Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 90.4 anupraviśya viprārthaṃ phālguno gṛhya cāyudham /
MBh, 1, 2, 93.1 haraṇaṃ gṛhya samprāpte kṛṣṇe devakinandane /
MBh, 1, 3, 38.2 vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi /
MBh, 1, 3, 43.2 ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi /
MBh, 1, 3, 135.1 sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gṛhītvā //
MBh, 1, 3, 137.1 etasminn antare sa śramaṇas tvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat /
MBh, 1, 3, 137.2 tam uttaṅko 'bhisṛtya jagrāha /
MBh, 1, 7, 22.3 devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam //
MBh, 1, 8, 9.2 jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca /
MBh, 1, 9, 19.2 abhihanti yathāsannaṃ gṛhya praharaṇaṃ sadā //
MBh, 1, 11, 11.8 iti svarūpaṃ gṛhyāśu tam ṛṣiṃ vākyam abravīt //
MBh, 1, 13, 32.1 sanāmnīm udyatāṃ bhāryāṃ gṛhṇīyām iti tasya hi /
MBh, 1, 16, 36.16 jagṛhur amṛtaṃ divyaṃ devā vimanaso 'bhavan /
MBh, 1, 26, 3.2 śākhām āsyena jagrāha teṣām evānvavekṣayā /
MBh, 1, 26, 39.2 . [... au6 Zeichenjh] gṛhītvā varuṇāyudhān /
MBh, 1, 30, 11.3 yad icchasi varaṃ mattastad gṛhāṇa khagottama //
MBh, 1, 37, 20.7 yaḥ pravrajyāṃ gṛhītvā tu na bhaved vijitendriyaḥ /
MBh, 1, 39, 17.4 tad dhanaṃ tasya vo rājā na grahīṣyati kiṃcana /
MBh, 1, 39, 23.2 phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ //
MBh, 1, 39, 29.4 yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ /
MBh, 1, 39, 30.1 sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt /
MBh, 1, 43, 4.2 jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam //
MBh, 1, 43, 8.2 etad gṛhāṇa vacanaṃ mayā yat samudīritam //
MBh, 1, 46, 20.2 gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha //
MBh, 1, 57, 2.2 indropadeśājjagrāha grahaṇīyaṃ mahīpatiḥ //
MBh, 1, 57, 2.2 indropadeśājjagrāha grahaṇīyaṃ mahīpatiḥ //
MBh, 1, 57, 21.16 svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ //
MBh, 1, 57, 44.1 gṛhītvā tat tadā śyenastūrṇam utpatya vegavān /
MBh, 1, 57, 48.2 jagrāha tarasopetya sādrikā matsyarūpiṇī //
MBh, 1, 57, 51.1 tayoḥ pumāṃsaṃ jagrāha rājoparicarastadā /
MBh, 1, 57, 68.40 yadi cecchasi putrārthaṃ kanyāṃ gṛhṇīṣva māciram /
MBh, 1, 57, 68.97 pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā /
MBh, 1, 57, 69.7 gṛhītvā kalaśaṃ pārśve tasthau vyāsaḥ samāhitaḥ /
MBh, 1, 57, 69.9 abhivādya muneḥ pādau putraṃ jagrāha pāṇinā /
MBh, 1, 58, 48.2 tathyam arthyaṃ ca pathyaṃ ca tasya te jagṛhustadā //
MBh, 1, 60, 66.5 gṛhṇanti ye 'pi tāḥ puṣpaṃ phalāni tarasā pṛthak /
MBh, 1, 67, 19.2 jagrāha vidhivat pāṇāvuvāsa ca tayā saha //
MBh, 1, 67, 23.4 tato 'sya bhāraṃ jagrāha āsanaṃ cāpyakalpayat /
MBh, 1, 67, 32.5 gṛhāṇa ca varaṃ mattastatkṛte yad abhīpsitam //
MBh, 1, 68, 13.1 gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam /
MBh, 1, 68, 69.18 gāndharveṇa vivāhena vidhinā pāṇim agrahīḥ /
MBh, 1, 69, 36.1 yadyahaṃ vacanād eva gṛhṇīyām imam ātmajam /
MBh, 1, 71, 17.2 nāmnā kaca iti khyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān //
MBh, 1, 71, 31.7 gṛhītvā śramabhārārto vaṭavṛkṣaṃ samāśritaḥ /
MBh, 1, 72, 5.2 gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam //
MBh, 1, 72, 19.2 ṛṣiputro na te kaścij jātu pāṇiṃ grahīṣyati //
MBh, 1, 73, 5.2 vastrāṇi jagṛhustāni yathāsannānyanekaśaḥ //
MBh, 1, 73, 6.1 tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā /
MBh, 1, 73, 8.2 kasmād gṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri /
MBh, 1, 73, 12.3 hṛtvā tadvyasane divye gṛhītvā jaṭhare ruṣā /
MBh, 1, 73, 20.2 samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ //
MBh, 1, 73, 22.3 gṛhītvā dakṣiṇe pāṇāvujjahāra tato 'vaṭāt //
MBh, 1, 73, 23.7 gṛhītāhaṃ tvayā pāṇau tasmād bhartā bhaviṣyasi /
MBh, 1, 73, 34.3 uktāpyevaṃ bhṛśaṃ kruddhā māṃ gṛhya vijane vane /
MBh, 1, 76, 20.3 taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ //
MBh, 1, 76, 21.2 gṛhītam ṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā //
MBh, 1, 76, 29.2 rājāyaṃ nāhuṣastāta durge me pāṇim agrahīt /
MBh, 1, 76, 29.3 nānyapūrvagṛhītaṃ me tenāham abhayā kṛtā /
MBh, 1, 76, 30.6 gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja //
MBh, 1, 78, 17.5 gṛhītvā tu kare roṣāccharmiṣṭhāṃ punar abravīt /
MBh, 1, 79, 5.3 tasmān na grahīṣye rājann iti me rocate manaḥ /
MBh, 1, 79, 6.6 jarāṃ grahītuṃ dharmajña tasmād anyaṃ vṛṇīṣva vai //
MBh, 1, 79, 28.3 gṛhāṇa yauvanaṃ mattaścara kāmān yathepsitān //
MBh, 1, 80, 10.1 pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam /
MBh, 1, 80, 10.2 rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ /
MBh, 1, 82, 4.2 yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra bhūmau /
MBh, 1, 88, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi vṛthā gṛhītaṃ śiśukācchaṅkamānaḥ /
MBh, 1, 94, 29.2 gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam //
MBh, 1, 94, 31.5 gṛhāṇemaṃ mahārāja mayā saṃvardhitaṃ sutam /
MBh, 1, 96, 53.1 tayoḥ pāṇiṃ gṛhītvā sa rūpayauvanadarpitaḥ /
MBh, 1, 96, 53.36 na gṛhṇāmi varārohe tatra caiva tu gamyatām /
MBh, 1, 96, 53.53 bhūyaḥ sālvaṃ samabhyetya rājan gṛhṇīṣva mām iti /
MBh, 1, 96, 53.54 nāhaṃ gṛhṇāmyanyajitām iti sālvanirākṛtā /
MBh, 1, 96, 53.106 srajaṃ gṛhāṇa kalyāṇi na no vairaṃ prasañjaya /
MBh, 1, 96, 53.126 idaṃ gṛhṇīṣva puṃliṅgaṃ vṛṇe strīliṅgam eva te /
MBh, 1, 98, 22.1 jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ /
MBh, 1, 105, 7.25 etat saṃcintya madreśa gṛhāṇāsmān yathāvidhi /
MBh, 1, 105, 7.47 jagrāha vidhivat pāṇiṃ mādryāḥ pāṇḍur narādhipaḥ /
MBh, 1, 105, 16.2 upājagmur dhanaṃ gṛhya ratnāni vividhāni ca //
MBh, 1, 107, 8.2 tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt /
MBh, 1, 112, 11.1 sa vijitya gṛhītvā ca nṛpatīn rājasattamaḥ /
MBh, 1, 113, 11.2 jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt //
MBh, 1, 114, 2.8 śayyāṃ jagrāha suśroṇī saha dharmeṇa suvratā /
MBh, 1, 114, 61.9 pūruḥ sārdhaṃ nṛpatibhir jagrāha kurupuṃgavam /
MBh, 1, 116, 30.47 haste yudhiṣṭhiraṃ gṛhya mādrī vākyam abhāṣata /
MBh, 1, 117, 3.4 svarāṣṭraṃ gṛhya gacchāmo dharma eṣa hi naḥ smṛtaḥ /
MBh, 1, 118, 1.3 bhīṣmaprabhṛtayo mātrā jagṛhustān sutān saha //
MBh, 1, 119, 16.1 harṣād etān krīḍamānān gṛhya kākanilīyane /
MBh, 1, 121, 21.10 gṛhāṇāstrāṇi divyāni dhanurvedaṃ ca māmakam /
MBh, 1, 122, 44.8 ityuktvā tu tadā pārthaḥ pādau jagrāha pāṇḍavaḥ //
MBh, 1, 123, 12.1 sa tu droṇasya śirasā pādau gṛhya paraṃtapaḥ /
MBh, 1, 123, 16.1 tatropakaraṇaṃ gṛhya naraḥ kaścid yadṛcchayā /
MBh, 1, 123, 50.1 tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam /
MBh, 1, 123, 69.2 grāho jagrāha balavāñ jaṅghānte kālacoditaḥ //
MBh, 1, 123, 74.2 gṛhāṇedaṃ mahābāho viśiṣṭam atidurdharam /
MBh, 1, 123, 78.2 jagrāha paramāstraṃ tad āha cainaṃ punar guruḥ /
MBh, 1, 124, 20.2 viviśur vividhaṃ gṛhya śastropakaraṇaṃ narāḥ //
MBh, 1, 124, 22.9 droṇena samanujñātāḥ gṛhya śastraṃ paraṃtapāḥ /
MBh, 1, 124, 25.1 tat kumārabalaṃ tatra gṛhītaśarakārmukam /
MBh, 1, 124, 28.1 gṛhītakhaḍgacarmāṇastato bhūyaḥ prahāriṇaḥ /
MBh, 1, 127, 6.2 kulasya sadṛśastūrṇaṃ pratodo gṛhyatāṃ tvayā //
MBh, 1, 128, 2.1 pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani /
MBh, 1, 128, 4.19 kumārair aśakyaḥ pāñcālo grahītuṃ raṇamūrdhani /
MBh, 1, 128, 4.113 vikṣobhyāmbhonidhiṃ tārkṣyastaṃ nāgam iva so 'grahīt /
MBh, 1, 128, 5.1 te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani /
MBh, 1, 129, 6.2 pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati /
MBh, 1, 129, 18.38 pratyākhyāya tadā rājyaṃ nādya jātu grahīṣyati /
MBh, 1, 132, 2.2 gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyam abravīt //
MBh, 1, 133, 1.3 ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat //
MBh, 1, 136, 18.2 pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau /
MBh, 1, 138, 13.2 teṣām arthe ca jagrāha bhrātṝṇāṃ bhrātṛvatsalaḥ /
MBh, 1, 140, 6.2 sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā //
MBh, 1, 141, 21.3 haste gṛhītvā tad rakṣo dūram anyatra nītavān /
MBh, 1, 141, 21.4 pucche gṛhītvā tuṇḍena garuḍaḥ pannagaṃ yathā //
MBh, 1, 141, 23.4 sphoṭayantau latājālānyūrubhyāṃ gṛhya sarvaśaḥ /
MBh, 1, 143, 34.1 praṇamya vikacaḥ pādāvagṛhṇāt sa pitustadā /
MBh, 1, 145, 4.12 maunavratena saṃyuktā bhaikṣaṃ gṛhṇanti pāṇḍavāḥ /
MBh, 1, 151, 13.24 gṛhṇann eva mahāvṛkṣaṃ niḥśeṣaṃ parvatopamam /
MBh, 1, 151, 13.28 gṛhītvā pāṇinaikena savyenodyamya cetaram /
MBh, 1, 151, 18.6 jagrāha bhīmaḥ pāṇibhyāṃ gṛhītvā cainam ākṣipat /
MBh, 1, 151, 18.6 jagrāha bhīmaḥ pāṇibhyāṃ gṛhītvā cainam ākṣipat /
MBh, 1, 151, 18.14 bhīmasenastu jagrāha grīvāyāṃ bhīmadarśanam /
MBh, 1, 151, 18.28 tataḥ kruddhaḥ samutpatya bhīmo jagrāha rākṣasam /
MBh, 1, 151, 18.38 agṛhṇāt parirabhyainaṃ bāhubhyāṃ bharatarṣabha /
MBh, 1, 151, 23.1 savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ /
MBh, 1, 152, 4.2 evam astviti taṃ prāhur jagṛhuḥ samayaṃ ca tam /
MBh, 1, 154, 19.4 tathetyuktvā ca taṃ pārthaḥ pādau jagrāha buddhimān /
MBh, 1, 155, 15.1 jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare /
MBh, 1, 158, 30.1 śiroruheṣu jagrāha mālyavatsu dhanaṃjayaḥ /
MBh, 1, 158, 54.1 tvatto hyahaṃ grahīṣyāmi astram āgneyam uttamam /
MBh, 1, 163, 10.2 jagrāha vidhivat pāṇiṃ tapatyāḥ sa nararṣabhaḥ //
MBh, 1, 166, 19.1 rakṣasā tu gṛhītaṃ taṃ viditvā sa munistadā /
MBh, 1, 170, 1.2 nāhaṃ gṛhṇāmi vastāta dṛṣṭīr nāsti ruṣānvitā /
MBh, 1, 173, 10.2 tayośca dravator vipraṃ jagṛhe nṛpatir balāt //
MBh, 1, 173, 11.1 dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇyabhāṣata /
MBh, 1, 174, 4.2 karmakāle grahīṣyāmi svasti te 'stviti cābravīt //
MBh, 1, 179, 15.2 praṇamya śirasā hṛṣṭo jagṛhe ca paraṃtapaḥ /
MBh, 1, 179, 16.1 sajyaṃ ca cakre nimiṣāntareṇa śarāṃśca jagrāha daśārdhasaṃkhyān /
MBh, 1, 180, 12.1 tān gṛhītaśarāvāpān kruddhān āpatato nṛpān /
MBh, 1, 180, 16.17 visismiye cāpi bhayaṃ vihāya tasthau dhanur gṛhya mahendrakarmā //
MBh, 1, 181, 4.7 pāṇinātha gṛhītena dakṣiṇena vṛkodaraḥ /
MBh, 1, 181, 20.10 punar āyān muhūrtena gṛhītvā saśaraṃ dhanuḥ /
MBh, 1, 182, 3.2 pāṇau gṛhītvopajagāma kuntī yudhiṣṭhiraṃ vākyam uvāca cedam //
MBh, 1, 182, 7.2 prajvālyatāṃ hūyatāṃ cāpi vahnir gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ //
MBh, 1, 183, 5.2 pitṛṣvasuś cāpi yadupravīrāv agṛhṇatāṃ bhāratamukhyapādau //
MBh, 1, 184, 18.3 kaccit tu pārthena yavīyasādya dhanur gṛhītaṃ nihataṃ ca lakṣyam //
MBh, 1, 185, 4.1 kṛṣṇā ca gṛhyājinam anvayāt taṃ nāgaṃ yathā nāgavadhūḥ prahṛṣṭā /
MBh, 1, 185, 15.1 gṛhītavākyo nṛpateḥ purodhā gatvā praśaṃsām abhidhāya teṣām /
MBh, 1, 187, 19.1 gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ /
MBh, 1, 187, 21.2 bhavān vā vidhivat pāṇiṃ gṛhṇātu duhitur mama /
MBh, 1, 187, 25.2 ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam //
MBh, 1, 188, 20.3 kare gṛhītvā rājānaṃ rājaveśma samāviśat //
MBh, 1, 189, 40.1 sa tad dṛṣṭvā mahad āścaryarūpaṃ jagrāha pādau satyavatyāḥ sutasya /
MBh, 1, 190, 4.2 gṛhṇantvime vidhivat pāṇim asyā yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā /
MBh, 1, 190, 5.3 adya pauṣyaṃ yogam upaiti candramāḥ pāṇiṃ kṛṣṇāyāstvaṃ gṛhāṇādya pūrvam /
MBh, 1, 190, 5.4 pāṇiṃ gṛhāṇa prathamaṃ tvam asyāḥ /
MBh, 1, 190, 5.10 krameṇa manujavyāghrāḥ pāṇiṃ gṛhṇantu pāṇḍavāḥ /
MBh, 1, 190, 12.3 jagrāha pāṇiṃ naradevaputryā dhaumyena mantrair vidhivaddhute 'gnau /
MBh, 1, 190, 13.1 krameṇa cānena narādhipātmajā varastriyāste jagṛhustadā karam /
MBh, 1, 191, 16.6 kṛṣṇadīrghasukeśinyo muṣṭigrāhyasumadhyamāḥ /
MBh, 1, 192, 7.87 yāvan no vṛṣṇayaḥ pārṣṇīṃ na gṛhṇanti raṇapriyāḥ /
MBh, 1, 199, 11.18 dhṛṣṭadyumno yayau tatra bhaginīṃ gṛhya bhārata /
MBh, 1, 202, 14.2 gṛhītvā prakṣipanty apsu viśrabdhāḥ sainikāstayoḥ //
MBh, 1, 204, 13.1 dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā /
MBh, 1, 204, 13.2 upasundo 'pi jagrāha vāme pāṇau tilottamām //
MBh, 1, 204, 14.4 dakṣiṇena kaṭākṣeṇa sundaṃ jagrāha bhāminī /
MBh, 1, 204, 17.3 tasyā hetor gade bhīme tāvubhāvapyagṛhṇatām //
MBh, 1, 206, 13.3 gṛhītvā svapitur veśma nīto 'yaṃ pāṇḍunandanaḥ //
MBh, 1, 209, 9.1 yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñ jale /
MBh, 1, 209, 24.4 citrāṅgadāyāḥ śulkaṃ ca gṛhṇemaṃ babhruvāhanam /
MBh, 1, 212, 1.70 tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam /
MBh, 1, 212, 1.112 jātāṃśca putrān gṛhṇanta āśiṣo vṛṣṇayo 'bruvan /
MBh, 1, 212, 1.245 dāre sthite gṛhītā sā bhāryā ceti budhair matā /
MBh, 1, 212, 1.306 tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam /
MBh, 1, 212, 1.364 tasmāt sā pūrvam āruhya raśmīñ jagrāha mādhavī /
MBh, 1, 212, 1.395 athāpare hi saṃkruddhā gṛhṇīta ghnata māciram /
MBh, 1, 212, 23.1 tataste tad vacaḥ śrutvā grāhyarūpaṃ halāyudhāt /
MBh, 1, 213, 81.2 jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam //
MBh, 1, 216, 16.2 viṣṇor ājñāṃ gṛhītvā tu phalgunaḥ paravīrahā /
MBh, 1, 216, 18.2 jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ //
MBh, 1, 218, 29.1 aśaniṃ gṛhya tarasā vajram astram avāsṛjat /
MBh, 1, 218, 30.2 jagṛhuḥ sarvaśastrāṇi svāni svāni surāstadā //
MBh, 1, 218, 32.1 oṣadhīr dīpyamānāśca jagṛhāte 'śvināvapi /
MBh, 1, 218, 32.2 jagṛhe ca dhanur dhātā musalaṃ ca jayastathā //
MBh, 1, 218, 33.1 parvataṃ cāpi jagrāha kruddhastvaṣṭā mahābalaḥ /
MBh, 1, 218, 33.2 aṃśastu śaktiṃ jagrāha mṛtyur devaḥ paraśvadham //
MBh, 1, 218, 34.2 mitraśca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata //
MBh, 1, 222, 1.3 kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ //
MBh, 1, 225, 9.2 grahītuṃ tacca śakro 'sya tadā kālaṃ cakāra ha //
MBh, 1, 225, 12.2 madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya //
MBh, 1, 225, 13.1 vāsudevo 'pi jagrāha prītiṃ pārthena śāśvatīm /
MBh, 2, 2, 19.5 tato 'bhivādya govindaḥ pādau jagrāha dharmavit /
MBh, 2, 3, 3.2 āgamiṣyāmi tad gṛhya yadi tiṣṭhati bhārata /
MBh, 2, 3, 16.1 tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata /
MBh, 2, 3, 16.4 kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat /
MBh, 2, 3, 16.5 tad agṛhṇānmayastatra gatvā sarvaṃ mahāsuraḥ //
MBh, 2, 5, 94.1 pṛṣṭo gṛhītastatkārī tajjñair dṛṣṭaḥ sakāraṇaḥ /
MBh, 2, 5, 109.1 kaccit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha /
MBh, 2, 12, 16.3 dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā //
MBh, 2, 16, 38.2 jagrāha manujavyāghra māṃsaśoṇitabhojanā //
MBh, 2, 17, 4.3 sa gṛhya ca kumāraṃ taṃ prāviśat svagṛhaṃ nṛpaḥ //
MBh, 2, 17, 16.1 eṣa śriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati /
MBh, 2, 19, 24.1 balād gṛhītvā mālyāni mālākārānmahābalāḥ /
MBh, 2, 19, 43.2 praṇītāṃ no na gṛhṇīta kāryaṃ kiṃ cāsmadāgame //
MBh, 2, 21, 23.2 saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ //
MBh, 2, 22, 38.2 kṛcchrājjagrāha govindasteṣāṃ tadanukampayā //
MBh, 2, 24, 22.1 gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ /
MBh, 2, 28, 21.2 abhayaṃ ca sa jagrāha svasainye vai mahīpatiḥ //
MBh, 2, 39, 13.1 utpatantaṃ tu vegena jagrāhainaṃ manasvinam /
MBh, 2, 40, 9.1 yenotsaṅge gṛhītasya bhujāvabhyadhikāvubhau /
MBh, 2, 45, 28.1 gṛhītvā tat tu gacchanti samudrau pūrvadakṣiṇau /
MBh, 2, 45, 28.2 tathaiva paścimaṃ yānti gṛhītvā bharatarṣabha //
MBh, 2, 46, 25.2 prātiṣṭhanta mayi śrānte gṛhya dūrāhṛtaṃ vasu //
MBh, 2, 47, 18.1 anekavarṇān āraṇyān gṛhītvāśvānmanojavān /
MBh, 2, 48, 31.2 tān gṛhītvā narāstatra dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 53, 25.2 tato jagrāha śakunistān akṣān akṣatattvavit /
MBh, 2, 58, 40.1 śiro gṛhītvā viduro gatasattva ivābhavat /
MBh, 2, 60, 22.2 dīrgheṣu nīleṣvatha cormimatsu jagrāha keśeṣu narendrapatnīm //
MBh, 2, 67, 21.2 pratijagrāha taṃ pārtho glahaṃ jagrāha saubalaḥ /
MBh, 2, 68, 1.3 ajinānyuttarīyāṇi jagṛhuśca yathākramam //
MBh, 2, 72, 36.2 uktavān na gṛhītaṃ ca mayā putrahitepsayā //
MBh, 3, 4, 4.2 jagrāha pādau dhaumyasya bhrātṝṃścāsvajatācyutaḥ //
MBh, 3, 5, 12.2 tāpo na te vai bhavitā prītiyogāt tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ /
MBh, 3, 8, 8.2 pitus te vacanaṃ tāta na grahīṣyanti karhicit //
MBh, 3, 8, 9.1 atha vā te grahīṣyanti punar eṣyanti vā puram /
MBh, 3, 12, 18.1 momuhyamānāṃ tāṃ tatra jagṛhuḥ pañca pāṇḍavāḥ /
MBh, 3, 12, 59.1 athainam ākṣipya balād gṛhya madhye vṛkodaraḥ /
MBh, 3, 13, 93.2 agṛhṇāt pāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ //
MBh, 3, 13, 95.1 gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā /
MBh, 3, 14, 11.1 evam ukto yadi mayā gṛhṇīyād vacanaṃ mama /
MBh, 3, 14, 12.1 na cet sa mama rājendra gṛhṇīyān madhuraṃ vacaḥ /
MBh, 3, 17, 11.1 gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe /
MBh, 3, 19, 4.2 dhanur gṛhītvā yantāraṃ labdhasaṃjño 'bravīd idam //
MBh, 3, 37, 27.1 gṛhāṇemāṃ mayā proktāṃ siddhiṃ mūrtimatīm iva /
MBh, 3, 38, 9.1 kṛṣṇadvaipāyanāt tāta gṛhītopaniṣan mayā /
MBh, 3, 41, 5.2 gṛhāṇa varam asmattaḥ kāṅkṣitaṃ yannararṣabha //
MBh, 3, 42, 23.1 gṛhāṇāstraṃ mahābāho daṇḍam aprativāraṇam /
MBh, 3, 42, 29.2 gṛhāṇa na hi te mucyed antako 'py ātatāyinaḥ //
MBh, 3, 42, 33.1 matto 'pi tvaṃ gṛhāṇāstram antardhānaṃ priyaṃ mama /
MBh, 3, 42, 34.2 kauberam api jagrāha divyam astraṃ mahābalaḥ //
MBh, 3, 44, 20.2 śakraḥ pāṇau gṛhītvainam upāveśayad antike //
MBh, 3, 45, 5.1 gṛhītāstras tu kaunteyo bhrātṝn sasmāra pāṇḍavaḥ /
MBh, 3, 45, 32.1 gṛhītāstro guḍākeśo mahābāhur mahāmanāḥ /
MBh, 3, 50, 18.2 vane vicaratāṃ teṣām ekaṃ jagrāha pakṣiṇam //
MBh, 3, 50, 23.2 hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame //
MBh, 3, 54, 26.1 vilajjamānā vastrānte jagrāhāyatalocanā /
MBh, 3, 60, 20.2 jagrāhājagaro grāho mahākāyaḥ kṣudhānvitaḥ //
MBh, 3, 63, 8.2 taṃ gṛhītvā nalaḥ prāyād uddeśaṃ dāvavarjitam //
MBh, 3, 70, 3.2 grahīṣyāmīti taṃ rājā nalam āha mahāmanāḥ //
MBh, 3, 70, 24.2 matto 'pi cāśvahṛdayaṃ gṛhāṇa puruṣarṣabha //
MBh, 3, 70, 26.1 yatheṣṭaṃ tvaṃ gṛhāṇedam akṣāṇāṃ hṛdayaṃ param /
MBh, 3, 76, 18.1 tato gṛhyāśvahṛdayaṃ tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 84, 15.1 taṃ vayaṃ pāṇḍavaṃ sarve gṛhītāstraṃ dhanaṃjayam /
MBh, 3, 95, 10.1 tataś cīrāṇi jagrāha valkalānyajināni ca /
MBh, 3, 98, 21.2 tataḥ surās te jagṛhuḥ parāsor asthīni tasyātha yathopadeśam //
MBh, 3, 106, 10.4 khureṣu krośato gṛhya nadyāṃ cikṣepa durbalān //
MBh, 3, 106, 29.2 ājagāma hayaṃ gṛhya yajñavāṭaṃ mahātmanaḥ //
MBh, 3, 107, 25.2 agṛhṇācca varaṃ tasmād gaṅgāyā dhāraṇaṃ nṛpa /
MBh, 3, 112, 12.1 sa me samāśliṣya punaḥ śarīraṃ jaṭāsu gṛhyābhyavanāmya vaktram /
MBh, 3, 113, 14.1 athopāyāt sa muniś caṇḍakopaḥ svam āśramaṃ mūlaphalāni gṛhya /
MBh, 3, 120, 22.2 asaṃśayaṃ mādhava satyam etad gṛhṇīma te vākyam adīnasattva /
MBh, 3, 124, 8.1 agṛhṇāccyavanaḥ somam aśvinor devayos tadā /
MBh, 3, 124, 8.2 tam indro vārayāmāsa gṛhyamāṇaṃ tayor graham //
MBh, 3, 124, 13.3 anādṛtya tataḥ śakraṃ grahaṃ jagrāha bhārgavaḥ //
MBh, 3, 124, 14.1 grahīṣyantaṃ tu taṃ somam aśvinor uttamaṃ tadā /
MBh, 3, 124, 15.1 ābhyām arthāya somaṃ tvaṃ grahīṣyasi yadi svayam /
MBh, 3, 124, 16.2 jagrāha vidhivat somam aśvibhyām uttamaṃ graham //
MBh, 3, 128, 3.2 taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare /
MBh, 3, 128, 3.3 savye pāṇau gṛhītvā tu yājako 'pi sma karṣati //
MBh, 3, 132, 16.2 apākarṣad gṛhya pāṇau rudantaṃ nāyaṃ tavāṅkaḥ pitur ityuktavāṃś ca //
MBh, 3, 133, 10.2 vṛddhebhya eveha matiṃ sma bālā gṛhṇanti kālena bhavanti vṛddhāḥ /
MBh, 3, 134, 22.3 tān eva dharmān ayam adya bandī prāpnotu gṛhyāpsu nimajjayainam //
MBh, 3, 145, 1.3 bhakto 'smān aurasaḥ putro bhīma gṛhṇātu mātaram //
MBh, 3, 146, 15.1 rukmapṛṣṭhaṃ dhanur gṛhya śarāṃś cāśīviṣopamān /
MBh, 3, 146, 82.2 bhakṣayitvā nivartasva grāhyaṃ yadi vaco mama //
MBh, 3, 147, 17.1 sāvajñam atha vāmena smayañjagrāha pāṇinā /
MBh, 3, 152, 14.1 gṛhṇīta badhnīta nikṛntatemaṃ pacāma khādāma ca bhīmasenam /
MBh, 3, 152, 21.2 vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni //
MBh, 3, 152, 22.2 utpāṭya jagrāha tato 'mbujāni saugandhikānyuttamagandhavanti //
MBh, 3, 152, 24.2 gṛhṇātu bhīmo jalajāni kāmaṃ kṛṣṇānimittaṃ viditaṃ mamaitat //
MBh, 3, 154, 6.1 gṛhītvā sarvaśastrāṇi draupadīṃ parigṛhya ca /
MBh, 3, 154, 6.2 prātiṣṭhata sa duṣṭātmā trīn gṛhītvā ca pāṇḍavān //
MBh, 3, 157, 63.2 gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ //
MBh, 3, 159, 14.2 upasthāsyanti vo gṛhya matpreṣyāḥ puruṣarṣabha //
MBh, 3, 160, 3.1 tato yudhiṣṭhiraṃ dhaumyo gṛhītvā dakṣiṇe kare /
MBh, 3, 163, 4.1 samyag vā te gṛhītāni kaccid astrāṇi bhārata /
MBh, 3, 164, 16.2 asmatto 'pi gṛhāṇa tvam astrāṇīti samantataḥ //
MBh, 3, 164, 18.1 gṛhītāstras tato devair anujñāto 'smi bhārata /
MBh, 3, 164, 55.1 tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ /
MBh, 3, 169, 17.1 antarbhūmau tu ye 'gṛhṇan dānavā rathavājinaḥ /
MBh, 3, 170, 7.1 agṛhṇītāṃ varaṃ te tu sutānām alpaduḥkhatām /
MBh, 3, 175, 16.2 jagrāhājagaro grāho bhujayor ubhayor balāt //
MBh, 3, 175, 20.2 gṛhīto vyajahāt sattvaṃ varadānena mohitaḥ //
MBh, 3, 176, 17.2 gṛhītaḥ kauravaśreṣṭha varadānam idaṃ mama //
MBh, 3, 176, 22.1 gṛhītasya tvayā rājan prāṇino 'pi balīyasaḥ /
MBh, 3, 176, 51.2 gṛhītaṃ bhujagendreṇa niśceṣṭam anujaṃ tathā //
MBh, 3, 178, 17.1 kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate /
MBh, 3, 185, 10.2 manur vaivasvato 'gṛhṇāt taṃ matsyaṃ pāṇinā svayam //
MBh, 3, 186, 120.1 prayatena mayā mūrdhnā gṛhītvā hyabhivanditau /
MBh, 3, 190, 46.3 naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti //
MBh, 3, 190, 77.2 ikṣvākavaḥ paśyata māṃ gṛhītaṃ na vai śaknomyeṣa śaraṃ vimoktum /
MBh, 3, 192, 22.3 avaśyaṃ hi tvayā brahman matto grāhyo varo dvija //
MBh, 3, 202, 11.2 avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam //
MBh, 3, 213, 9.2 haste gṛhītvā tāṃ kanyām athainaṃ vāsavo 'bravīt //
MBh, 3, 213, 29.2 havyaṃ gṛhītvā vahniṃ ca praviśantaṃ divākaram //
MBh, 3, 213, 34.2 gṛhītvā devasenāṃ tām avandat sa pitāmaham /
MBh, 3, 214, 7.3 prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā //
MBh, 3, 214, 20.1 gṛhītaṃ tu dhanus tena vipulaṃ lomaharṣaṇam /
MBh, 3, 214, 21.1 tad gṛhītvā dhanuḥśreṣṭhaṃ nanāda balavāṃs tadā /
MBh, 3, 214, 23.2 dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā /
MBh, 3, 214, 24.2 gṛhītvā vyanadad bhīmaṃ cikrīḍa ca mahābalaḥ //
MBh, 3, 214, 25.1 dvābhyāṃ bhujābhyāṃ balavān gṛhītvā śaṅkham uttamam /
MBh, 3, 218, 45.2 gṛhāṇa dakṣiṇaṃ devyāḥ pāṇinā padmavarcasam //
MBh, 3, 218, 46.1 evam uktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi /
MBh, 3, 219, 32.2 ajñāyamānā gṛhṇanti bālakān raudrakarmiṇaḥ //
MBh, 3, 219, 38.1 gandharvāṇāṃ tu yā mātā sā garbhaṃ gṛhya gacchati /
MBh, 3, 221, 18.3 cāmare cāpi vāyuś ca gṛhītvāgniś ca viṣṭhitau //
MBh, 3, 221, 22.1 sa gṛhītvā patākāṃ tu yātyagre rākṣaso grahaḥ /
MBh, 3, 221, 40.1 bhayaṃ tyajata bhadraṃ vaḥ śūrāḥ śastrāṇi gṛhṇata /
MBh, 3, 221, 57.2 abhidrutya ca jagrāha rudrasya rathakūbaram //
MBh, 3, 231, 6.2 abhidrutya mahābāhur jīvagrāham athāgrahīt //
MBh, 3, 231, 7.1 tasmin gṛhīte rājendra sthitaṃ duḥśāsanaṃ rathe /
MBh, 3, 234, 20.2 citraseno gadāṃ gṛhya savyasācinam ādravat //
MBh, 3, 238, 35.3 dhṛtiṃ gṛhṇīta mā śatrūñśocantau nandayiṣyathaḥ //
MBh, 3, 240, 44.2 gṛhṇann añjalimālāś ca dhārtarāṣṭro janādhipaḥ //
MBh, 3, 247, 11.1 śabdāḥ śrutimanogrāhyāḥ sarvatas tatra vai mune /
MBh, 3, 252, 4.2 yastvādya pātālamukhe patantaṃ pāṇau gṛhītvā pratisaṃhareta //
MBh, 3, 252, 23.1 jagrāha tām uttaravastradeśe jayadrathas taṃ samavākṣipat sā /
MBh, 3, 253, 17.2 gṛhṇīta cāpāni mahādhanāni śarāṃś ca śīghraṃ padavīṃ vrajadhvam //
MBh, 3, 255, 40.2 gṛhītvā draupadīṃ rājan nivartatu bhavān itaḥ //
MBh, 3, 256, 3.2 gale gṛhītvā rājānaṃ tāḍayāmāsa caiva ha //
MBh, 3, 256, 20.2 tathā jayadrathaṃ dṛṣṭvā gṛhītaṃ savyasācinā //
MBh, 3, 256, 26.2 varaṃ cāsmai dadau devaḥ sa ca jagrāha tacchṛṇu //
MBh, 3, 261, 22.2 varaṃ dadāni te hanta tad gṛhāṇa yad icchasi /
MBh, 3, 261, 31.2 gṛhāṇa rājyaṃ vipulaṃ kṣemaṃ nihatakaṇṭakam //
MBh, 3, 262, 29.3 sa rāmasya padaṃ gṛhya prasasāra dhanurdharaḥ //
MBh, 3, 263, 6.2 ūrdhvam ācakrame sītāṃ gṛhītvāṅkena rākṣasaḥ //
MBh, 3, 263, 26.1 yadṛcchayātha tad rakṣaḥ kare jagrāha lakṣmaṇam /
MBh, 3, 266, 12.2 pratasthe ruciraṃ gṛhya samārgaṇaguṇaṃ dhanuḥ /
MBh, 3, 267, 52.2 cārau vānararūpeṇa tau jagrāha vibhīṣaṇaḥ //
MBh, 3, 268, 18.2 caturṣvaṅgeṣu jagṛhuḥ śārdūlam iva pakṣiṇaḥ //
MBh, 3, 273, 9.1 ayam ambho gṛhītvā tu rājarājasya śāsanāt /
MBh, 3, 273, 32.2 kruddhaṃ saṃśamayāmāsa jagṛhe ca sa tadvacaḥ //
MBh, 3, 279, 8.3 tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me //
MBh, 3, 279, 18.2 jagṛhe valkalānyeva vastraṃ kāṣāyam eva ca //
MBh, 3, 281, 103.2 gṛhītvā paraśuṃ bhartuḥ sakāśaṃ punar āgamat //
MBh, 3, 288, 15.2 yathāśakti yathotsāhaṃ pūjā grāhyā dvijottama //
MBh, 3, 289, 16.3 imaṃ mantraṃ gṛhāṇa tvam āhvānāya divaukasām //
MBh, 3, 291, 5.1 sāham adya bhṛśaṃ bhītā gṛhītā ca kare bhṛśam /
MBh, 3, 294, 23.2 gṛhāṇa karṇa śaktiṃ tvam anena samayena me //
MBh, 3, 294, 35.3 śastraṃ gṛhītvā niśitaṃ sarvagātrāṇyakṛntata //
MBh, 3, 298, 21.1 tṛtīyaṃ gṛhyatāṃ putra varam apratimaṃ mahat /
MBh, 3, 298, 22.3 yaṃ dadāsi varaṃ tuṣṭastaṃ grahīṣyāmyahaṃ pitaḥ //
MBh, 4, 2, 4.4 siṃho vyāghro yadā cāsya grahītavyo bhaviṣyati /
MBh, 4, 2, 4.6 balād ahaṃ grahīṣyāmi matsyarājasya paśyataḥ //
MBh, 4, 15, 6.3 sā gṛhītā vidhunvānā bhūmāvākṣipya kīcakam /
MBh, 4, 19, 30.1 tau gṛhītvā ca kaunteyo bāṣpam utsṛjya vīryavān /
MBh, 4, 21, 47.4 bhīmo jagrāha keśeṣu mālyavatsu sugandhiṣu //
MBh, 4, 21, 48.2 ākṣipya keśān vegena bāhvor jagrāha pāṇḍavam //
MBh, 4, 21, 57.2 jagrāha jayatāṃ śreṣṭhaḥ keśeṣveva tadā bhṛśam //
MBh, 4, 21, 58.1 gṛhītvā kīcakaṃ bhīmo virurāva mahābalaḥ /
MBh, 4, 21, 58.2 śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam //
MBh, 4, 22, 9.2 momuhyamānāṃ te tatra jagṛhuḥ kīcakā bhṛśam //
MBh, 4, 26, 9.2 tejorāśir asaṃkhyeyo gṛhṇīyād api cakṣuṣī //
MBh, 4, 29, 25.2 kṣipraṃ gopān samāsādya gṛhṇantu vipulaṃ dhanam //
MBh, 4, 29, 28.2 aṣṭamyāṃ tānyagṛhṇanta gokulāni sahasraśaḥ //
MBh, 4, 30, 3.2 suśarmaṇā gṛhītaṃ tu godhanaṃ tarasā bahu //
MBh, 4, 32, 8.2 virathaṃ matsyarājānaṃ jīvagrāham agṛhṇatām //
MBh, 4, 32, 10.1 tasmin gṛhīte virathe virāṭe balavattare /
MBh, 4, 32, 33.1 tasmin gṛhīte virathe trigartānāṃ mahārathe /
MBh, 4, 42, 10.2 prathamaṃ tair grahītavyaṃ matsyānāṃ godhanaṃ mahat //
MBh, 4, 47, 16.3 kṣipraṃ balacaturbhāgaṃ gṛhya gaccha puraṃ prati /
MBh, 4, 48, 15.2 tasya pārṣṇiṃ grahīṣyāmo javenābhiprayāsyataḥ //
MBh, 4, 55, 8.2 iti gṛhṇāmi tat pārtha tava dṛṣṭvā parākramam //
MBh, 4, 59, 43.1 sa pīḍito mahābāhur gṛhītvā rathakūbaram /
MBh, 5, 8, 11.3 pariṣvajyābravīt prīta iṣṭo 'rtho gṛhyatām iti //
MBh, 5, 9, 46.1 tato jagrāha devendraṃ vṛtro vīraḥ śatakratum /
MBh, 5, 12, 5.1 evam ukto na jagrāha tad vacaḥ kāmamohitaḥ /
MBh, 5, 19, 7.1 tathaivākṣauhiṇīṃ gṛhya cedīnām ṛṣabho balī /
MBh, 5, 26, 20.1 yat tat karṇo manyate pāraṇīyaṃ yuddhe gṛhītāyudham arjunena /
MBh, 5, 30, 13.2 pādau gṛhītvā kurusattamasya bhīṣmasya māṃ tatra nivedayethāḥ //
MBh, 5, 42, 11.2 gṛhyanta iva dhāvanti gacchantaḥ śvabhram unmukhāḥ //
MBh, 5, 42, 12.1 abhidhyā vai prathamaṃ hanti cainaṃ kāmakrodhau gṛhya cainaṃ tu paścāt /
MBh, 5, 48, 26.1 na ced grahīṣyase vākyaṃ śrotāsi subahūn hatān /
MBh, 5, 50, 7.1 ūrugrāhagṛhītānāṃ gadāṃ bibhrad vṛkodaraḥ /
MBh, 5, 62, 14.2 upasṛtyāparijñāto jagrāha mṛgayustadā //
MBh, 5, 69, 2.2 bubhūṣadbhir grahaṇīyām anindyāṃ parāsūnām agrahaṇīyarūpām //
MBh, 5, 73, 18.2 ūrustambhagṛhīto 'si tasmāt praśamam icchasi //
MBh, 5, 77, 14.2 na mayā tad gṛhītaṃ ca pāpaṃ tasya cikīrṣitam //
MBh, 5, 80, 34.2 keśapakṣaṃ varārohā gṛhya savyena pāṇinā //
MBh, 5, 88, 2.2 kaṇṭhe gṛhītvā prākrośat pṛthā pārthān anusmaran //
MBh, 5, 89, 13.2 tvadartham upanītāni nāgrahīstvaṃ janārdana //
MBh, 5, 89, 18.1 kṛtārthā bhuñjate dūtāḥ pūjāṃ gṛhṇanti caiva hi /
MBh, 5, 90, 5.2 tvayocyamānaḥ śreyo 'pi saṃrambhānna grahīṣyati //
MBh, 5, 90, 17.2 vayodarpād amarṣācca na te śreyo grahīṣyati //
MBh, 5, 91, 12.2 dhārtarāṣṭraḥ sahāmātyo grahītuṃ vidurārhati //
MBh, 5, 92, 32.1 pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ /
MBh, 5, 92, 46.1 teṣu tatropaviṣṭeṣu gṛhītārgheṣu bhārata /
MBh, 5, 97, 7.1 airāvato 'smāt salilaṃ gṛhītvā jagato hitaḥ /
MBh, 5, 102, 21.1 tataste sumukhaṃ gṛhya sarva eva mahaujasaḥ /
MBh, 5, 104, 11.2 atha gṛhyānnam atyuṣṇaṃ viśvāmitro 'bhyupāgamat //
MBh, 5, 118, 2.1 gṛhītamālyadāmāṃ tāṃ ratham āropya mādhavīm /
MBh, 5, 128, 4.1 purāyam asmān gṛhṇāti kṣiprakārī janārdanaḥ /
MBh, 5, 128, 6.1 śrutvā gṛhītaṃ vārṣṇeyaṃ pāṇḍavā hatacetasaḥ /
MBh, 5, 128, 7.2 asmin gṛhīte varade ṛṣabhe sarvasātvatām /
MBh, 5, 128, 42.2 grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 43.2 grahītuṃ nāśakaṃścainaṃ taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 44.2 grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt //
MBh, 5, 129, 2.2 paribhūya ca durbuddhe grahītuṃ māṃ cikīrṣasi //
MBh, 5, 130, 2.2 uktaṃ bahuvidhaṃ vākyaṃ grahaṇīyaṃ sahetukam /
MBh, 5, 130, 2.3 ṛṣibhiśca mayā caiva na cāsau tad gṛhītavān //
MBh, 5, 130, 8.3 purā vaiśravaṇaḥ prīto na cāsau tāṃ gṛhītavān //
MBh, 5, 131, 18.1 śatrur nimajjatā grāhyo jaṅghāyāṃ prapatiṣyatā /
MBh, 5, 138, 5.1 hṛdayagrahaṇīyāni rādheyaṃ madhusūdanaḥ /
MBh, 5, 138, 12.1 pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 5, 138, 13.2 pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ //
MBh, 5, 138, 19.1 gṛhītvā vyajanaṃ śvetaṃ dharmātmā saṃśitavrataḥ /
MBh, 5, 139, 21.2 kuntyāḥ prathamajaṃ putraṃ na sa rājyaṃ grahīṣyati //
MBh, 5, 142, 2.2 krośato na ca gṛhṇīte vacanaṃ me suyodhanaḥ //
MBh, 5, 145, 6.3 tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ //
MBh, 5, 146, 33.2 sarvaṃ tad asmābhir ahatya dharmaṃ grāhyaṃ svadharmaṃ paripālayadbhiḥ //
MBh, 5, 148, 8.1 punar bhedaśca me yukto yadā sāma na gṛhyate /
MBh, 5, 159, 6.2 śrutaṃ vākyaṃ gṛhīto 'rtho mataṃ yat te tathāstu tat //
MBh, 5, 172, 5.2 nāham icchāmi bhīṣmeṇa gṛhītāṃ tvāṃ prasahya vai //
MBh, 5, 176, 10.2 śālvastvāṃ śirasā bhīru gṛhṇīyād rāmacoditaḥ //
MBh, 5, 177, 2.1 kāśye kāmaṃ na gṛhṇāmi śastraṃ vai varavarṇini /
MBh, 5, 177, 4.1 na tu śastraṃ grahīṣyāmi kathaṃcid api bhāmini /
MBh, 5, 177, 6.3 śirasā vandanārho 'pi grahīṣyati girā mama //
MBh, 5, 178, 18.2 gṛhāṇemāṃ mahābāho rakṣasva kulam ātmanaḥ /
MBh, 5, 179, 6.2 gṛhāṇa sarvaṃ kauravya rathādi bharatarṣabha //
MBh, 5, 179, 13.1 pāṇḍuraṃ kārmukaṃ gṛhya prāyāṃ bharatasattama /
MBh, 5, 191, 1.3 corasyeva gṛhītasya na prāvartata bhāratī //
MBh, 5, 193, 37.1 agrahīl lakṣaṇaṃ strīṇāṃ strībhūtastiṣṭhate gṛhe /
MBh, 5, 193, 42.2 śikhaṇḍine lakṣaṇaṃ pāpabuddhe strīlakṣaṇaṃ cāgrahīḥ pāpakarman //
MBh, 5, 196, 2.2 gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ //
MBh, 6, 2, 29.1 gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ /
MBh, 6, BhaGī 2, 22.1 vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi /
MBh, 6, BhaGī 5, 9.1 pralapanvisṛjangṛhṇannunmiṣannimiṣannapi /
MBh, 6, BhaGī 6, 21.1 sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam /
MBh, 6, BhaGī 6, 25.1 śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā /
MBh, 6, BhaGī 6, 35.3 abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate //
MBh, 6, BhaGī 15, 8.2 gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt //
MBh, 6, BhaGī 16, 10.2 mohādgṛhītvāsadgrāhānpravartante 'śucivratāḥ //
MBh, 6, 41, 96.2 jagrāha kavacaṃ bhūyo dīptimat kanakojjvalam //
MBh, 6, 43, 9.1 arjuno 'pi dhanur gṛhya gāṇḍīvaṃ lokaviśrutam /
MBh, 6, 45, 47.2 tālamātraṃ dhanur gṛhya śaṅkham abhyadravad raṇe //
MBh, 6, 50, 85.2 bhīmasenasya jagrāha pārṣṇiṃ satpuruṣocitām //
MBh, 6, 50, 92.2 pārthapārṣatayoḥ pārṣṇiṃ jagrāha puruṣarṣabhaḥ //
MBh, 6, 55, 52.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 55, 83.2 tasmād ahaṃ gṛhya rathāṅgam ugraṃ prāṇaṃ hariṣyāmi mahāvratasya //
MBh, 6, 55, 96.2 jagrāha pīnottamalambabāhuṃ bāhvor hariṃ vyāyatapīnabāhuḥ //
MBh, 6, 58, 29.2 vidhitsuḥ kalahasyāntaṃ gadāṃ jagrāha pāṇḍavaḥ //
MBh, 6, 61, 22.1 tathā mayā cāpyasakṛd vāryamāṇo na gṛhṇasi /
MBh, 6, 68, 29.1 abhidravata gṛhṇīta hayān yacchata dhāvata /
MBh, 6, 72, 24.2 na ca gṛhṇāti tanmandaḥ putro duryodhano mama //
MBh, 6, 75, 17.2 duryodhanasya jagrāha pārṣṇiṃ satpuruṣocitām //
MBh, 6, 79, 17.2 dhanur gṛhītvā navamaṃ bhārasādhanam uttamam //
MBh, 6, 80, 23.1 so 'vaplutya rathāt tūrṇaṃ gadāṃ jagrāha sātvataḥ /
MBh, 6, 86, 8.1 bhāryārthaṃ tāṃ ca jagrāha pārthaḥ kāmavaśānugām /
MBh, 6, 86, 36.1 nikṛṣya niśitaṃ khaḍgaṃ gṛhītvā ca śarāvaram /
MBh, 6, 86, 40.2 parivārya bhṛśaṃ sarve grahītum upacakramuḥ //
MBh, 6, 86, 64.2 kṛtvā ghoraṃ mahad rūpaṃ grahītum upacakrame /
MBh, 6, 88, 4.3 jagrāha ca mahāśaktiṃ girīṇām api dāraṇīm //
MBh, 6, 91, 57.1 jagrāha vipulaṃ śūlaṃ girīṇām api dāraṇam /
MBh, 6, 91, 60.2 rukmadaṇḍāṃ mahāśaktiṃ jagrāhāgniśikhopamām /
MBh, 6, 91, 61.2 utpatya rākṣasastūrṇaṃ jagrāha ca nanāda ca //
MBh, 6, 98, 29.1 tatastu rathināṃ śreṣṭho gadāṃ gṛhya mahāhave /
MBh, 6, 98, 35.1 viṣāṇe dantinaṃ gṛhya nirviṣāṇam athākarot /
MBh, 6, 99, 29.1 aśvārohān hatair aśvair gṛhītāsīn samantataḥ /
MBh, 6, 100, 32.2 vegavad gṛhya cikṣepa pitāmaharathaṃ prati //
MBh, 6, 102, 43.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 103, 16.1 gṛhītacāpaḥ samare vimuñcaṃśca śitāñ śarān /
MBh, 6, 103, 71.1 āttaśastro raṇe yatto gṛhītavarakārmukaḥ /
MBh, 6, 103, 78.2 na prahartum abhīpsāmi gṛhīteṣuṃ kathaṃcana //
MBh, 6, 108, 39.1 uttamāstrāṇi cādatsva gṛhītvānyanmahad dhanuḥ /
MBh, 6, 112, 99.2 smayamānaśca gāṅgeyastān bāṇāñ jagṛhe tadā //
MBh, 6, 112, 100.2 tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 18.1 hatānayata gṛhṇīta yudhyatāpi ca kṛntata /
MBh, 6, 114, 26.2 śaktiṃ jagrāha saṃkruddho girīṇām api dāraṇīm /
MBh, 6, 114, 79.1 nipātayata gṛhṇīta vidhyatātha ca karṣata /
MBh, 6, 114, 104.2 ūrugrāhagṛhītāśca nābhyadhāvanta pāṇḍavān //
MBh, 7, 10, 34.2 vārṣṇeyo 'rthāya teṣāṃ vai gṛhṇīyācchastram uttamam //
MBh, 7, 11, 6.2 gṛhītvā rathināṃ śreṣṭhaṃ matsamīpam ihānaya //
MBh, 7, 11, 26.1 ahaṃ gṛhītvā rājānaṃ satyadharmaparāyaṇam /
MBh, 7, 11, 28.2 grahītuṃ samare śakyaḥ sendrair api surāsuraiḥ //
MBh, 7, 11, 29.3 gṛhītaṃ tam amanyanta tava putrāḥ subāliśāḥ //
MBh, 7, 13, 23.1 saubalastu gadāṃ gṛhya pracaskanda rathottamāt /
MBh, 7, 13, 73.1 tām avaplutya jagrāha sakośaṃ cākarod asim /
MBh, 7, 16, 3.2 śakyo grahītuṃ saṃgrāme devair api yudhiṣṭhiraḥ //
MBh, 7, 16, 7.2 grahīṣyāmi camūṃ bhittvā dhṛṣṭadyumnasya paśyataḥ //
MBh, 7, 16, 8.2 mām upāyāntam ālokya gṛhītam iti viddhi tam //
MBh, 7, 16, 22.2 jagṛhuḥ kuśacīrāṇi citrāṇi kavacāni ca //
MBh, 7, 18, 9.2 gāṇḍīvam upasaṃmṛjya tūrṇaṃ jagrāha saṃyuge //
MBh, 7, 31, 36.1 gṛhṇītādravatānyonyaṃ vibhītā vinikṛntata /
MBh, 7, 32, 6.2 tathā hi nāgrahīḥ prāptaṃ samīpe 'dya yudhiṣṭhiram //
MBh, 7, 44, 8.1 mahāgrāhagṛhīteva vātavegabhayārditā /
MBh, 7, 44, 10.2 aham enaṃ grahīṣyāmi jīvagrāhaṃ na saṃśayaḥ //
MBh, 7, 44, 10.2 aham enaṃ grahīṣyāmi jīvagrāhaṃ na saṃśayaḥ //
MBh, 7, 44, 14.2 jīvagrāhaṃ jighṛkṣantaṃ saubhadreṇa yaśasvinā //
MBh, 7, 57, 22.1 keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje /
MBh, 7, 57, 73.1 tato jagṛhatuḥ prītau dhanur bāṇaṃ ca suprabham /
MBh, 7, 57, 75.1 sa tad gṛhya dhanuḥśreṣṭhaṃ tasthau sthānaṃ samāhitaḥ /
MBh, 7, 57, 76.2 śrutvā mantraṃ bhavaproktaṃ jagrāhācintyavikramaḥ //
MBh, 7, 60, 19.1 atha jagrāha govindo raśmīn raśmivatāṃ varaḥ /
MBh, 7, 61, 6.1 babhūvur ye manogrāhyāḥ śabdāḥ śrutisukhāvahāḥ /
MBh, 7, 66, 14.3 mumoca ṣaṭśatān bāṇān gṛhītvaikam iva drutam //
MBh, 7, 68, 58.1 ambaṣṭhastu gadāṃ gṛhya krodhaparyākulekṣaṇaḥ /
MBh, 7, 68, 63.1 atha tāṃ patitāṃ dṛṣṭvā gṛhyānyāṃ mahatīṃ gadām /
MBh, 7, 69, 23.1 yudhiṣṭhiraśca me grāhyo miṣatāṃ sarvadhanvinām /
MBh, 7, 69, 62.2 mamedaṃ gātrajaṃ śakra kavacaṃ gṛhya bhāsvaram /
MBh, 7, 74, 26.2 hatāśvaṃ ratham utsṛjya gadāṃ gṛhya mahābalaḥ //
MBh, 7, 79, 25.1 gṛhītvā dhanur anyat tu śalyo vivyādha pāṇḍavam /
MBh, 7, 81, 28.2 śaktiṃ jagrāha samare girīṇām api dāraṇīm /
MBh, 7, 81, 37.2 gadām evāgrahīt kruddhaścikṣepa ca paraṃtapaḥ //
MBh, 7, 82, 15.2 śaktiṃ jagrāha vipulāṃ rukmadaṇḍām ayasmayīm //
MBh, 7, 87, 9.1 tavājñāṃ śirasā gṛhya pāṇḍavārtham ahaṃ prabho /
MBh, 7, 87, 28.1 kirātarājo yān prādād gṛhītaḥ savyasācinā /
MBh, 7, 87, 47.1 asmiṃstu khalu saṃgrāme grāhyaṃ vividham āyudham /
MBh, 7, 90, 19.2 śaktiṃ jagrāha samare hemadaṇḍām ayasmayīm /
MBh, 7, 90, 29.2 asiṃ jagrāha samare śatacandraṃ ca bhāsvaram //
MBh, 7, 92, 44.1 samāśvāsya ca hārdikyo gṛhya cānyanmahad dhanuḥ /
MBh, 7, 93, 15.2 gadāṃ jagrāha mahatīṃ bhāradvājāya cākṣipat //
MBh, 7, 93, 19.1 tataḥ śaktiṃ gṛhītvā tu rukmadaṇḍām ayasmayīm /
MBh, 7, 93, 24.2 ayodhayacca yad droṇaṃ raśmīñ jagrāha ca svayam //
MBh, 7, 93, 30.1 abhidravata gṛhṇīta hayān droṇasya dhāvata /
MBh, 7, 98, 5.1 na jānīṣe purā tvaṃ tu gṛhṇann akṣān durodare /
MBh, 7, 98, 48.2 samutsṛjya dhanustūrṇam asiṃ jagrāha vīryavān //
MBh, 7, 98, 50.1 pratyāśvastastato droṇo dhanur gṛhya mahābalaḥ /
MBh, 7, 101, 49.2 ūrugrāhagṛhītā hi pāñcālānāṃ mahārathāḥ //
MBh, 7, 103, 15.2 īṣāyāṃ pāṇinā gṛhya pracikṣepa mahābalaḥ //
MBh, 7, 105, 12.2 sā purastācca paścācca gṛhītā bhāratī camūḥ //
MBh, 7, 108, 26.1 karṇo 'pyanyad dhanur gṛhya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 110, 25.2 ucyamāno na gṛhṇīṣe martyaḥ pathyam ivauṣadham //
MBh, 7, 111, 9.2 gadāṃ gṛhītvā samare bhīmasenāya cākṣipat //
MBh, 7, 120, 34.1 śoṇitāktān hayārohān gṛhītaprāsatomarān /
MBh, 7, 130, 26.2 tatastām eva jagrāha prahasan pāṇḍunandanaḥ //
MBh, 7, 131, 40.2 cakraṃ śatasahasrāram agṛhṇād vyathito bhṛśam //
MBh, 7, 131, 104.1 tām avaplutya jagrāha drauṇir nyasya rathe dhanuḥ /
MBh, 7, 131, 106.2 yad avaplutya jagrāha ghorāṃ śaṃkaranirmitām //
MBh, 7, 132, 26.1 hatāharata gṛhṇīta vidhyata vyavakṛntata /
MBh, 7, 133, 32.2 manorathapralāpo me na grāhyastava sūtaja /
MBh, 7, 137, 51.1 bhīmasya nighnataḥ śatrūn pārṣṇiṃ jagrāha pāṇḍavaḥ /
MBh, 7, 138, 12.2 utsṛjya sarve paramāyudhāni gṛhṇīta hastair jvalitān pradīpān //
MBh, 7, 138, 13.1 te coditāḥ pārthivasattamena tataḥ prahṛṣṭā jagṛhuḥ pradīpān /
MBh, 7, 140, 33.1 etasmin eva kāle tu gṛhya pārthaḥ punar dhanuḥ /
MBh, 7, 140, 36.1 tomaraṃ tu tato gṛhya svarṇadaṇḍaṃ durāsadam /
MBh, 7, 142, 10.3 rathacakraṃ tato gṛhya mumocādhirathiṃ prati //
MBh, 7, 143, 7.2 dhanur anyanmahārāja jagrāhārividāraṇam //
MBh, 7, 143, 40.2 dhanur gṛhya mahārāja vivyādha tanayaṃ tava //
MBh, 7, 148, 6.2 gṛhītvā parighaṃ ghoraṃ karṇasyāśvān apīpiṣat //
MBh, 7, 149, 31.1 gṛhītvā ca mahākāyaṃ rākṣasendram alaṃbalam /
MBh, 7, 149, 33.1 tacchiro rudhirābhyaktaṃ gṛhya keśeṣu rākṣasaḥ /
MBh, 7, 150, 42.2 cakraṃ divyaṃ sahasrāram agṛhṇād vyathito bhṛśam //
MBh, 7, 150, 91.1 tām avaplutya jagrāha karṇo nyasya rathe dhanuḥ /
MBh, 7, 150, 93.2 yad avaplutya jagrāha devasṛṣṭāṃ mahāśanim //
MBh, 7, 152, 26.3 cicheda kāṃścit samare tvarayā kāṃścid agrahīt //
MBh, 7, 164, 145.1 virathaḥ sa gṛhītvā tu khaḍgaṃ khaḍgabhṛtāṃ varaḥ /
MBh, 7, 165, 120.1 tato 'sya keśān savyena gṛhītvā pāṇinā tadā /
MBh, 7, 166, 50.1 tajjagrāha pitā mahyam abravīccaiva sa prabhuḥ /
MBh, 8, 1, 31.2 nagṛhītam anusmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 5, 54.1 yathā hi śakuniṃ gṛhya chittvā pakṣau ca saṃjaya /
MBh, 8, 5, 83.1 na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ /
MBh, 8, 9, 27.1 śatacandracite gṛhya carmaṇī subhujau tu tau /
MBh, 8, 10, 23.1 śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām /
MBh, 8, 10, 26.1 tām āpatantīṃ jagrāha citro rājan mahāmanāḥ /
MBh, 8, 11, 37.1 tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave /
MBh, 8, 17, 35.1 sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave /
MBh, 8, 17, 87.2 avatīrya rathāt tūrṇaṃ parighaṃ gṛhya viṣṭhitaḥ //
MBh, 8, 18, 22.2 dhanvī dhanurvaraṃ gṛhya rathād bhūmāv atiṣṭhata /
MBh, 8, 18, 37.1 saubalo 'pi dhanur gṛhya ghoram anyat suduḥsaham /
MBh, 8, 19, 15.1 sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ /
MBh, 8, 19, 56.2 jagṛhur bibhiduś caiva citrāṇy ābharaṇāni ca //
MBh, 8, 19, 60.1 rathaṃ nāgāḥ samāsādya dhuri gṛhya ca māriṣa /
MBh, 8, 20, 25.2 duryodhanaṃ samuddiśya bāṇaṃ jagrāha satvaraḥ //
MBh, 8, 20, 32.1 bhīmo 'pi mahatīṃ gṛhya gadāṃ hemapariṣkṛtām /
MBh, 8, 22, 26.2 gṛhṇīṣe na ca tan mohāt pāṇḍaveṣu viśāṃ pate //
MBh, 8, 24, 154.2 gṛhāṇāstrāṇi divyāni matsakāśād yathepsitam //
MBh, 8, 26, 20.1 gṛhāṇa dharmarājaṃ vā jahi vā tvaṃ dhanaṃjayam /
MBh, 8, 32, 54.1 athānyam api jagrāha suparvāṇaṃ sutejanam /
MBh, 8, 32, 56.1 suṣeṇas tu dhanur gṛhya bhārasādhanam uttamam /
MBh, 8, 37, 13.1 apare jagṛhuś caiva keśavasya mahābhujau /
MBh, 8, 37, 13.2 pārtham anye mahārāja rathasthaṃ jagṛhur mudā //
MBh, 8, 37, 25.1 tataḥ suśarmā rājendra gṛhītāṃ vīkṣya vāhinīm /
MBh, 8, 38, 26.1 gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham /
MBh, 8, 48, 13.2 khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ dhanuś cedaṃ gāṇḍivaṃ tālamātram /
MBh, 8, 49, 1.3 asiṃ jagrāha saṃkruddho jighāṃsur bharatarṣabham //
MBh, 8, 49, 2.2 uvāca kim idaṃ pārtha gṛhītaḥ khaḍga ity uta //
MBh, 8, 49, 11.3 etadarthaṃ mayā khaḍgo gṛhīto yadunandana //
MBh, 8, 50, 28.3 pādau jagrāha pāṇibhyāṃ bhrātur jyeṣṭhasya māriṣa //
MBh, 8, 57, 40.1 gṛhṇāty anekān api kaṅkapatrān ekaṃ yathā tān kṣitipān pramathya /
MBh, 8, 62, 23.2 ākāśasaṃkāśam asiṃ gṛhītvā poplūyamānaḥ khagavac cacāra //
MBh, 8, 65, 20.2 tāṃ tvaṃ dhṛtiṃ vīra punar gṛhītvā sahānubandhaṃ jahi sūtaputram //
MBh, 8, 69, 10.2 agṛhṇītāṃ ca caraṇau muditau pārthivasya tau //
MBh, 9, 9, 46.1 tato gṛhītvā tīkṣṇāgram ardhacandraṃ sutejanam /
MBh, 9, 10, 11.1 madrarājastu saṃkruddho gṛhītvā dhanur uttamam /
MBh, 9, 11, 46.1 hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata /
MBh, 9, 16, 38.1 sa dharmarājo maṇihemadaṇḍāṃ jagrāha śaktiṃ kanakaprakāśām /
MBh, 9, 17, 26.1 hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata /
MBh, 9, 22, 79.1 śiro gṛhītvā keśeṣu kabandhaḥ samadṛśyata /
MBh, 9, 24, 28.2 kareṇa gṛhya mahatīṃ gadām abhyapatad balī /
MBh, 9, 24, 51.2 jīvagrāham agṛhṇānmāṃ mūrchitaṃ patitaṃ bhuvi //
MBh, 9, 26, 3.2 gṛhītvā saṃjayaṃ cāsau nivṛttaḥ śinipuṃgavaḥ //
MBh, 9, 28, 9.1 tasya te śirasā gṛhya vacanaṃ yuddhadurmadāḥ /
MBh, 9, 28, 35.2 kim anena gṛhītena nānenārtho 'sti jīvatā //
MBh, 9, 30, 53.1 adharmeṇa na gṛhṇīyāṃ tvayā dattāṃ mahīm imām /
MBh, 9, 31, 54.2 tatastava suto rājan varma jagrāha kāñcanam /
MBh, 9, 31, 60.3 gṛhṇātu sa gadāṃ yo vai yudhyate 'dya mayā saha //
MBh, 9, 35, 15.1 tayościntā samabhavat tritaṃ gṛhya paraṃtapa /
MBh, 9, 37, 31.1 tad retaḥ sa tu jagrāha kalaśe vai mahātapāḥ /
MBh, 9, 44, 3.2 ābhiṣecanikaṃ dravyaṃ gṛhītvā devatāgaṇāḥ //
MBh, 9, 44, 17.1 jagṛhuste tadā rājan sarva eva divaukasaḥ /
MBh, 9, 47, 58.1 sa tu jagrāha tad retaḥ kareṇa japatāṃ varaḥ /
MBh, 9, 49, 14.2 antarikṣacaraḥ śrīmān kalaśaṃ gṛhya devalaḥ //
MBh, 9, 49, 18.2 kalaśaṃ jalapūrṇaṃ vai gṛhītvā janamejaya //
MBh, 9, 50, 9.2 retaḥ skannaṃ sarasvatyāṃ tat sā jagrāha nimnagā //
MBh, 9, 50, 46.1 yo hyadharmeṇa vibrūyād gṛhṇīyād vāpyadharmataḥ /
MBh, 9, 51, 14.1 ityukte cāsyā jagrāha pāṇiṃ gālavasaṃbhavaḥ /
MBh, 9, 53, 17.1 kacchapīṃ sukhaśabdāṃ tāṃ gṛhya vīṇāṃ manoramām /
MBh, 9, 54, 14.1 tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt /
MBh, 9, 57, 19.1 gṛhya saṃjñāṃ tato bhīmo gadayā vyacarad raṇe /
MBh, 9, 59, 9.1 tam utpatantaṃ jagrāha keśavo vinayānataḥ /
MBh, 10, 5, 3.2 jānīyād āgamān sarvān grāhyaṃ ca na virodhayet //
MBh, 10, 8, 35.1 tam abhidrutya jagrāha kṣitau cainam apātayat /
MBh, 10, 8, 49.1 sahasracandraṃ vipulaṃ gṛhītvā carma saṃyuge /
MBh, 10, 8, 55.1 śrutakarmā tu parighaṃ gṛhītvā samatāḍayat /
MBh, 10, 8, 76.1 ūrustambhagṛhītāśca kaśmalābhihataujasaḥ /
MBh, 10, 11, 30.1 śibirāt svād gṛhītvā sa rathasya padam acyutaḥ /
MBh, 10, 12, 19.2 tad gṛhāṇa vināstreṇa yanme dātum abhīpsasi //
MBh, 10, 12, 21.1 gṛhāṇa cakram ityukto mayā tu tadanantaram /
MBh, 10, 12, 21.2 jagrāhopetya sahasā cakraṃ savyena pāṇinā /
MBh, 10, 12, 22.1 atha tad dakṣiṇenāpi grahītum upacakrame /
MBh, 10, 12, 22.2 sarvayatnena tenāpi gṛhṇann etad akalpayat //
MBh, 10, 13, 8.1 te hayāḥ sahasotpetur gṛhītvā syandanottamam /
MBh, 10, 13, 17.2 jagrāha ca sa caiṣīkāṃ drauṇiḥ savyena pāṇinā /
MBh, 10, 16, 34.2 taṃ gṛhītvā tato rājā śirasyevākarot tadā /
MBh, 11, 11, 17.1 taṃ tu gṛhyaiva pāṇibhyāṃ bhīmasenam ayasmayam /
MBh, 11, 12, 5.1 ucyamānaṃ ca yaḥ śreyo gṛhṇīte no hitāhite /
MBh, 11, 18, 10.2 svasya bandhoḥ śiraḥ kṛṣṇa gṛhītvā paśya tiṣṭhati //
MBh, 11, 27, 16.1 nānyaḥ kuntīsutāt karṇād agṛhṇād rathināṃ rathī /
MBh, 12, 10, 4.2 śastraṃ naiva grahīṣyāmo na vadhiṣyāma kaṃcana //
MBh, 12, 10, 19.2 tad eva nindann āsīta śraddhā vānyatra gṛhyate //
MBh, 12, 24, 8.2 ita eva gṛhītāni mayeti prahasann iva //
MBh, 12, 31, 12.2 tad gṛhāṇa mahārāja pūjārho nau mato bhavān //
MBh, 12, 38, 34.1 jagrāha raśmīn kaunteyo bhīmo bhīmaparākramaḥ /
MBh, 12, 38, 36.1 cāmaravyajane cāsya vīrau jagṛhatustadā /
MBh, 12, 49, 14.1 carudvayaṃ gṛhītvā tu rājan satyavatī tadā /
MBh, 12, 49, 44.2 niḥkṣatriyāṃ pratiśrutya mahīṃ śastram agṛhṇata //
MBh, 12, 49, 52.2 parāvasostadā śrutvā śastraṃ jagrāha bhārgavaḥ //
MBh, 12, 52, 15.2 gṛhāṇātra varaṃ bhīṣma matprasādakṛtaṃ vibho //
MBh, 12, 55, 19.1 athāsya pādau jagrāha bhīṣmaścābhinananda tam /
MBh, 12, 59, 86.1 tatastāṃ bhagavānnītiṃ pūrvaṃ jagrāha śaṃkaraḥ /
MBh, 12, 64, 12.2 jagrāha śirasā pādau yajñe viṣṇor mahātmanaḥ //
MBh, 12, 78, 7.1 kekayānām adhipatiṃ rakṣo jagrāha dāruṇam /
MBh, 12, 79, 33.1 brāhmaṇastriṣu kāleṣu śastraṃ gṛhṇanna duṣyati /
MBh, 12, 79, 36.2 na sma śastraṃ grahītavyam anyatra kṣatrabandhutaḥ //
MBh, 12, 86, 12.1 na cāpi gūḍhaṃ kāryaṃ te grāhyaṃ kāryopaghātakam /
MBh, 12, 94, 6.1 dviṣantaṃ kṛtakarmāṇaṃ gṛhītvā nṛpatī raṇe /
MBh, 12, 96, 5.1 aśaktaṃ kṣatriyaṃ matvā śastraṃ gṛhṇātyathāparaḥ /
MBh, 12, 97, 3.2 kṛtāñjaliṃ nyastaśastraṃ gṛhītvā na vihiṃsayet //
MBh, 12, 99, 42.2 jīvagrāhaṃ nigṛhṇāti tasya lokā yathā mama //
MBh, 12, 107, 13.3 saṃsevyamānaḥ śatrūṃste gṛhṇīyānmahato gaṇān //
MBh, 12, 112, 47.2 nopaghātastvayā grāhyo rājanmaitrīm ihecchatā //
MBh, 12, 112, 56.1 putra naitat tvayā grāhyaṃ kapaṭārambhasaṃvṛtam /
MBh, 12, 112, 66.1 dūṣitaṃ paradoṣair hi gṛhṇīte yo 'nyathā śucim /
MBh, 12, 112, 86.1 agṛhyānunayaṃ tasya mṛgendrasya sa buddhimān /
MBh, 12, 124, 40.2 prahrādastvabravīt prīto gṛhyatāṃ vara ityuta //
MBh, 12, 126, 36.2 kṛśākṛśe mayā brahman gṛhīte vacanāt tava /
MBh, 12, 133, 13.3 nāyudhyamāno hantavyo na ca grāhyā balāt striyaḥ //
MBh, 12, 135, 14.1 grastam eva tad uddānaṃ gṛhītvāsta tathaiva saḥ /
MBh, 12, 136, 62.2 hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata //
MBh, 12, 136, 63.2 hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt //
MBh, 12, 139, 89.1 tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ /
MBh, 12, 142, 11.2 gṛhītā śakunaghnena bhāryā śuśrāva bhāratīm //
MBh, 12, 142, 30.1 sa gatvāṅgārakarmāntaṃ gṛhītvāgnim athāgamat /
MBh, 12, 148, 7.2 tena samyag gṛhītena śreyāṃsaṃ dharmam āpsyasi //
MBh, 12, 149, 3.1 bālaṃ mṛtaṃ gṛhītvātha śmaśānābhimukhāḥ sthitāḥ /
MBh, 12, 149, 7.1 gṛhītvā ye ca gacchanti ye 'nuyānti ca tānmṛtān /
MBh, 12, 149, 33.2 gṛhītvā jāyate jantur duḥkhāni ca sukhāni ca //
MBh, 12, 149, 74.2 dharmādharmau gṛhītveha sarve vartāmahe 'dhvani //
MBh, 12, 149, 101.2 gṛhṇīta mohitātmānaḥ suto vo na bhaviṣyati //
MBh, 12, 159, 31.2 gṛhṇīyāt tu dhanur vaiśyaḥ paritrāṇāya cātmanaḥ //
MBh, 12, 160, 72.1 kṣupājjagrāha cekṣvākur ikṣvākośca purūravāḥ /
MBh, 12, 162, 19.2 doṣair viyuktāḥ prathitaiste grāhyāḥ pārthivena ha //
MBh, 12, 165, 19.1 gṛhṇīta ratnānyetāni yathotsāhaṃ yatheṣṭataḥ /
MBh, 12, 165, 20.2 yatheṣṭaṃ tāni ratnāni jagṛhur brāhmaṇarṣabhāḥ //
MBh, 12, 165, 28.3 gṛhīto lobhamohād vai dūraṃ ca gamanaṃ mama //
MBh, 12, 165, 31.2 imaṃ hatvā gṛhītvā ca yāsye 'haṃ samabhidrutam //
MBh, 12, 166, 4.2 taṃ gṛhītvā suvarṇaṃ ca yayau drutataraṃ dvijaḥ //
MBh, 12, 166, 13.1 tato 'vidūre jagṛhur gautamaṃ rākṣasāstadā /
MBh, 12, 177, 12.2 śrotreṇa gṛhyate śabdastasmācchṛṇvanti pādapāḥ //
MBh, 12, 180, 6.2 na gṛhyate susūkṣmatvād yathā jyotir na saṃśayaḥ //
MBh, 12, 182, 15.1 indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ /
MBh, 12, 182, 15.2 avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam //
MBh, 12, 183, 10.2 yad etad bhavatābhihitaṃ sukhānāṃ paramāḥ striya iti tanna gṛhṇīmaḥ /
MBh, 12, 192, 48.2 paramaṃ gṛhyatāṃ tasya phalaṃ yajjapitaṃ mayā /
MBh, 12, 192, 58.2 tad gṛhṇīṣvāvicāreṇa yadi satye sthito bhavān //
MBh, 12, 192, 59.2 tanmannisṛṣṭaṃ gṛhṇīṣva bhava satye sthiro 'pi ca //
MBh, 12, 192, 73.3 dātāraḥ kṣatriyāḥ proktā gṛhṇīyāṃ bhavataḥ katham //
MBh, 12, 192, 74.3 ihāgamya tu yācitvā na gṛhṇīṣe punaḥ katham //
MBh, 12, 192, 83.3 gṛhītvānyonyam āveṣṭya kucelāvūcatur vacaḥ //
MBh, 12, 192, 87.3 dadataśca na gṛhṇāti vikṛto me mahīpate //
MBh, 12, 192, 95.1 ihādya vai gṛhītvā tat prayacche dviguṇaṃ phalam /
MBh, 12, 192, 98.2 dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai /
MBh, 12, 192, 98.3 yathaiva te 'bhyanujñātaṃ tathā gṛhṇīṣva māciram //
MBh, 12, 192, 100.2 dadato 'sya na gṛhṇāsi viṣamaṃ pratibhāti me /
MBh, 12, 192, 101.2 mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tat kathaṃ punaḥ /
MBh, 12, 192, 103.3 gṛhṇīyāṃ gacchatu bhavān abhyanujñāṃ dadāni te //
MBh, 12, 192, 104.3 pratijñātaṃ mayā yat te tad gṛhāṇāvicāritam //
MBh, 12, 192, 106.1 yadi tāvanna gṛhṇāmi brāhmaṇenāpavarjitam /
MBh, 12, 192, 109.2 gṛhāṇa dhāraye 'haṃ te yācitaṃ te śrutaṃ mayā /
MBh, 12, 192, 109.3 na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ //
MBh, 12, 192, 110.3 ityarthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti //
MBh, 12, 195, 4.2 rūpāṇi cakṣur na ca tatparaṃ yad gṛhṇantyanadhyātmavido manuṣyāḥ //
MBh, 12, 195, 6.1 yato gṛhītvā hi karoti yacca yasmiṃśca tām ārabhate pravṛttim /
MBh, 12, 195, 12.1 yathā ca kaścit paraśuṃ gṛhītvā dhūmaṃ na paśyejjvalanaṃ ca kāṣṭhe /
MBh, 12, 196, 12.2 gajānāṃ ca gajair evaṃ jñeyaṃ jñānena gṛhyate //
MBh, 12, 196, 19.1 utpattivṛddhivyayato yathā sa iti gṛhyate /
MBh, 12, 199, 24.2 mano hi manasā grāhyaṃ darśanena ca darśanam //
MBh, 12, 202, 17.1 sarve ca samabhidrutya varāhaṃ jagṛhuḥ samam /
MBh, 12, 210, 11.1 saṃyogalakṣaṇotpattiḥ karmajā gṛhyate yayā /
MBh, 12, 210, 18.1 vidhijñebhyo dvijātibhyo grāhyam annaṃ viśiṣyate /
MBh, 12, 212, 43.2 pratisaṃmiśrite jīve gṛhyamāṇe ca madhyataḥ //
MBh, 12, 227, 20.2 kāmagrāhagṛhītasya jñānam apyasya na plavaḥ //
MBh, 12, 228, 24.1 varṇato gṛhyate cāpi kāmāt pibati cāśayān /
MBh, 12, 229, 1.2 atha jñānaplavaṃ dhīro gṛhītvā śāntim āsthitaḥ /
MBh, 12, 249, 22.1 pāṇibhyāṃ caiva jagrāha tānyaśrūṇi janeśvaraḥ /
MBh, 12, 251, 7.1 yadādharmasamāviṣṭo dhanaṃ gṛhṇāti taskaraḥ /
MBh, 12, 273, 15.2 kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā //
MBh, 12, 273, 17.2 tadā gṛhītaḥ kauravya niśceṣṭaḥ samapadyata //
MBh, 12, 273, 19.1 gṛhīta eva tu tayā devendro bharatarṣabha /
MBh, 12, 273, 20.1 jñātvā gṛhītaṃ śakraṃ tu dvijapravarahatyayā /
MBh, 12, 273, 38.2 grahīṣyāmastrilokeśa mokṣaṃ cintayatāṃ bhavān //
MBh, 12, 278, 14.1 kvāsau kvāsāviti prāha gṛhītvā paramāyudham /
MBh, 12, 283, 6.2 madenābhiplutamanāstacca nagrāhyam ucyate //
MBh, 12, 285, 12.2 rājannaitad bhaved grāhyam apakṛṣṭena janmanā /
MBh, 12, 289, 6.1 svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam /
MBh, 12, 289, 6.2 śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ //
MBh, 12, 293, 22.3 evam etad yathā caitanna gṛhṇāti tathā bhavān //
MBh, 12, 296, 16.1 ṣaḍviṃśo 'ham iti prājño gṛhyamāṇo 'jarāmaraḥ /
MBh, 12, 304, 22.1 tailapātraṃ yathā pūrṇaṃ karābhyāṃ gṛhya pūruṣaḥ /
MBh, 12, 312, 4.1 pitur niyogājjagrāha śuko brahmavidāṃ varaḥ /
MBh, 12, 314, 16.2 jagrāha tāṃ tasya śaktiṃ na cainām apyakampayat //
MBh, 12, 314, 28.1 so 'bhigamya pituḥ pādāvagṛhṇād araṇīsutaḥ /
MBh, 12, 316, 49.1 indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ /
MBh, 12, 316, 49.2 avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam //
MBh, 12, 323, 12.1 svayaṃ bhāgam upāghrāya puroḍāśaṃ gṛhītavān /
MBh, 12, 323, 14.2 grāhyaḥ svayaṃ hi devena matpratyakṣaṃ na saṃśayaḥ //
MBh, 12, 324, 15.1 surapakṣo gṛhītaste yasmāt tasmād divaḥ pata /
MBh, 12, 329, 33.1 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat /
MBh, 12, 330, 26.2 na ca pāpāni gṛhṇāmi tato 'haṃ vai śuciśravāḥ //
MBh, 12, 330, 47.2 tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā /
MBh, 12, 330, 48.1 atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ /
MBh, 12, 330, 52.1 nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ /
MBh, 12, 335, 26.2 sahasā jagṛhatur vedān brahmaṇaḥ paśyatastadā //
MBh, 12, 335, 27.1 atha tau dānavaśreṣṭhau vedān gṛhya sanātanān /
MBh, 12, 335, 53.2 jagrāha vedān akhilān rasātalagatān hariḥ /
MBh, 12, 336, 1.3 vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam //
MBh, 12, 336, 27.1 dharmaṃ ca matto gṛhṇīṣva sātvataṃ nāma nāmataḥ /
MBh, 12, 336, 28.2 dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham /
MBh, 12, 336, 41.1 gṛhīto brahmaṇā rājan prayuktaśca yathāvidhi /
MBh, 12, 336, 46.2 āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ //
MBh, 12, 339, 4.2 sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacit kvacit //
MBh, 13, 1, 22.2 kārthaprāptir gṛhya śatruṃ nihatya kā vā śāntiḥ prāpya śatruṃ namuktvā /
MBh, 13, 4, 20.1 jagrāha pāṇiṃ vidhinā tasya brahmarṣisattamaḥ /
MBh, 13, 4, 31.2 etaṃ prayaccha mahyaṃ tvaṃ madīyaṃ tvaṃ gṛhāṇa ca //
MBh, 13, 10, 55.2 gṛhyatāṃ draviṇaṃ vipra pūtātmā bhava sattama //
MBh, 13, 12, 22.1 atha sā tān sutān gṛhya pūrvaputrān abhāṣata /
MBh, 13, 16, 5.2 matto 'pyaṣṭau varān iṣṭān gṛhāṇa tvaṃ dadāmi te /
MBh, 13, 18, 43.1 upaspṛśya gṛhītvedhmaṃ kuśāṃśca śaraṇād gurūn /
MBh, 13, 19, 25.1 tāṃ dṛṣṭvā vinivṛttastvaṃ tataḥ pāṇiṃ grahīṣyasi /
MBh, 13, 20, 15.1 prāviśad bhavanaṃ svaṃ vai gṛhītvā taṃ dvijottamam /
MBh, 13, 21, 16.2 ātmānaṃ sparśayāmyadya pāṇiṃ gṛhṇīṣva me dvija //
MBh, 13, 36, 5.2 abhyarcyān anupṛcchāmi pādau gṛhṇāmi dhīmatām //
MBh, 13, 36, 8.1 yacca bhāṣanti te tuṣṭāstat tad gṛhṇāmi medhayā /
MBh, 13, 39, 4.3 gāvo navatṛṇānīva gṛhṇantyeva navānnavān //
MBh, 13, 39, 6.2 apriyaṃ priyavākyaiśca gṛhṇate kālayogataḥ //
MBh, 13, 42, 7.1 tānyagṛhṇāt tato rājan rucir nalinalocanā /
MBh, 13, 42, 15.1 tataḥ sa tāni jagrāha divyāni rucirāṇi ca /
MBh, 13, 42, 17.2 cakravat parivartantaṃ gṛhītvā pāṇinā karam //
MBh, 13, 44, 37.3 gṛhītapāṇir ekāsīt prāptaśulkāparābhavat //
MBh, 13, 44, 38.1 pāṇau gṛhītā tatraiva visṛjyā iti me pitā /
MBh, 13, 51, 44.1 tato jagrāha dharme sa sthitim indranibho nṛpaḥ /
MBh, 13, 55, 1.2 varaśca gṛhyatāṃ matto yaśca te saṃśayo hṛdi /
MBh, 13, 55, 33.1 varaṃ gṛhāṇa rājarṣe yaste manasi vartate /
MBh, 13, 56, 17.1 bāḍham evaṃ grahīṣyāmi kāmaṃ tvatto mahāmune /
MBh, 13, 67, 23.1 nītvā taṃ yamadūto 'pi gṛhītvā śarmiṇaṃ tadā /
MBh, 13, 69, 17.2 gavāṃ śatasahasraṃ vai tatkṛte gṛhyatām iti //
MBh, 13, 69, 19.2 na jagrāha yayau cāpi tadā sa brāhmaṇarṣabhaḥ //
MBh, 13, 81, 12.3 na māṃ saṃprati gṛhṇītha kasmād vai durlabhāṃ satīm //
MBh, 13, 83, 18.2 gṛhṇanti vihitaṃ tvevaṃ piṇḍo deyaḥ kuśeṣviti //
MBh, 13, 84, 6.2 vadhyaḥ syām iti jagrāha varaṃ tvattaḥ pitāmaha //
MBh, 13, 85, 32.2 jagrāha vai bhṛguṃ pūrvam apatyaṃ sūryavarcasam //
MBh, 13, 85, 33.2 pitāmahastvapatyaṃ vai kaviṃ jagrāha tattvavit //
MBh, 13, 85, 44.1 varuṇaścādito vipra jagrāha prabhur īśvaraḥ /
MBh, 13, 85, 45.1 jagrāhāṅgirasaṃ devaḥ śikhī tasmāddhutāśanaḥ /
MBh, 13, 94, 24.1 gurūṇīti viditvātha na grāhyāṇyatrir abravīt /
MBh, 13, 95, 22.3 bhavatyāḥ saṃmate sarve gṛhṇīmahi bisānyuta //
MBh, 13, 95, 23.2 samayena bisānīto gṛhṇīdhvaṃ kāmakārataḥ /
MBh, 13, 95, 23.3 ekaiko nāma me proktvā tato gṛhṇīta māciram //
MBh, 13, 95, 47.2 sakṛd uktaṃ mayā nāma na gṛhītaṃ yadā tvayā /
MBh, 13, 96, 49.1 tad idaṃ gṛhyatāṃ vidvan puṣkaraṃ munisattama /
MBh, 13, 96, 50.2 jagrāha puṣkaraṃ dhīmān prasannaścābhavanmuniḥ //
MBh, 13, 97, 18.2 sa visphārya dhanur divyaṃ gṛhītvā ca bahūñśarān /
MBh, 13, 101, 57.1 gṛhyā hi devatā nityam āśaṃsanti gṛhāt sadā /
MBh, 13, 105, 6.2 dhṛtarāṣṭrasya rūpeṇa śakro jagrāha hastinam //
MBh, 13, 107, 128.2 avarā patitā caiva na grāhyā bhūtim icchatā //
MBh, 13, 119, 10.2 pratismṛtyātha jagrāha pādau mūrdhnā kṛtāñjaliḥ //
MBh, 13, 123, 15.2 etad gṛhāṇa prathamaṃ praśastaṃ gṛhamedhinām //
MBh, 13, 125, 4.2 gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā //
MBh, 13, 125, 5.2 gṛhītaḥ kṛcchram āpanno rakṣasā bhakṣayiṣyatā //
MBh, 13, 125, 21.2 bandhuvargo na gṛhṇāti tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 27.2 grahītuṃ svaguṇaiḥ sarvāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 139, 12.2 bhāryārthe sa ca jagrāha vidhivad bhūridakṣiṇa //
MBh, 13, 139, 21.1 gale gṛhītvā kṣipto 'smi varuṇena mahāmune /
MBh, 13, 142, 15.2 gṛhītvāstrāṇyatho viprān kapāḥ sarve samādravan //
MBh, 13, 150, 9.1 tatra kaścinnayet prājño gṛhītvaiva kare naram /
MBh, 14, 1, 3.1 taṃ sīdamānaṃ jagrāha bhīmaḥ kṛṣṇena coditaḥ /
MBh, 14, 5, 24.2 grahīṣyāmi sruvaṃ yajñe śṛṇu cedaṃ vaco mama //
MBh, 14, 9, 31.2 yatra śaryātiṃ cyavano yājayiṣyan sahāśvibhyāṃ somam agṛhṇad ekaḥ /
MBh, 14, 9, 32.1 vajraṃ gṛhītvā ca puraṃdara tvaṃ samprāhārṣīścyavanasyātighoram /
MBh, 14, 11, 9.2 viveśa sahasaivāpo jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 11.2 viveśa sahasā jyotir jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 13.2 viveśa sahasā vāyuṃ jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 15.2 ākāśam abhidudrāva jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 17.2 viveśa sahasā śakraṃ jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 18.1 tasya vṛtragṛhītasya mohaḥ samabhavanmahān /
MBh, 14, 15, 23.2 tena tacca vacaḥ samyag gṛhītaṃ sumahātmanā //
MBh, 14, 16, 10.1 abuddhvā yanna gṛhṇīthāstanme sumahad apriyam /
MBh, 14, 19, 44.1 na tvasau cakṣuṣā grāhyo na ca sarvair apīndriyaiḥ /
MBh, 14, 20, 6.1 grāhyaṃ dṛśyaṃ ca śrāvyaṃ ca yad idaṃ karma vidyate /
MBh, 14, 22, 14.3 rūpaṃ cakṣur na gṛhṇāti tvak sparśaṃ nāvabudhyate //
MBh, 14, 26, 12.1 śṛṇotyayaṃ procyamānaṃ gṛhṇāti ca yathātatham /
MBh, 14, 31, 5.2 jagrāha tarasā rājyam ambarīṣa iti śrutiḥ //
MBh, 14, 34, 4.3 grahītuṃ yena tacchakyaṃ lakṣaṇaṃ tasya tat kva nu //
MBh, 14, 34, 5.3 upāyam eva vakṣyāmi yena gṛhyeta vā na vā //
MBh, 14, 43, 27.1 pārthivo yastu gandho vai ghrāṇeneha sa gṛhyate /
MBh, 14, 43, 28.1 apāṃ dhāturaso nityaṃ jihvayā sa tu gṛhyate /
MBh, 14, 43, 29.1 jyotiṣaśca guṇo rūpaṃ cakṣuṣā tacca gṛhyate /
MBh, 14, 43, 31.1 ākāśasya guṇo ghoṣaḥ śrotreṇa sa tu gṛhyate /
MBh, 14, 43, 32.1 manasastu guṇaścintā prajñayā sa tu gṛhyate /
MBh, 14, 46, 21.1 grāsād ācchādanāccānyanna gṛhṇīyāt kathaṃcana /
MBh, 14, 46, 23.1 nādadīta parasvāni na gṛhṇīyād ayācitam /
MBh, 14, 46, 24.2 asaṃvṛtāni gṛhṇīyāt pravṛttānīha kāryavān //
MBh, 14, 51, 28.2 nivedya nāmadheye sve tasya pādāvagṛhṇatām //
MBh, 14, 51, 29.2 bhīmasya ca mahātmānau tathā pādāvagṛhṇatām //
MBh, 14, 52, 23.3 gṛhāṇānunayaṃ cāpi tapasvī hyasi bhārgava //
MBh, 14, 53, 19.2 na ca te jātasaṃmohā vaco gṛhṇanti me hitam //
MBh, 14, 55, 12.2 jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā /
MBh, 14, 55, 19.2 anujñāṃ gṛhya mattastvaṃ gṛhān gacchasva māciram //
MBh, 14, 57, 17.1 gṛhītvā kuṇḍale divye gurupatnyāḥ priyaṃkaraḥ /
MBh, 14, 64, 4.1 sa gṛhītvā sumanaso mantrapūtā janādhipa /
MBh, 14, 65, 24.1 gatvā vṛṣṇyandhakakulaṃ dhanurvedaṃ grahīṣyati /
MBh, 14, 73, 3.2 parivārya hayaṃ rājan grahītuṃ sampracakramuḥ //
MBh, 14, 73, 34.2 jīvitaṃ rakṣata nṛpāḥ śāsanaṃ gṛhyatām iti //
MBh, 14, 77, 30.2 gṛhītvā samanuprāptā tvām adya śaraṇaiṣiṇī //
MBh, 14, 78, 5.2 yo māṃ yuddhāya samprāptaṃ sāmnaivātho tvam agrahīḥ //
MBh, 14, 78, 18.1 gṛhītaṃ vājinaṃ dṛṣṭvā prītātmā sa dhanaṃjayaḥ /
MBh, 14, 81, 3.1 taṃ gṛhītvā tu kauravya nāgarājapateḥ sutā /
MBh, 14, 84, 8.1 ekalavyasutaścainaṃ yuddhena jagṛhe tadā /
MBh, 14, 85, 3.2 yudhiṣṭhirasya vacanaṃ na ca te jagṛhur hitam //
MBh, 14, 86, 4.2 iṣṭaṃ gṛhītvā nakṣatraṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 14, 87, 14.2 gṛhītvā dhanam ājagmur bahūni bharatarṣabha //
MBh, 14, 93, 23.2 saktuprasthacaturbhāgaṃ gṛhāṇemaṃ prasīda me //
MBh, 14, 93, 26.2 putrapradānād varadastasmāt saktūn gṛhāṇa me //
MBh, 14, 93, 42.2 saktūn imān atithaye gṛhītvā tvaṃ prayaccha me //
MBh, 14, 93, 47.1 kathaṃ saktūn grahīṣyāmi bhūtvā dharmopaghātakaḥ /
MBh, 14, 93, 54.1 tasmāt saktūn grahīṣyāmi vadhūr nārhasi vañcanām /
MBh, 14, 94, 11.1 ālambhasamaye tasmin gṛhīteṣu paśuṣvatha /
MBh, 15, 11, 10.2 viparītānna gṛhṇīyāt svayaṃ saṃdhiviśāradaḥ //
MBh, 15, 17, 7.1 na tu bhīmo dṛḍhakrodhastad vaco jagṛhe tadā /
MBh, 15, 18, 8.2 yad yad icchasi yāvacca gṛhyatāṃ madgṛhād iti //
MBh, 15, 31, 15.1 sarveṣāṃ toyakalaśāñjagṛhuste svayaṃ tadā /
MBh, 15, 38, 4.2 avaśyaṃ te grahītavyam iti māṃ so 'bravīd vacaḥ //
MBh, 16, 4, 34.2 erakāṇāṃ tadā muṣṭiṃ kopājjagrāha keśavaḥ //
MBh, 16, 4, 37.1 yasteṣām erakāṃ kaścijjagrāha ruṣito nṛpa /
MBh, 16, 5, 21.1 matvātmānam aparāddhaṃ sa tasya jagrāha pādau śirasā cārtarūpaḥ /
MBh, 16, 7, 2.2 ārtasyārtataraḥ pārthaḥ pādau jagrāha bhārata //
MBh, 17, 1, 18.2 utsṛjyābharaṇānyaṅgājjagṛhe valkalānyuta //
MBh, 17, 1, 19.2 tathaiva sarve jagṛhur valkalāni janādhipa //