buddhiniścaye //
Rām, Ay, 72, 16.2 citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata //
Rām, Ay, 85, 12.2 pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ //
Rām, Ār, 3, 5.2 virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ //
Rām, Ār, 41, 24.2 kutaḥ pṛthivyāṃ saumitre yo 'sya kaścit samo mṛgaḥ //
Rām, Ār, 49, 39.2 dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntam ivāgnidāvam //
Rām, Ār, 54, 19.3 na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ //
Rām, Ki, 28, 22.2 tasya mārgāma vaidehīṃ pṛthivyām api cāmbare //
Rām, Ki, 36, 9.1 tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān /
Rām, Ki, 36, 15.1 te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ /
Rām, Ki, 36, 33.1 te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān /
Rām, Ki, 36, 36.2 pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te //
Rām, Ki, 37, 27.2 prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān //
Rām, Su, 29, 4.2 pṛthivyāṃ caturantāyāṃ viśrutaḥ sukhadaḥ sukhī //
Rām, Su, 36, 43.2 aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham //
Rām, Yu, 12, 10.1 piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān /
Rām, Yu, 18, 3.2 pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 39.2 nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ /
Rām, Yu, 47, 36.1 tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām /
Rām, Yu, 47, 39.1 sa sāyakārto viparītacetāḥ kūjan pṛthivyāṃ nipapāta vīraḥ /
Rām, Yu, 54, 22.1 śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ /
Rām, Yu, 67, 37.2 naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi //
Rām, Yu, 68, 29.2 sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā //
Rām, Yu, 101, 17.1 na ca paśyāmi tat saumya pṛthivyām api vānara /
Rām, Utt, 20, 1.1 tato vitrāsayanmartyān pṛthivyāṃ rākṣasādhipaḥ /
Rām, Utt, 21, 24.2 sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata //
Rām, Utt, 21, 25.1 tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ /
Rām, Utt, 31, 5.2 cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate //
Rām, Utt, 70, 6.2 pṛthivyāṃ rājavaṃśānāṃ bhava kartetyuvāca ha //
Rām, Utt, 74, 11.2 pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava //
Rām, Utt, 74, 12.2 pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate //
Rām, Utt, 74, 13.1 pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ /
Saundarānanda
SaundĀ, 5, 27.2 mṛtyoḥ samaṃ nāsti bhayaṃ pṛthivyāmetattrayaṃ khalvavaśena sevyam //
Vaiśeṣikasūtra
VaiśSū, 2, 2, 3.0 vyavasthitaḥ pṛthivyāṃ gandhaḥ //
VaiśSū, 5, 2, 1.0 nodanād abhighātātsaṃyuktasaṃyogācca pṛthivyāṃ karma //
VaiśSū, 7, 1, 4.0 pṛthivyāṃ rūparasagandhasparśā dravyānityatvādanityāḥ //
VaiśSū, 7, 1, 10.0 kāraṇaguṇapūrvāḥ pṛthivyāṃ pākajāśca //
Agnipurāṇa
AgniPur, 18, 21.1 prācīnāgrāḥ kuśāstasya pṛthivyāṃ yajato yataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 48.2 pañcāravindam iti tat prathitaṃ pṛthivyāṃ prabhraṣṭapauruṣabalapratibhair niṣevyam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 47.1 pṛthivyāṃ santi yāvantaś cetasyāḥ puruṣottamāḥ /
BKŚS, 16, 43.2 ciraṃjīvadbhir āścaryaṃ pṛthivyāṃ kiṃ na dṛśyate //
Divyāvadāna
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 2, 483.0 tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṃ sthitvā ubhe jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṃ saṃcārya ārāmikena ca sauvarṇabhṛṅgāraṃ grāhayitvā ārādhituṃ pravṛttaḥ //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 8, 504.0 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho 'śvarājastenāñjaliṃ praṇamya bālāhamaśvarājamidamavocat ahaṃ pāragāmī ahaṃ pāragāmī naya mām //
Divyāv, 12, 257.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā sābhisaṃskāreṇa pṛthivyāṃ pādau nyastau //
Divyāv, 12, 291.1 atha lūhasudatto gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 13, 465.1 sa tāmatikrānta ātapena spṛṣṭo madyakṣiptaḥ pṛthivyāṃ nipatitaḥ //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 3.1 adrākṣīcchakro devānāmindrastaṃ devaputramatyarthaṃ pṛthivyāmāvartantaṃ parivartantam //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Harivaṃśa
HV, 2, 30.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ janamejaya /
HV, 9, 30.2 sthitā pṛthivyām adyāpi śrotum icchāmi tattvataḥ //
HV, 15, 33.2 sārvabhauma iti khyātaḥ pṛthivyāṃ ekarāṭ tadā //
HV, 22, 38.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
Harṣacarita
Harṣacarita, 2, 6.1 abhinavoditaśca sarvasyāṃ pṛthivyāṃ sakalakusumabandhanamokṣamakarotpratapannuṣṇasamayaḥ //
Kirātārjunīya
Kir, 3, 42.2 vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam //
Kumārasaṃbhava
KumSaṃ, 1, 33.2 ājahratus taccaraṇau pṛthivyāṃ sthalāravindaśriyam avyavasthām //
Kūrmapurāṇa
KūPur, 1, 2, 28.1 ato 'nyāni tu śāstrāṇi pṛthivyāṃ yāni kānicit /
KūPur, 1, 6, 25.1 pṛthivīṃ tu samīkṛtya pṛthivyāṃ so 'cinod girīn /
KūPur, 1, 21, 63.2 pṛthivyāṃ pātayāmāsa śiro 'driśikharākṛti //
KūPur, 1, 37, 15.2 tīrthāni kathayāmāsa pṛthivyāṃ yāni kānicit //
KūPur, 2, 32, 20.2 puṇyatīrthābhigamanāt pṛthivyāṃ vātha niṣkṛtiḥ //
KūPur, 2, 33, 144.1 pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ /
KūPur, 2, 40, 11.2 kālena mahatā jātaḥ pṛthivyāmekarāḍ bhavet //
KūPur, 2, 40, 15.3 snātamātro narastatra pṛthivyāmekarāḍ bhavet //
Laṅkāvatārasūtra
LAS, 2, 1.1 atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
Liṅgapurāṇa
LiPur, 1, 58, 15.1 pṛthivyāṃ pṛthumīśānaṃ sarveṣāṃ tu maheśvaram /
LiPur, 1, 67, 17.2 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ //
LiPur, 1, 69, 14.1 pṛthivyāṃ sarvaratnānāmasau rājābhavanmaṇiḥ /
LiPur, 1, 70, 51.1 pṛthivyāmeva taṃ vidyād apāṃ vāyoś ca saṃśrayāt /
LiPur, 1, 70, 132.2 pṛthivīṃ ca samāṃ kṛtvā pṛthivyāṃ so'cinod girīn //
LiPur, 1, 70, 319.2 pṛthivyāmantarikṣe ca dikṣu caiva pariśritāḥ //
LiPur, 1, 92, 125.2 pṛthivyāṃ sarvatīrthāni vārāṇasyāṃ tu jāhnavīm //
LiPur, 1, 92, 133.1 pṛthivyāṃ yāni puṇyāni mahāntyāyatanāni ca /
Matsyapurāṇa
MPur, 8, 12.1 caturbhir ebhiḥ pṛthunāmadheyo nṛpo'bhiṣiktaḥ prathamaṃ pṛthivyām /
MPur, 23, 36.1 yo vāmadevaḥ prathitaḥ pṛthivyām anekarudrārcitapādapadmaḥ /
MPur, 34, 11.1 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MPur, 39, 7.2 ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇādvyaktaṃ pṛthivyām anusaṃcaranti /
MPur, 45, 4.2 pṛthivyāṃ sarvaratnānāṃ rājā vai so 'bhavanmaṇiḥ //
MPur, 49, 72.1 sārvabhaumeti vikhyātaḥ pṛthivyām ekarāḍ babhau /
MPur, 106, 41.2 pṛthivyām āsamudrāyāṃ mahābhūmipatirbhavet //
MPur, 109, 3.2 pṛthivyāṃ naimiṣaṃ puṇyamantarikṣe ca puṣkaram /
MPur, 114, 37.2 pṛthivyāmapi kṛtsnāyāṃ sa pradeśo manoramaḥ //
MPur, 142, 64.1 viṣṇoraṃśena jāyante pṛthivyāṃ cakravartinaḥ /
MPur, 168, 12.1 yatpṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanām /
Nāradasmṛti
NāSmṛ, 2, 18, 16.1 rājānaś cen nābhaviṣyan pṛthivyāṃ daṇḍadhāraṇam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 52.0 pṛthivyāṃ bījavad ityarthaḥ //
PABh zu PāśupSūtra, 5, 34, 76.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
Suśrutasaṃhitā
Su, Sū., 5, 22.1 pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.24 pṛthivyām āsamudrāyām sa pradeśo manoramaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 2, 1.0 yat khalu viruddhakriyavāyusaṃyogāt sarvasyāṃ pṛthivyāṃ kampādi karma prajānāṃ śubhāśubhasūcanāyotpadyate tat sarveṣāmeva śubhāśubhasūcanād viśeṣeṇādṛṣṭakāritam //
VaiSūVṛ zu VaiśSū, 5, 2, 13.1, 1.0 yathā nodanābhighātasaṃyuktasaṃyogādṛṣṭebhyaḥ pṛthivyāṃ karma tathā tejaso vāyośca //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 15.2, 1.0 yadi yāvad avicchinnaṃ nānekaṃ cakṣuṣo viṣayastadekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetirna syādgamanamityarthaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 47.1 tataḥ kṣitiṃ samāṃ kṛtvā pṛthivyāṃ so 'cinod girīn /
ViPur, 1, 13, 13.2 ghoṣayāmāsa sa tadā pṛthivyāṃ pṛthivīpatiḥ //
ViPur, 1, 14, 4.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ viśrutā mune /
ViPur, 4, 2, 45.1 anye 'pi santyeva nṛpāḥ pṛthivyāṃ kṣmāpāla yeṣāṃ tanayāḥ prasūtāḥ /
ViPur, 4, 8, 15.1 tataś ca kuvalayanāmānam aśvaṃ lebhe tataḥ kuvalayāśva ity asyāṃ pṛthivyāṃ prathitaḥ //
ViPur, 4, 10, 24.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
ViPur, 4, 20, 12.1 ayaṃ ca tasya ślokaḥ pṛthivyāṃ gīyate //
ViPur, 4, 24, 70.1 ete ca tulyakālāḥ sarve pṛthivyāṃ bhūbhujo bhaviṣyanti //
ViPur, 5, 4, 11.1 tadye tapasvinaḥ kecitpṛthivyāṃ ye ca yajvinaḥ /
ViPur, 5, 8, 10.2 pṛthivyāṃ pātayāmāsa mahāvāto 'mbudāniva //
ViPur, 5, 23, 6.1 sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān /
ViPur, 5, 30, 58.2 pṛthivyāṃ pātayāmāsa bhagavāndevakīsutaḥ //
ViPur, 6, 6, 9.1 karmamārge 'ti khāṇḍikyaḥ pṛthivyām abhavat kṛtī /
Viṣṇusmṛti
ViSmṛ, 35, 6.2 pṛthivyāṃ sarvatīrthānāṃ tathānusaraṇena ca //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 9.1 skhalitagatir akasmāt trastakarṇo 'tidīnaḥ śvasati mṛdu sudīrghaṃ nyastahastaḥ pṛthivyām /
Bhāratamañjarī
BhāMañj, 5, 443.2 uvāca ṣaṭ śatānyeva pṛthivyāṃ santi vājinām //
Garuḍapurāṇa
GarPur, 1, 6, 10.1 prācīnabarhis tatputraḥ pṛthivyāmekarāḍ babhau /
GarPur, 1, 48, 51.2 pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā //
GarPur, 1, 64, 11.1 yasyā anāmikāṅguṣṭhau pṛthivyāṃ naiva tiṣṭhataḥ /
GarPur, 1, 68, 46.2 pṛthivyāṃ yāni ratnāni ye cānye lohadhātavaḥ //
GarPur, 1, 75, 1.3 tataḥ prasūtaṃ pavanopapannaṃ karketanaṃ pūjyatamaṃ pṛthivyām //
GarPur, 1, 83, 22.1 pṛthivyāṃ yāni tīrthāni ye samudrāḥ sarāṃsi ca /
GarPur, 1, 83, 23.1 pṛthivyāṃ ca gayā puṇyā gayāyāṃ ca gayāśiraḥ /
GarPur, 1, 86, 39.2 pṛthivyāṃ sarvatīrthebhyo yathā śreṣṭhā gayā purī //
Hitopadeśa
Hitop, 4, 68.8 tatas taṃ suśīlanāmānaṃ putraṃ mṛtam avalokya śokena mūrchitaḥ kauṇḍinyaḥ pṛthivyāṃ luloṭha /
Kathāsaritsāgara
KSS, 1, 8, 7.1 pratiṣṭhāṃ prāpaṇīyaiṣā pṛthivyāṃ me bṛhatkathā /
KSS, 3, 6, 2.1 tvadbuddhyā nirjitāḥ sarve pṛthivyāṃ bhūbhṛto mayā /
Kṛṣiparāśara
KṛṣiPar, 1, 29.2 pṛthivyāṃ caturo bhāgānsadā varṣati vāsavaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 47.1 nārāyaṇo nāma naro narāṇāṃ prasaṃhya coraḥ kathitaḥ pṛthivyām /
KAM, 1, 173.1 pṛthivyāṃ yāni pāpāni brahmahatyādikāni ca /
Maṇimāhātmya
MaṇiMāh, 1, 36.4 bhūtaṃ nāśayatīha somasadṛśas tasmāt pṛthivyāṃ priyaḥ //
Mātṛkābhedatantra
MBhT, 2, 21.2 pṛthivyāṃ jāyate sṛṣṭir nirvighnena yathocitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 3.0 guṇāviśiṣṭatvaṃ caitāsāmittham yathā pṛthivyāṃ khaṭakhaṭādirūpaḥ śabdaḥ sparśaśca śītoṣṇaḥ rūpamapi anekavidhaṃ śuklādi ṣaḍvidhaśca raso gandhaśca surabhyasurabhirūpo'sti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 449.3 pṛthivyāṃ nāsti tad dravyaṃ yad dattvā tvanṛṇī bhavet //
Rasendracintāmaṇi
RCint, 1, 22.1 kedārādīni liṅgāni pṛthivyāṃ yāni kānicit /
Rasārṇava
RArṇ, 1, 38.1 kedārādīni liṅgāni pṛthivyāṃ yāni kāni ca /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 45.2 vātālpadaṃ dīpanakāri netradoṣāpahaṃ tat kathitaṃ pṛthivyām //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 42.1 kedārādīni liṅgāni pṛthivyāṃ yāni kānicit /
Tantrasāra
TantraS, 7, 26.0 etattattvāntarālavartīni yāni bhuvanāni tatpataya eva atra pṛthivyāṃ sthitā iti //
TantraS, 10, 3.0 tad yathā pṛthivyāṃ nivṛttiḥ nivartate yatas tattvasarga iti //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 8.1 pṛthivyāṃ vartate devi yadrūpā mānavādayaḥ /
ToḍalT, Navamaḥ paṭalaḥ, 34.2 pṛthivyāmavyayo deho bhavatyeva na saṃśayaḥ //
Ānandakanda
ĀK, 1, 2, 206.2 pṛthivyāṃ sarvatīrtheṣu sāgarānteṣu darśanāt //
ĀK, 1, 10, 136.1 pṛthivyāṃ pṛthivīrūpaḥ śūnye śūnyātmako bhavet /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.2 kimandhakārirbhagavān pinākī kasyānvaye vīryavataḥ pṛthivyām /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 65.1 pṛthivyāṃ yāni tīrthāni gaṅgādisaritaś ca yāḥ /
GokPurS, 2, 76.1 pṛthivyāṃ sarvatīrthāni samudraṃ praviśanti hi /
GokPurS, 4, 29.2 pṛthivyāṃ yāni tīrthāni pātālanilayāni ca //
GokPurS, 12, 19.2 pṛthivyāṃ yāni tīrthāni yāni svarge vasanti vai //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 45.2 dviraṣṭavarṣākṛtireṣa nityaṃ jīveta pṛthivyāmamaropamānaḥ /
Haribhaktivilāsa
HBhVil, 3, 281.2 pṛthivyāṃ yāni tīrthāni tāni tīrthāni sāgare /
Janmamaraṇavicāra
JanMVic, 1, 31.0 sā ca pṛthivyām eva vyavasthitā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 99.0 avyathamānaḥ pṛthivyām āśā diśa āpṛṇeti //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 2.1 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukham ullokayamānā avanatakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan /
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 14, 8.1 tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyair dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā ye 'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma //
SDhPS, 15, 59.1 te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṃ prapateyuḥ //
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 25.1 pṛthivyāṃ sarvatīrtheṣu snātvā yallabhate phalam /
SkPur (Rkh), Revākhaṇḍa, 20, 12.1 pṛthivyāṃ dahyamānāyāṃ havirgandhaśca jāyate /
SkPur (Rkh), Revākhaṇḍa, 21, 52.1 pṛthivyāṃ hy āsamudrāyāṃ tādṛśo naiva jāyate /
SkPur (Rkh), Revākhaṇḍa, 23, 14.1 pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam /
SkPur (Rkh), Revākhaṇḍa, 38, 64.1 pṛthivyāṃ yāni tīrthāni gaṅgādyāḥ saritas tathā /
SkPur (Rkh), Revākhaṇḍa, 78, 16.1 pṛthivyāmuttamaṃ tīrthaṃ nirmitaṃ nāradena tu /
SkPur (Rkh), Revākhaṇḍa, 78, 32.2 pṛthivyāṃ sāgarāntāyāṃ revāyāścottare taṭe /
SkPur (Rkh), Revākhaṇḍa, 83, 110.2 pṛthivyāṃ sāgarāntāyāṃ yāni tīrthāni bhārata /
SkPur (Rkh), Revākhaṇḍa, 84, 33.1 pṛthivyāṃ devatāḥ sarvāḥ sarvatīrthāni yāni tu /
SkPur (Rkh), Revākhaṇḍa, 92, 2.2 yamahāsyaṃ kathaṃ jātaṃ pṛthivyāṃ dvijapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 95, 17.1 sampannāḥ sarvakāmaiste pṛthivyāṃ pṛthivīpate /
SkPur (Rkh), Revākhaṇḍa, 96, 4.1 koṭīśvaramiti proktaṃ pṛthivyāṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 97, 78.2 pṛthivyāṃ sāgarāntāyāṃ snātvā yāto mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 101, 2.1 saṃkarṣaṇamiti khyātaṃ pṛthivyāṃ pāpanāśanam /
SkPur (Rkh), Revākhaṇḍa, 102, 7.2 sopānaḥ svargamārgasya pṛthivyāṃ manmatheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 9.2 pṛthivyāṃ sāgarāntāyāṃ prakhyāto manmatheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 25.2 pṛthivyāṃ yāni tīrthāni samudrād yāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 140, 11.1 pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam /
SkPur (Rkh), Revākhaṇḍa, 142, 99.1 pṛthivyāṃ yāni tīrthāni hyāsamudrāṇi pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 146, 15.1 pṛthivyām āsamudrāyāṃ mahābhogapatirbhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 49.2 pṛthivyāṃ sāgarāntāyāṃ pitṛkṣetrāṇi yāni ca //
SkPur (Rkh), Revākhaṇḍa, 149, 18.1 te pūrṇakāryāḥ puruṣāḥ pṛthivyāṃ te svāṅgapātādbhuvanaṃ punanti /
SkPur (Rkh), Revākhaṇḍa, 155, 2.2 pṛthivyāṃ sarvatīrthāni kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 156, 1.2 nāsti lokeṣu tattīrthaṃ pṛthivyāṃ yannareśvara /
SkPur (Rkh), Revākhaṇḍa, 172, 66.1 pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā /
SkPur (Rkh), Revākhaṇḍa, 176, 4.1 pṛthivyāṃ sarvatīrtheṣu samuddhṛtya śubhodakam /
SkPur (Rkh), Revākhaṇḍa, 178, 8.1 avatārayāmāsa hi māṃ pṛthivyāṃ dharaṇīdhara /
SkPur (Rkh), Revākhaṇḍa, 184, 16.1 vimṛśya devo bahuśaḥ sthitaḥ svayaṃ vidhautapāpaḥ prathitaḥ pṛthivyām /
SkPur (Rkh), Revākhaṇḍa, 189, 40.1 revājalaṃ puṇyatamaṃ pṛthivyāṃ tathā ca devo jagatāṃ patirhariḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 2.2 pṛthivyāṃ yāni tīrthāni devairmunigaṇairapi /
SkPur (Rkh), Revākhaṇḍa, 198, 102.2 mandaśabhūte viprendra pṛthivyāṃ yadadhiṣṭhitam //
Sātvatatantra
SātT, 1, 28.2 rasaśabdasparśarūpaṃ pṛthivyāṃ sarvam eva hi //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 19.3 tatra pṛthivyāṃ saptavidham /
Tarkasaṃgraha, 1, 20.3 pṛthivyāṃ ṣaḍvidhaḥ /
Tarkasaṃgraha, 1, 22.1 rūpādicatuṣṭayaṃ pṛthivyāṃ pākajam anityaṃ ca /
Tarkasaṃgraha, 1, 30.4 pṛthivyāṃ ghṛtādāvagnisaṃyogajanyaṃ daravatvam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 7.1 amṛtāhutim amṛtāyāṃ juhomyagniṃ pṛthivyām amṛtasya jityai /
ŚāṅkhŚS, 4, 12, 4.0 pṛthivyāṃ viṣṇur vyakraṃsta gāyatreṇa chandaseti tṛtīyam //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //
ŚāṅkhŚS, 15, 17, 4.1 yāvantaḥ pṛthivyāṃ bhogā yāvanto jātavedasi /