Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2461
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
śrutvā ca viduraṃ prāptaṃ rājñā ca parisāntvitam / (1.2) Par.?
dhṛtarāṣṭrātmajo rājā paryatapyata durmatiḥ // (1.3) Par.?
sa saubalaṃ samānāyya karṇaduḥśāsanāvapi / (2.1) Par.?
abravīd vacanaṃ rājā praviśyābuddhijaṃ tamaḥ // (2.2) Par.?
eṣa pratyāgato mantrī dhṛtarāṣṭrasya saṃmataḥ / (3.1) Par.?
viduraḥ pāṇḍuputrāṇāṃ suhṛd vidvān hite rataḥ // (3.2) Par.?
yāvad asya punar buddhiṃ viduro nāpakarṣati / (4.1) Par.?
pāṇḍavānayane tāvan mantrayadhvaṃ hitaṃ mama // (4.2) Par.?
atha paśyāmy ahaṃ pārthān prāptān iha kathaṃcana / (5.1) Par.?
punaḥ śoṣaṃ gamiṣyāmi nirāsur niravagrahaḥ // (5.2) Par.?
viṣam udbandhanaṃ vāpi śastram agnipraveśanam / (6.1) Par.?
kariṣye na hi tān ṛddhān punar draṣṭum ihotsahe // (6.2) Par.?
śakunir uvāca / (7.1) Par.?
kiṃ bāliśāṃ matiṃ rājann āsthito 'si viśāṃ pate / (7.2) Par.?
gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati // (7.3) Par.?
satyavākye sthitāḥ sarve pāṇḍavā bharatarṣabha / (8.1) Par.?
pitus te vacanaṃ tāta na grahīṣyanti karhicit // (8.2) Par.?
atha vā te grahīṣyanti punar eṣyanti vā puram / (9.1) Par.?
nirasya samayaṃ bhūyaḥ paṇo 'smākaṃ bhaviṣyati // (9.2) Par.?
sarve bhavāmo madhyasthā rājñaś chandānuvartinaḥ / (10.1) Par.?
chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ // (10.2) Par.?
duḥśāsana uvāca / (11.1) Par.?
evam etan mahāprājña yathā vadasi mātula / (11.2) Par.?
nityaṃ hi me kathayatas tava buddhir hi rocate // (11.3) Par.?
karṇa uvāca / (12.1) Par.?
kāmam īkṣāmahe sarve duryodhana tavepsitam / (12.2) Par.?
aikamatyaṃ hi no rājan sarveṣām eva lakṣyate // (12.3) Par.?
vaiśampāyana uvāca / (13.1) Par.?
evam uktas tu karṇena rājā duryodhanas tadā / (13.2) Par.?
nātihṛṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ // (13.3) Par.?
upalabhya tataḥ karṇo vivṛtya nayane śubhe / (14.1) Par.?
roṣād duḥśāsanaṃ caiva saubaleyaṃ ca tāvubhau // (14.2) Par.?
uvāca paramakruddha udyamyātmānam ātmanā / (15.1) Par.?
aho mama mataṃ yat tan nibodhata narādhipāḥ // (15.2) Par.?
priyaṃ sarve cikīrṣāmo rājñaḥ kiṃkarapāṇayaḥ / (16.1) Par.?
na cāsya śaknumaḥ sarve priye sthātum atandritāḥ // (16.2) Par.?
vayaṃ tu śastrāṇy ādāya rathān āsthāya daṃśitāḥ / (17.1) Par.?
gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān // (17.2) Par.?
teṣu sarveṣu śānteṣu gateṣvaviditāṃ gatim / (18.1) Par.?
nirvivādā bhaviṣyanti dhārtarāṣṭrās tathā vayam // (18.2) Par.?
yāvad eva paridyūnā yāvacchokaparāyaṇāḥ / (19.1) Par.?
yāvan mitravihīnāś ca tāvacchakyā mataṃ mama // (19.2) Par.?
tasya tad vacanaṃ śrutvā pūjayantaḥ punaḥ punaḥ / (20.1) Par.?
bāḍham ity eva te sarve pratyūcuḥ sūtajaṃ tadā // (20.2) Par.?
evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak / (21.1) Par.?
niryayuḥ pāṇḍavān hantuṃ saṃghaśaḥ kṛtaniścayāḥ // (21.2) Par.?
tān prasthitān parijñāya kṛṣṇadvaipāyanas tadā / (22.1) Par.?
ājagāma viśuddhātmā dṛṣṭvā divyena cakṣuṣā // (22.2) Par.?
pratiṣidhyātha tān sarvān bhagavāṃllokapūjitaḥ / (23.1) Par.?
prajñācakṣuṣam āsīnam uvācābhyetya satvaraḥ // (23.2) Par.?
Duration=0.14408111572266 secs.