Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 110.2 avāpa tat pāśupataṃ mahāstraṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 121.1 avāpya divyānyastrāṇi gurvarthe savyasācinā /
MBh, 1, 2, 126.40 avāpya divyānyastrāṇi gurvarthe savyasācinā /
MBh, 1, 2, 198.2 yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt /
MBh, 1, 3, 29.2 yasmāt tvayā madvaco 'nuṣṭhitaṃ tasmācchreyo 'vāpsyasīti /
MBh, 1, 3, 75.6 śreyaś cāvāpsyasīti //
MBh, 1, 3, 77.2 yathāśvināv āhatus tathā tvaṃ śreyo 'vāpsyasīti /
MBh, 1, 3, 82.2 tatparitoṣācca śreyaḥ sarvajñatāṃ cāvāpa /
MBh, 1, 7, 25.2 agniśca paramāṃ prītim avāpa hatakalmaṣaḥ /
MBh, 1, 11, 10.3 evam uktastu tenāham uragatvam avāptavān //
MBh, 1, 17, 29.1 tataḥ surair vijayam avāpya mandaraḥ svam eva deśaṃ gamitaḥ supūjitaḥ /
MBh, 1, 25, 3.8 tayā saha vasan nityaṃ ratim agryām avāptavān /
MBh, 1, 35, 2.2 jaratkāruṃ svasāraṃ vai paraṃ harṣam avāpa ca //
MBh, 1, 53, 26.10 sarvapāpavinirmukto dīrgham āyur avāpnuyāt /
MBh, 1, 55, 3.21 cara tīrthānyanekāni paścācchuddhim avāpsyasi /
MBh, 1, 55, 3.27 śṛṇu tvaṃ bhārataṃ ca tataḥ śuddhim avāpsyasi /
MBh, 1, 55, 32.2 tīrthayātrāṃ ca kṛtavān nāgakanyām avāpya ca /
MBh, 1, 56, 31.13 nikhilenetihāso 'yaṃ tataḥ siddhim avāpnuyāt /
MBh, 1, 56, 31.17 naraḥ phalam avāpnoti rājasūyāśvamedhayoḥ /
MBh, 1, 57, 52.3 mānuṣau janayitvā tvaṃ śāpamokṣam avāpsyasi //
MBh, 1, 57, 53.2 saṃtyajya matsyarūpaṃ sā divyaṃ rūpam avāpya ca /
MBh, 1, 64, 18.3 tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ //
MBh, 1, 64, 28.2 kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam //
MBh, 1, 67, 33.12 spṛṣṭamātre śarīre tu paraṃ harṣam avāpa sā //
MBh, 1, 68, 2.13 śakuntalā ca tacchrutvā paraṃ harṣam avāpa sā /
MBh, 1, 68, 9.16 etenaiva ca vṛttena puṇyāṃllokān avāpya ca /
MBh, 1, 68, 9.21 dauḥṣantiṃ yauvarājyasthaṃ dṛṣṭvā prītim avāpsyasi /
MBh, 1, 68, 9.31 gatvābhivādya rājānaṃ yauvarājyam avāpsyasi /
MBh, 1, 68, 14.5 śakuntalā nataśirāḥ paraṃ harṣam avāpya ca //
MBh, 1, 68, 17.7 tadopagṛhya manasā ciraṃ sukham avāpa saḥ //
MBh, 1, 69, 43.17 evam uktā rathantaryā paraṃ harṣam avāpa sā /
MBh, 1, 69, 44.4 kāladharmaṃ sa bharatastato rājyam avāptavān /
MBh, 1, 69, 44.8 dauḥṣantir bharato rājyaṃ yathānyāyam avāpa saḥ //
MBh, 1, 69, 48.2 śrīmān govitataṃ nāma vājimedham avāpa saḥ /
MBh, 1, 70, 39.2 ahaṃ tanvābhinavayā yuvā kāmān avāpnuyām //
MBh, 1, 71, 47.2 brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi //
MBh, 1, 71, 50.2 vidyāṃ siddhāṃ tām avāpyābhivādya tataḥ kacastaṃ gurum ityuvāca /
MBh, 1, 74, 12.8 avamānam avāpnoti śanair nīceṣu saṃgataḥ /
MBh, 1, 76, 34.6 vahasva bhāryāṃ bhadraṃ te yathākāmam avāpsyasi //
MBh, 1, 77, 9.6 krīḍann antaḥpure tasyāḥ kvacit kṣaṇam avāpa saḥ //
MBh, 1, 77, 25.1 samāgamya ca śarmiṣṭhāṃ yathākāmam avāpya ca /
MBh, 1, 78, 40.4 mām anudhyāya bhāvena na ca pāpam avāpsyasi //
MBh, 1, 79, 19.2 arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ //
MBh, 1, 79, 27.6 guror anumataṃ prāpya sarvān kāmān avāpnuyāt //
MBh, 1, 91, 6.2 uktaśca jāto martyeṣu punar lokān avāpsyasi /
MBh, 1, 92, 55.5 teṣāṃ lokān avāpnoti vasūnāṃ vasudhādhipa //
MBh, 1, 111, 20.2 apatyaṃ guṇasampannaṃ labdhvā prītim avāpsyasi //
MBh, 1, 111, 25.2 anapatyaḥ śubhāṃllokān nāvāpsyāmīti cintayan //
MBh, 1, 114, 34.4 astraṃ pāśupataṃ nāma tasmāt tuṣṭād avāpsyati /
MBh, 1, 115, 14.2 apatyasaṃvibhāgena parāṃ kīrtim avāpnuhi /
MBh, 1, 115, 28.46 avāpya sarvaśastrāṇi mudito vāsavātmajaḥ /
MBh, 1, 115, 28.62 rājye parikṣitaṃ sthāpya iṣṭāṃ gatim avāpnuvan /
MBh, 1, 116, 22.73 na cāvāptaṃ kiṃcid eva rājyaṃ pitrā yathā purā /
MBh, 1, 116, 24.4 avāpya putrāṃllabdhātmā vīrapatnītvam arthaye /
MBh, 1, 116, 30.63 dharmaṃ svargaṃ ca kīrtiṃ ca tvatkṛte 'ham avāpnuyām /
MBh, 1, 117, 23.10 yudhiṣṭhiro rājasūyaṃ bhrātṛvīryād avāpsyati /
MBh, 1, 117, 23.11 indrasya vacanaṃ śrutvā pāṇḍuḥ prītim avāpa saḥ /
MBh, 1, 117, 27.1 vartamānaḥ satāṃ vṛtte putralābham avāpya ca /
MBh, 1, 119, 13.1 avāpnuvanta vedoktān saṃskārān pāṇḍavāstadā /
MBh, 1, 119, 30.7 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ /
MBh, 1, 119, 43.25 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ /
MBh, 1, 120, 1.3 śarastambāt kathaṃ jajñe kathaṃ cāstrāṇyavāptavān //
MBh, 1, 120, 4.2 tathā sa tapasopetaḥ sarvāṇyastrāṇyavāpa ha //
MBh, 1, 121, 2.14 kathaṃ samabhavad droṇaḥ kathaṃ cāstrāṇyavāptavān /
MBh, 1, 123, 6.29 avāptāstraṃ tu bībhatsum anujñāya mahāmatiḥ /
MBh, 1, 126, 39.4 harṣāccobhau samāśliṣya parāṃ mudam avāpatuḥ //
MBh, 1, 128, 10.2 varaṃ dadāmi te rājan rājyasyārdham avāpnuhi //
MBh, 1, 137, 16.37 alpakālaṃ kule jātā bhartuḥ prītim avāpa yā /
MBh, 1, 137, 17.4 vāyunā cānukūlena tūrṇaṃ pāram avāpnuvan /
MBh, 1, 144, 5.3 śālihotraprasādena labdhvā prītim avāpya ca //
MBh, 1, 146, 31.1 bhuktaṃ priyāṇyavāptāni dharmaśca carito mayā /
MBh, 1, 152, 19.6 mahat puṇyam avāpnoti śrutvā bhīmaparākramam /
MBh, 1, 155, 46.4 aṅkam āropya pāñcālīṃ rājā harṣam avāpa saḥ /
MBh, 1, 160, 27.2 avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam //
MBh, 1, 165, 44.2 tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca /
MBh, 1, 173, 25.3 yadā kalmāṣapādastu rākṣasatvam avāpa saḥ /
MBh, 1, 176, 7.5 avāpya dhṛṣṭadyumnaṃ hi na sa droṇam acintayat /
MBh, 1, 181, 4.1 iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ /
MBh, 1, 188, 22.25 sā dharmataḥ pāṇḍuputrair avāptā bhāryā kṛṣṇā modatāṃ vai kulaṃ te /
MBh, 1, 188, 22.101 taiḥ sārdhaṃ madhurākāraiściraṃ ratim avāpsyasi /
MBh, 1, 189, 39.1 divyāṃ māyāṃ tām avāpyāprameyāṃ tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca /
MBh, 1, 189, 46.5 maudgalyaṃ patim āsādya śivād varam avāpya ca /
MBh, 1, 189, 46.9 brahmahatyām avāpyātha dharmādirahitastadā /
MBh, 1, 189, 49.12 avāpa sā patīn vīrān bhaumāśvī manujādhipān /
MBh, 1, 190, 4.4 prāk karmaṇaḥ svakṛtāt pañca bhartṝn avāpyaiṣā devadevaprasādāt /
MBh, 1, 204, 4.2 pānaiśca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ //
MBh, 1, 212, 1.125 tathārūpam avekṣyainaṃ parāṃ prītim avāpa sā /
MBh, 1, 212, 1.360 tarpitā vividhair bhakṣyaistānyavāpya vasūni ca /
MBh, 1, 212, 1.440 avāptārthāsmi bhadraṃ te yāhi pārtha yathāsukham /
MBh, 1, 213, 29.6 puram āsādya pārthānāṃ parāṃ prītim avāpnuvan //
MBh, 1, 224, 20.7 putrasparśāt tu yā prītistām avāpa sa gautamaḥ /
MBh, 2, 1, 10.4 anavāpyāṃ manuṣyeṇa tādṛśīṃ kuru vai sabhām /
MBh, 2, 12, 15.2 acirāt tvaṃ mahārāja rājasūyam avāpsyasi /
MBh, 2, 13, 52.2 mādhavāḥ kuruśārdūla parāṃ mudam avāpnuvan //
MBh, 2, 16, 33.2 te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha //
MBh, 2, 23, 6.3 vijayaste dhruvaṃ pārtha priyaṃ kāmam avāpnuhi //
MBh, 2, 33, 15.2 anyonyam abhinighnantaḥ punar lokān avāpsyatha //
MBh, 2, 42, 51.2 siddhārthā vasumantaśca sā tvaṃ prītim avāpnuhi //
MBh, 2, 48, 18.2 kṛtakārāḥ subalayastato dvāram avāpsyatha //
MBh, 2, 49, 22.2 rājasūyam avāpyaivaṃ hariścandra iva prabhuḥ //
MBh, 2, 50, 19.2 pūrvāvāptaṃ harantyanye rājadharmaṃ hi taṃ viduḥ //
MBh, 2, 50, 27.2 avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi //
MBh, 2, 61, 45.2 pitāmahānāṃ sarveṣāṃ nāhaṃ gatim avāpnuyām //
MBh, 2, 70, 7.2 gurudharmābhiguptā ca śreyaḥ kṣipram avāpsyasi //
MBh, 2, 72, 3.1 avāpya vasusampūrṇāṃ vasudhāṃ vasudhādhipa /
MBh, 3, 3, 30.2 dhaumyād yudhiṣṭhiraḥ prāpya sarvān kāmān avāptavān //
MBh, 3, 4, 2.1 yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi /
MBh, 3, 11, 33.2 tasmād asyābhimānasya sadyaḥ phalam avāpnuhi //
MBh, 3, 29, 23.2 sa vai sukham avāpnoti loke 'muṣminn ihaiva ca //
MBh, 3, 31, 9.2 avāpya pṛthivīṃ kṛtsnāṃ na te śṛṅgam avardhata //
MBh, 3, 33, 5.2 icchanti karmaṇā vṛttim avāptuṃ pretya ceha ca //
MBh, 3, 33, 39.2 kṛte karmaṇi rājendra tathānṛṇyam avāpyate //
MBh, 3, 34, 75.1 yad enaḥ kurute kiṃcid rājā bhūmim avāpnuvan /
MBh, 3, 37, 27.3 yām avāpya mahābāhur arjunaḥ sādhayiṣyati //
MBh, 3, 38, 21.1 māsmākaṃ kṣatriyakule janma kaścid avāpnuyāt /
MBh, 3, 45, 6.2 nṛttaṃ gītaṃ ca kaunteya citrasenād avāpnuhi //
MBh, 3, 45, 12.2 kathaṃ nu kṣatriyaḥ pārthaḥ śakrāsanam avāptavān //
MBh, 3, 54, 34.1 avāpya nārīratnaṃ tat puṇyaśloko 'pi pārthivaḥ /
MBh, 3, 63, 18.2 saṃgrāmeṣu ca rājendra śaśvajjayam avāpsyasi //
MBh, 3, 69, 34.2 paraṃ yatnaṃ ca samprekṣya parāṃ mudam avāpa ha //
MBh, 3, 75, 26.1 damayantyapi bhartāram avāpyāpyāyitā bhṛśam /
MBh, 3, 80, 40.2 na tatphalam avāpnoti tīrthābhigamanena yat //
MBh, 3, 80, 56.2 kratūn sarvān avāpnoti brahmalokaṃ ca gacchati //
MBh, 3, 80, 60.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 80, 61.2 na durgatim avāpnoti siddhiṃ prāpnoti cottamām //
MBh, 3, 80, 62.2 na durgatim avāpnoti svargaloke ca pūjyate //
MBh, 3, 80, 70.2 mahādevaprasādācca gāṇapatyam avāpnuyāt //
MBh, 3, 80, 72.2 agniṣṭomam avāpnoti vimānaṃ cādhirohati //
MBh, 3, 80, 90.2 tatra snātvā naravyāghra hayamedham avāpnuyāt //
MBh, 3, 80, 92.2 gamanād eva tasyāṃ hi hayamedham avāpnuyāt //
MBh, 3, 80, 96.2 brahmalokam avāpnoti sukṛtī virajā naraḥ //
MBh, 3, 80, 97.2 tatra snātvā naraḥ kṣipraṃ śakralokam avāpnuyāt //
MBh, 3, 80, 99.2 pañca yajñān avāpnoti kramaśo ye 'nukīrtitāḥ //
MBh, 3, 80, 104.1 tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt /
MBh, 3, 80, 120.1 nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt /
MBh, 3, 80, 123.3 gavāmayam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 80, 129.2 aśvamedham avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 81, 9.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 81, 12.2 agniṣṭomam avāpnoti nāgalokaṃ ca vindati //
MBh, 3, 81, 16.2 snātvā phalam avāpnoti rājasūyasya mānavaḥ //
MBh, 3, 81, 17.3 puṇḍarīkam avāpnoti kṛtaśauco bhaven naraḥ //
MBh, 3, 81, 18.2 tatroṣya rajanīm ekāṃ gāṇapatyam avāpnuyāt //
MBh, 3, 81, 19.2 tāṃ cābhigamya rājendra puṇyāṃllokān avāpnuyāt //
MBh, 3, 81, 39.3 agniṣṭomam avāpnoti sūryalokaṃ ca gacchati //
MBh, 3, 81, 43.2 brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt //
MBh, 3, 81, 45.2 aśvamedham avāpnoti pitṛlokaṃ ca gacchati //
MBh, 3, 81, 61.2 antardhānam avāpnoti tapasā dagdhakilbiṣaḥ //
MBh, 3, 81, 64.2 na durgatim avāpnoti vājapeyaṃ ca vindati //
MBh, 3, 81, 65.2 aprameyam avāpnoti dānaṃ japyaṃ ca bhārata //
MBh, 3, 81, 75.2 rājasūyam avāpnoti ṛṣilokaṃ ca gacchati //
MBh, 3, 81, 84.2 tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt //
MBh, 3, 81, 87.2 sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt //
MBh, 3, 81, 96.2 tatra snātvā naro rājan somalokam avāpnuyāt //
MBh, 3, 81, 118.2 agnilokam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 81, 135.2 yeṣu snāto naravyāghra na durgatim avāpnuyāt /
MBh, 3, 81, 144.2 svargalokam avāpnoti brahmalokaṃ ca gacchati //
MBh, 3, 81, 145.2 tatra snātvā naro rājan na durgatim avāpnuyāt //
MBh, 3, 81, 147.2 abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt //
MBh, 3, 81, 153.2 gāṇapatyam avāpnoti kulaṃ coddharate svakam //
MBh, 3, 81, 154.2 tatra snātvā sthito rātriṃ rudralokam avāpnuyāt //
MBh, 3, 81, 161.2 somalokam avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 82, 2.2 agniṣṭomam avāpnoti munilokaṃ ca gacchati //
MBh, 3, 82, 19.2 aśvamedham avāpnoti gāṇapatyaṃ ca vindati //
MBh, 3, 82, 24.2 puṇḍarīkam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 26.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 30.2 tatra snātvā naro rājan na durgatim avāpnuyāt //
MBh, 3, 82, 35.2 na durgatim avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 36.2 gosahasram avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 38.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 40.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 42.2 aśvamedham avāpnoti gaccheccauśanasīṃ gatim //
MBh, 3, 82, 50.2 aśvamedham avāpnoti gaccheccauśanasīṃ gatim //
MBh, 3, 82, 58.2 vājapeyam avāpnoti brahmabhūtaś ca jāyate //
MBh, 3, 82, 61.2 pitṛdevārcanarato vājapeyam avāpnuyāt //
MBh, 3, 82, 66.2 aśvamedham avāpnoti punāti ca kulaṃ naraḥ //
MBh, 3, 82, 70.3 agniṣṭomam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 71.2 aśvamedham avāpnoti gamanād eva bhārata //
MBh, 3, 82, 74.2 pauṇḍarīkam avāpnoti prabhātām eva śarvarīm //
MBh, 3, 82, 86.2 aśvamedham avāpnoti siddhiṃ ca mahatīṃ vrajet //
MBh, 3, 82, 94.2 tatrābhiṣekaṃ kṛtvā tu vājimedham avāpnuyāt //
MBh, 3, 82, 95.2 tatrābhiṣekaṃ kṛtvā tu viṣṇulokam avāpnuyāt //
MBh, 3, 82, 96.2 vājapeyam avāpnoti somalokaṃ ca gacchati //
MBh, 3, 82, 97.2 vājapeyam avāpnoti sūryalokaṃ ca gacchati //
MBh, 3, 82, 99.2 puṇḍarīkam avāpnoti sūryalokaṃ ca gacchati //
MBh, 3, 82, 100.2 agniṣṭomam avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 101.2 aśvamedham avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 102.2 na durgatim avāpnoti vājapeyaṃ ca vindati //
MBh, 3, 82, 105.2 puṇḍarīkam avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 82, 107.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 82, 108.3 tatropaspṛśya rājendra na durgatim avāpnuyāt //
MBh, 3, 82, 112.2 abhivādya hariṃ devaṃ na durgatim avāpnuyāt //
MBh, 3, 82, 119.2 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 82, 121.2 tatrābhiṣekaṃ kurvāṇo vājapeyam avāpnuyāt //
MBh, 3, 82, 122.2 aśvamedham avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 125.2 na durgatim avāpnoti vinded bahu suvarṇakam //
MBh, 3, 82, 126.2 aśvamedham avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 82, 127.2 agniṣṭomam avāpnoti na ca svargānnivartate //
MBh, 3, 82, 132.2 hayamedham avāpnoti śakralokaṃ ca gacchati //
MBh, 3, 82, 133.2 aśvamedham avāpnoti śakralokaṃ ca gacchati //
MBh, 3, 82, 141.2 vājapeyam avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 82, 143.2 vājapeyam avāpnoti vimānasthaś ca pūjyate //
MBh, 3, 83, 3.2 aśvamedham avāpnoti kṛte paitāmahe vidhau //
MBh, 3, 83, 5.2 trirātropoṣito rājan sarvakāmān avāpnuyāt //
MBh, 3, 83, 10.2 vājapeyam avāpnoti trirātropoṣito naraḥ //
MBh, 3, 83, 13.2 dīrgham āyur avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 83, 16.2 aśvamedham avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 83, 18.2 aśvamedham avāpnoti parāṃ siddhiṃ ca gacchati //
MBh, 3, 83, 19.2 vājapeyam avāpnoti nākapṛṣṭhe ca modate //
MBh, 3, 83, 30.2 gavāmayam avāpnoti vāsuker lokam āpnuyāt //
MBh, 3, 83, 37.1 tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām /
MBh, 3, 83, 39.2 na durgatim avāpnoti punāti ca kulaṃ naraḥ //
MBh, 3, 83, 41.2 mahat puṇyam avāpnoti devalokaṃ ca gacchati //
MBh, 3, 83, 42.2 devasattrasya yat puṇyaṃ tad avāpnoti mānavaḥ //
MBh, 3, 83, 52.2 agniṣṭomam avāpnoti smṛtiṃ medhāṃ ca vindati //
MBh, 3, 83, 56.2 aśvamedham avāpnoti gatiṃ ca paramāṃ vrajet //
MBh, 3, 83, 64.2 pradakṣiṇam upāvṛtya gāṇapatyam avāpnuyāt //
MBh, 3, 83, 81.2 tatrābhiṣekaṃ yaḥ kuryāt so 'śvamedham avāpnuyāt //
MBh, 3, 83, 86.2 adhītya dvijamadhye ca nirmalatvam avāpnuyāt //
MBh, 3, 83, 95.1 avāpsyasi ca lokān vai vasūnāṃ vāsavopama /
MBh, 3, 120, 3.2 te nāthavantaḥ puruṣapravīrā nānāthavat kṛcchram avāpnuvanti //
MBh, 3, 129, 2.2 yajñaiś ca tapasā caiva parāṃ siddhim avāpa saḥ //
MBh, 3, 129, 15.2 asakṛt kṛṣṇasāraṅgaṃ dharmeṇāvāpya medinīm //
MBh, 3, 144, 14.1 tat sarvam anavāpyaiva śramaśokāddhi karśitā /
MBh, 3, 148, 18.2 tadā hi samakarmāṇo varṇā dharmān avāpnuvan //
MBh, 3, 155, 6.1 tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam /
MBh, 3, 161, 4.2 śṛṅgāṇi sānūni ca paśyamānā gireḥ paraṃ harṣam avāpya tasthuḥ //
MBh, 3, 163, 3.2 kathaṃ cāstrāṇyavāptāni devarājaś ca toṣitaḥ //
MBh, 3, 163, 5.2 yathā cāstrāṇyavāptāni yathā cārādhitaśca te //
MBh, 3, 173, 4.1 avāpya vāsaṃ naradevaputrāḥ prasādajaṃ vaiśravaṇasya rājñaḥ /
MBh, 3, 177, 2.1 kuntīmātaḥ katham imām āpadaṃ tvam avāptavān /
MBh, 3, 178, 41.2 phale kṣīṇe mahārāja phalaṃ puṇyam avāpsyasi //
MBh, 3, 180, 17.1 adhītam agre caratā vratāni samyag dhanurvedam avāpya kṛtsnam /
MBh, 3, 180, 17.2 kṣātreṇa dharmeṇa vasūni labdhvā sarve hyavāptāḥ kratavaḥ purāṇāḥ //
MBh, 3, 180, 19.2 avāpya rāṣṭrāṇi vasūni bhogān eṣā parā pārtha sadā ratis te //
MBh, 3, 181, 37.2 dārān avāpya kratubhir yajante teṣām ayaṃ caiva paraś ca lokaḥ //
MBh, 3, 190, 53.1 evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat //
MBh, 3, 193, 19.3 avāpya sa varaṃ rājan sarvalokapitāmahāt //
MBh, 3, 199, 9.3 saṃskṛtāḥ kila mantraiśca te 'pi svargam avāpnuvan //
MBh, 3, 200, 44.2 tasya dharmād avāpteṣu dhaneṣu dvijasattama /
MBh, 3, 200, 51.2 tena sarvān avāpnoti kāmān yān manasecchati //
MBh, 3, 202, 19.2 saṃniyamya tu tānyeva tataḥ siddhim avāpnute //
MBh, 3, 204, 8.3 prītau svas tava śaucena dīrgham āyur avāpnuhi /
MBh, 3, 221, 28.3 darśanān mama bhaktyā ca śreyaḥ param avāpsyasi //
MBh, 3, 226, 4.2 sādya lakṣmīs tvayā rājann avāptā bhrātṛbhiḥ saha //
MBh, 3, 227, 9.1 na tathā prāpnuyāṃ prītim avāpya vasudhām api /
MBh, 3, 228, 13.2 divyānyastrāṇyavāpyātha tataḥ pratyāgato vanam //
MBh, 3, 239, 7.2 prayaccha rājyaṃ pārthānāṃ yaśo dharmam avāpnuhi //
MBh, 3, 239, 8.3 pitryaṃ rājyaṃ prayacchaiṣāṃ tataḥ sukham avāpnuhi //
MBh, 3, 240, 5.2 nirmāṇaṃ ca śarīrasya tato dhairyam avāpnuhi //
MBh, 3, 242, 9.1 svavīryārjitam arthaugham avāpya kurunandanaḥ /
MBh, 3, 247, 44.2 rājyāt sphītāt paribhraṣṭas tapasā tad avāpsyasi //
MBh, 3, 251, 18.2 akhilān sindhusauvīrān avāpnuhi mayā saha //
MBh, 3, 261, 25.2 bharatas tad avāpnotu vanaṃ gacchatu rāghavaḥ //
MBh, 3, 265, 21.2 vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītim avāpsyasi //
MBh, 3, 281, 56.1 caturvarṣaśataṃ cāyus tvayā sārdham avāpsyati /
MBh, 3, 289, 11.2 tataḥ prītim avāpāgryāṃ kuntibhojo mahāmanāḥ //
MBh, 4, 2, 17.4 divyānyastrāṇyavāptāni devarūpeṇa bhāsvatā //
MBh, 4, 2, 20.32 avāpa cāstram asrajñaḥ sarvaṃ sarvajñasaṃmataḥ /
MBh, 4, 28, 12.2 sakośabalasaṃvṛddhaḥ samyak siddhim avāpsyasi //
MBh, 4, 28, 14.2 yathākālaṃ manuṣyendra ciraṃ sukham avāpsyasi //
MBh, 4, 33, 19.2 yaśo mahad avāpya tvaṃ praviśedaṃ puraṃ punaḥ //
MBh, 4, 45, 8.1 tathāvāpteṣu vitteṣu ko vikatthed vicakṣaṇaḥ /
MBh, 4, 56, 14.3 vajrādīni tathāstrāṇi śakrād aham avāptavān //
MBh, 5, 8, 22.2 avāpsyasi sukhaṃ rājan hatvā śatrūn paraṃtapa //
MBh, 5, 9, 13.3 yathā nāvāpsyasi bhayaṃ tasmād balaniṣūdana //
MBh, 5, 10, 19.3 avāpsyasi sukhaṃ tvaṃ ca śakralokāṃśca śāśvatān //
MBh, 5, 12, 30.2 nahuṣo devi śakraśca suraiśvaryam avāpsyati //
MBh, 5, 17, 15.3 vicariṣyasi pūrṇeṣu punaḥ svargam avāpsyasi //
MBh, 5, 35, 3.2 iha kīrtiṃ parāṃ prāpya pretya svargam avāpsyasi //
MBh, 5, 35, 55.2 prājño hyavāpya dharmārthau śaknoti sukham edhitum //
MBh, 5, 36, 43.1 anavāpyaṃ ca śokena śarīraṃ copatapyate /
MBh, 5, 47, 86.1 avāpya kṛcchraṃ vihitaṃ hyaraṇye dīrghaṃ kālaṃ caikam ajñātacaryām /
MBh, 5, 60, 19.2 na sma trayodaśa samāḥ pārthā duḥkham avāpnuyuḥ //
MBh, 5, 61, 5.1 nimeṣamātraṃ tam ṛṣiprasādam avāpya pāñcālakarūṣamatsyān /
MBh, 5, 105, 11.2 pāpo dhruvam avāpnoti vināśaṃ nāśayan kṛtam //
MBh, 5, 116, 4.1 asyāṃ bhavān avāptārtho bhavitā pretya ceha ca /
MBh, 5, 120, 13.2 kratavo vājapeyāśca teṣāṃ phalam avāpnuhi //
MBh, 5, 122, 42.2 tair hi saṃprīyamāṇastvaṃ sarvān kāmān avāpsyasi //
MBh, 5, 122, 61.2 saṃprīyamāṇo mitraiśca ciraṃ bhadrāṇyavāpsyasi //
MBh, 5, 123, 3.2 śreyo na jātu na sukhaṃ na kalyāṇam avāpsyasi //
MBh, 5, 126, 2.1 lapsyase vīraśayanaṃ kāmam etad avāpsyasi /
MBh, 5, 127, 21.2 avāptuṃ rakṣituṃ vāpi bhoktuṃ vā bharatarṣabha //
MBh, 5, 128, 14.2 mandāḥ kartum ihecchanti na cāvāpyaṃ kathaṃcana //
MBh, 5, 131, 37.2 kim adyakānāṃ ye lokā dviṣantastān avāpnuyuḥ /
MBh, 5, 137, 15.1 kuberasadanaṃ prāpya tato ratnānyavāpya ca /
MBh, 5, 139, 54.2 yathā kārtsnyena vārṣṇeya kṣatraṃ svargam avāpnuyāt //
MBh, 5, 155, 3.2 śiṣyaḥ kṛtsnaṃ dhanurvedaṃ catuṣpādam avāptavān //
MBh, 5, 185, 1.3 taṃ ca saṃcintya vai svapnam avāpaṃ harṣam uttamam //
MBh, 5, 185, 12.1 avāpya tu punaḥ saṃjñāṃ jāmadagnyāya dhīmate /
MBh, 6, 13, 46.2 sarvam uktaṃ yathātattvaṃ tasmācchamam avāpnuhi //
MBh, 6, BhaGī 2, 8.2 avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam //
MBh, 6, BhaGī 2, 33.2 tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi //
MBh, 6, BhaGī 2, 38.2 tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi //
MBh, 6, BhaGī 2, 53.2 samādhāvacalā buddhis tadā yogamavāpsyasi //
MBh, 6, BhaGī 3, 11.2 parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha //
MBh, 6, BhaGī 3, 22.2 nānavāptamavāptavyaṃ varta eva ca karmaṇi //
MBh, 6, BhaGī 6, 36.2 vaśyātmanā tu yatatā śakyo 'vāptumupāyataḥ //
MBh, 6, BhaGī 12, 5.2 avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate //
MBh, 6, BhaGī 12, 10.2 madarthamapi karmāṇi kurvansiddhimavāpsyasi //
MBh, 6, BhaGī 15, 8.1 śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ /
MBh, 6, BhaGī 16, 23.2 na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim //
MBh, 6, BhaGī 18, 56.2 matprasādādavāpnoti śāśvataṃ padamavyayam //
MBh, 6, 41, 34.2 yat te 'bhilaṣitaṃ cānyat tad avāpnuhi saṃyuge //
MBh, 6, 55, 129.1 avāpya kīrtiṃ ca yaśaśca loke vijitya śatrūṃśca dhanaṃjayo 'pi /
MBh, 7, 10, 20.2 pāñcajanyaṃ hṛṣīkeśo divyaṃ śaṅkham avāptavān //
MBh, 7, 12, 6.2 yathā duryodhanaḥ kāmaṃ nemaṃ droṇād avāpnuyāt //
MBh, 7, 51, 15.2 sa caivaṃ puruṣavyāghraḥ svargalokam avāptavān //
MBh, 7, 51, 36.2 ye cānukīrtitāḥ kṣipraṃ teṣāṃ gatim avāpnuyām /
MBh, 7, 52, 29.1 durlabhaṃ mānuṣair mandair mahābhāgyam avāpya tu /
MBh, 7, 55, 21.2 sahasradakṣiṇānāṃ ca yā gatistām avāpnuhi //
MBh, 7, 55, 29.2 nāruṃtudānāṃ kṣamiṇāṃ yā gatistām avāpnuhi //
MBh, 7, 98, 3.2 kimarthaṃ dravase yuddhe yauvarājyam avāpya hi //
MBh, 7, 110, 26.2 tasyedānīṃ phalaṃ kṛtsnam avāpnuhi narottama //
MBh, 7, 123, 14.1 tasmād asyāvalepasya sadyaḥ phalam avāpnuhi /
MBh, 7, 159, 33.2 manasaśca priyān arthān vīra kṣipram avāpnuhi //
MBh, 7, 165, 60.1 parājayam athāvāpya paratra ca mahad bhayam /
MBh, 7, 166, 4.1 yena rāmād avāpyeha dhanurvedaṃ mahātmanā /
MBh, 8, 24, 134.3 kuruṣva pūtam ātmānaṃ sarvam etad avāpsyasi //
MBh, 8, 29, 38.1 anṛtoktaṃ prajā hanyāt tataḥ pāpam avāpnuyāt /
MBh, 8, 51, 108.2 yathāpratijñaṃ pārtha tvaṃ kṛtvā kīrtim avāpnuhi //
MBh, 8, 60, 33.1 sa rājaputro 'nyad avāpya kārmukaṃ vṛkodaraṃ dvādaśabhiḥ parābhinat /
MBh, 8, 68, 31.2 svadharmaniṣṭhāṃ mahatīm avāpya vyāptāṃś ca lokān yaśasā samīyuḥ //
MBh, 9, 30, 40.1 hatvā vā samare pārthān sphītaṃ rājyam avāpnuhi /
MBh, 9, 30, 40.2 nihato vā raṇe 'smābhir vīralokam avāpsyasi //
MBh, 9, 34, 7.1 anavāpya śamaṃ tatra kṛṣṇaḥ puruṣasattamaḥ /
MBh, 9, 34, 70.2 lokān prabhāsayāmāsa śītāṃśutvam avāpa ca //
MBh, 9, 34, 80.2 ādyaṃ svastyayanaṃ caiva tatrāvāpya mahat phalam //
MBh, 9, 35, 10.1 sa tu dīrgheṇa kālena teṣāṃ prītim avāpya ca /
MBh, 9, 38, 15.1 āplutaḥ sarvatīrtheṣu na ca mokṣam avāptavān /
MBh, 9, 39, 11.2 tapasā vai sutaptena brāhmaṇatvam avāptavān //
MBh, 9, 42, 27.2 kimarthaṃ bhagavāñ śakro brahmahatyām avāptavān /
MBh, 9, 42, 38.2 avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham //
MBh, 9, 48, 23.2 paramaṃ yogam āsthāya ṛṣir yogam avāptavān //
MBh, 9, 49, 65.2 avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham //
MBh, 9, 50, 15.1 ityuktaḥ pratijagrāha prītiṃ cāvāpa uttamām /
MBh, 9, 53, 14.1 snātvā tatrāpi dharmātmā parāṃ tuṣṭim avāpya ca /
MBh, 9, 58, 9.1 so 'vāpya vairasya parasya pāraṃ vṛkodaraḥ prāha śanaiḥ prahasya /
MBh, 10, 3, 12.2 avāpya puruṣo bhoja kurute buddhivaikṛtam //
MBh, 10, 9, 37.2 avāptāḥ kratavo mukhyā bahavo bhūridakṣiṇāḥ //
MBh, 10, 11, 11.2 avāpya pṛthivīṃ kṛtsnāṃ saubhadraṃ na smariṣyasi //
MBh, 10, 11, 15.2 na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇaḥ //
MBh, 10, 12, 37.1 tvatto 'haṃ durlabhaṃ kāmam anavāpyaiva keśava /
MBh, 10, 15, 9.1 brahmacārī vratī cāpi duravāpam avāpya tat /
MBh, 10, 15, 21.1 brahmāstram apyavāpyaitad upadeśāt pitustava /
MBh, 10, 15, 28.3 avāptānīha tebhyo 'yaṃ maṇir mama viśiṣyate //
MBh, 10, 16, 8.3 sa tu garbho mṛto jāto dīrgham āyur avāpsyati //
MBh, 10, 16, 13.1 vayaḥ prāpya parikṣit tu vedavratam avāpya ca /
MBh, 11, 17, 30.2 dhruvaṃ lokān avāpto 'yaṃ nṛpo bāhubalārjitān //
MBh, 11, 25, 38.2 yasmāt tvayā mahābāho phalaṃ tasmād avāpnuhi //
MBh, 12, 8, 28.1 drohād devair avāptāni divi sthānāni sarvaśaḥ /
MBh, 12, 10, 24.1 yadi saṃnyāsataḥ siddhiṃ rājan kaścid avāpnuyāt /
MBh, 12, 10, 24.2 parvatāśca drumāścaiva kṣipraṃ siddhim avāpnuyuḥ //
MBh, 12, 18, 38.2 iṣṭāṃl lokān avāpsyāmo brahmaṇyāḥ satyavādinaḥ //
MBh, 12, 24, 7.2 kutaḥ phalānyavāptāni hetunā kena khādasi //
MBh, 12, 30, 36.3 adyaprabhṛti vai vāsaṃ svarge nāvāpsyasīti ha //
MBh, 12, 31, 47.2 iṣṭvā puṇyair mahāyajñair iṣṭāṃl lokān avāpsyasi //
MBh, 12, 34, 36.1 avāptaḥ kṣatradharmaste rājyaṃ prāptam akalmaṣam /
MBh, 12, 38, 13.1 mārkaṇḍeyamukhāt kṛtsnaṃ yatidharmam avāptavān /
MBh, 12, 60, 22.3 rakṣayā sa hi teṣāṃ vai mahat sukham avāpnuyāt //
MBh, 12, 60, 28.2 teṣāṃ śuśrūṣaṇāccaiva mahat sukham avāpnuyāt //
MBh, 12, 61, 3.1 jaṭākaraṇasaṃskāraṃ dvijātitvam avāpya ca /
MBh, 12, 63, 21.2 ānupūrvyāśramān rājan gatvā siddhim avāpnuyāt //
MBh, 12, 68, 49.1 na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt /
MBh, 12, 69, 29.1 samyag daṇḍadharo nityaṃ rājā dharmam avāpnuyāt /
MBh, 12, 71, 2.3 yān guṇāṃstu guṇopetaḥ kurvan guṇam avāpnuyāt //
MBh, 12, 72, 2.3 vistareṇa hi dharmāṇāṃ na jātvantam avāpnuyāt //
MBh, 12, 72, 30.2 kṣaṇena tān avāpnoti prajā dharmeṇa pālayan //
MBh, 12, 74, 4.2 brahmakṣatrasya saṃmānāt prajāḥ sukham avāpnuyuḥ //
MBh, 12, 80, 10.3 kaścinmahad avāpnoti mā te bhūd buddhir īdṛśī //
MBh, 12, 86, 26.2 yo hanyāt pitarastasya bhrūṇahatyām avāpnuyuḥ //
MBh, 12, 92, 56.2 dharmaṃ kṛtvā mahīṃ rakṣan svarge sthānam avāpsyasi //
MBh, 12, 105, 28.1 avāpyān kāmayasvārthān nānavāpyān kadācana /
MBh, 12, 105, 28.1 avāpyān kāmayasvārthān nānavāpyān kadācana /
MBh, 12, 105, 47.1 pratiṣiddhān avāpyeṣu durlabheṣvahiteṣu ca /
MBh, 12, 106, 3.1 ācariṣyasi cet karma mahato 'rthān avāpsyasi /
MBh, 12, 120, 54.2 avāpsyase puṇyaphalaṃ sukhena sarvo hi lokottamadharmamūlaḥ //
MBh, 12, 123, 24.2 gurūṇāṃ hi prasādāddhi śreyaḥ param avāpsyasi //
MBh, 12, 133, 22.2 api te dasyavo bhūtvā kṣipraṃ siddhim avāpnuyuḥ //
MBh, 12, 135, 18.2 sa saṃśayam avāpnoti yathā saṃpratipattimān //
MBh, 12, 135, 23.2 deśakālāvabhipretau tābhyāṃ phalam avāpnuyāt //
MBh, 12, 136, 39.2 saṃbhramantyāpadaṃ prāpya mahato 'rthān avāpya ca //
MBh, 12, 139, 61.2 jīvitaṃ maraṇācchreyo jīvan dharmam avāpnuyāt //
MBh, 12, 139, 91.2 kālena mahatā siddhim avāpa paramādbhutām //
MBh, 12, 139, 93.2 jīvan puṇyam avāpnoti naro bhadrāṇi paśyati //
MBh, 12, 149, 112.2 devadevaprasādācca kṣipraṃ phalam avāpyate //
MBh, 12, 155, 1.3 na hyataptatapā mūḍhaḥ kriyāphalam avāpyate //
MBh, 12, 155, 12.2 ityevaṃ tapasā devā mahattvaṃ cāpyavāpnuvan //
MBh, 12, 156, 2.1 satyaṃ kiṃlakṣaṇaṃ rājan kathaṃ vā tad avāpyate /
MBh, 12, 156, 10.2 sarvadharmāviruddhaṃ ca yogenaitad avāpyate //
MBh, 12, 156, 12.2 abhayaṃ krodhaśamanaṃ jñānenaitad avāpyate //
MBh, 12, 156, 15.2 praśāntavāṅmanā nityaṃ hrīstu dharmād avāpyate //
MBh, 12, 159, 51.3 ṛṣabhaikasahasraṃ gā dattvā śubham avāpnuyāt //
MBh, 12, 160, 79.3 tatastvaṃ bhrātṛbhiḥ sārdhaṃ paramāsim avāptavān //
MBh, 12, 161, 22.2 iha kāmān avāpnoti pratyakṣaṃ nātra saṃśayaḥ //
MBh, 12, 161, 46.1 na karmaṇāpnoty anavāpyam arthaṃ yad bhāvi sarvaṃ bhavatīti vitta /
MBh, 12, 169, 32.2 tapastyāgaśca yogaśca sa vai sarvam avāpnuyāt //
MBh, 12, 173, 9.2 sudurlabham avāpyaitad adoṣānmartum icchasi //
MBh, 12, 173, 40.2 vedoktasya ca dharmasya phalaṃ mukhyam avāpsyasi //
MBh, 12, 173, 43.1 icchantaste vihārāya sukhaṃ mahad avāpnuyuḥ /
MBh, 12, 183, 10.9 lokapravādo 'pi ca bhavati dvividhaḥ phalodayaḥ sukṛtāt sukham avāpyate duṣkṛtād duḥkham iti /
MBh, 12, 184, 9.1 guruṃ yastu samārādhya dvijo vedam avāpnuyāt /
MBh, 12, 185, 17.2 śubhaiḥ śubham avāpnoti kṛtvāśubham ato 'nyathā //
MBh, 12, 192, 21.2 tyaktvātmanaḥ śarīraṃ ca tato lokān avāpsyasi //
MBh, 12, 193, 29.2 vidhinānena dehānte mama lokān avāpnuyāt /
MBh, 12, 206, 4.1 kāmāt krodham avāpyātha lobhamohau ca mānavāḥ /
MBh, 12, 208, 26.2 amṛtaṃ tad avāpnoti yat tad akṣaram avyayam //
MBh, 12, 209, 8.1 saṃsārāṇām asaṃkhyānāṃ kāmātmā tad avāpnuyāt /
MBh, 12, 215, 33.2 yenaiṣā labhyate prajñā yena śāntir avāpyate /
MBh, 12, 219, 4.2 anavāpyaṃ ca śokena śarīraṃ copatapyate /
MBh, 12, 221, 67.2 krīḍārativihāreṣu parāṃ mudam avāpnuvan //
MBh, 12, 224, 53.2 tena sarvān avāpnoti yān kāmānmanasecchati //
MBh, 12, 224, 54.1 tapasā tad avāpnoti yad bhūtaṃ sṛjate jagat /
MBh, 12, 226, 29.2 nidhiṃ śaṅkhaṃ dvijāgryebhyo dattvā lokān avāptavān //
MBh, 12, 230, 9.2 tena sarvān avāpnoti kāmān yānmanasecchati //
MBh, 12, 230, 10.1 tapasā tad avāpnoti yad bhūtvā sṛjate jagat /
MBh, 12, 233, 11.2 vidyayā tad avāpnoti yatra gatvā na śocati //
MBh, 12, 242, 11.2 parāṃ buddhim avāpyeha vipāpmā vigatajvaraḥ //
MBh, 12, 242, 23.1 naitajjñātvā pumān strī vā punarbhavam avāpnuyāt /
MBh, 12, 245, 10.1 prīṇitaścāpi bhavati mahato 'rthān avāpya ca /
MBh, 12, 247, 13.2 bhūtārthatattvaṃ tad avāpya sarvaṃ bhūtaprabhāvād bhava śāntabuddhiḥ //
MBh, 12, 249, 20.2 mama tvaṃ hi niyogena śreyaḥ param avāpsyasi //
MBh, 12, 254, 22.1 ācārājjājale prājñaḥ kṣipraṃ dharmam avāpnuyāt /
MBh, 12, 254, 31.2 na sa dharmam avāpnoti iha loke paratra ca //
MBh, 12, 255, 34.3 idaṃ tu daivataṃ kṛtvā yathā yajñam avāpnuyāt //
MBh, 12, 258, 11.2 pitaraṃ cāpyavajñāya kaḥ pratiṣṭhām avāpnuyāt //
MBh, 12, 265, 15.1 so 'tha dharmād avāpteṣu dhaneṣu kurute manaḥ /
MBh, 12, 271, 58.3 yojayitvā tathātmānaṃ paraṃ sthānam avāptavān //
MBh, 12, 274, 48.2 avāpa ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ //
MBh, 12, 274, 58.2 tasmācca nihato yuddhe viṣṇoḥ sthānam avāptavān //
MBh, 12, 279, 2.2 śreyaḥ param avāpnoti pretya ceha ca tad vada //
MBh, 12, 280, 5.1 varṇotkarṣam avāpnoti naraḥ puṇyena karmaṇā /
MBh, 12, 280, 20.2 vṛddhe vṛddhim avāpnoti salile salilaṃ yathā //
MBh, 12, 286, 3.1 raṇājire yatra śarāgnisaṃstare nṛpātmajo ghātam avāpya dahyate /
MBh, 12, 287, 4.2 dattvābhayakṛtaṃ dānaṃ tadā siddhim avāpnuyāt //
MBh, 12, 287, 45.3 śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudam avāpa ha //
MBh, 12, 289, 42.3 yogī balam avāpnoti tad bhavān vaktum arhati //
MBh, 12, 289, 43.3 snehānāṃ varjane yukto yogī balam avāpnuyāt //
MBh, 12, 289, 44.2 ekārāmo viśuddhātmā yogī balam avāpnuyāt //
MBh, 12, 289, 45.2 apaḥ pītvā payomiśrā yogī balam avāpnuyāt //
MBh, 12, 289, 46.2 upoṣya samyak śuddhātmā yogī balam avāpnuyāt //
MBh, 12, 291, 47.1 niṣkaivalyena pāpena tiryagyonim avāpnuyāt /
MBh, 12, 293, 32.2 dehād deham avāpnoti bījād bījaṃ tathaiva ca //
MBh, 12, 296, 29.2 svatantraśca svatantreṇa svatantratvam avāpnute //
MBh, 12, 296, 39.1 avāptam etaddhi purā sanātanāddhiraṇyagarbhād gadato narādhipa /
MBh, 12, 296, 40.2 tathāvāptaṃ brahmaṇo me narendra mahajjñānaṃ mokṣavidāṃ purāṇam //
MBh, 12, 296, 42.1 punarāvṛttim āpnoti paraṃ jñānam avāpya ca /
MBh, 12, 296, 44.2 vasiṣṭhād ṛṣiśārdūlānnārado 'vāptavān idam //
MBh, 12, 297, 23.2 yayātiḥ kṣīṇapuṇyaśca dhṛtyā lokān avāptavān //
MBh, 12, 302, 4.1 kevaleneha puṇyena gatim ūrdhvām avāpnuyāt /
MBh, 12, 302, 7.1 avyaktasattvasaṃyukto devalokam avāpnuyāt /
MBh, 12, 305, 2.2 jānubhyāṃ ca mahābhāgān devān sādhyān avāpnuyāt //
MBh, 12, 305, 3.1 pāyunotkramamāṇastu maitraṃ sthānam avāpnuyāt /
MBh, 12, 306, 2.2 mayādityād avāptāni yajūṃṣi mithilādhipa //
MBh, 12, 306, 65.1 sāṃkhyajñānaṃ tvayā brahmann avāptaṃ kṛtsnam eva ca /
MBh, 12, 307, 1.3 dīrgham āyur avāpyātha kathaṃ mṛtyum atikramet //
MBh, 12, 308, 37.1 sukhī so 'ham avāptārthaḥ samaloṣṭāśmakāñcanaḥ /
MBh, 12, 308, 175.1 sa gārhasthyāccyutaśca tvaṃ mokṣaṃ nāvāpya durvidam /
MBh, 12, 309, 23.1 brāhmaṇyaṃ bahubhir avāpyate tapobhis tallabdhvā na paripaṇena heḍitavyam /
MBh, 12, 309, 87.2 tataḥ kleśam avāpnoti paratreha tathaiva ca //
MBh, 12, 324, 38.2 tataḥ śīghraṃ jahau śāpaṃ brahmalokam avāpa ca //
MBh, 12, 326, 15.3 sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavānmayā //
MBh, 12, 327, 104.1 kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt /
MBh, 12, 327, 104.3 vaiśyo vipulalābhaḥ syācchūdraḥ sukham avāpnuyāt //
MBh, 12, 328, 49.1 vedān avāpya caturaḥ sāṅgopāṅgān sanātanān /
MBh, 12, 329, 14.2 kauśikanimittaṃ cendro muṣkaviyogaṃ meṣavṛṣaṇatvaṃ cāvāpa /
MBh, 13, 1, 25.2 vṛtraṃ hatvā devarāṭ śreṣṭhabhāg vai yajñaṃ hatvā bhāgam avāpa caiva /
MBh, 13, 2, 30.2 avāpya paramaṃ harṣaṃ tatheti prāha buddhimān //
MBh, 13, 2, 95.2 sudarśanasya caritaṃ puṇyāṃl lokān avāpnuyāt //
MBh, 13, 4, 20.2 sā ca taṃ patim āsādya paraṃ harṣam avāpa ha //
MBh, 13, 4, 27.2 pariṣvajethāḥ kalyāṇi tata iṣṭam avāpsyathaḥ //
MBh, 13, 4, 28.2 tvaṃ ca sā copayuñjīthāṃ tataḥ putrāvavāpsyathaḥ //
MBh, 13, 6, 29.1 devānāṃ śaraṇaṃ puṇyaṃ sarvaṃ puṇyair avāpyate /
MBh, 13, 6, 49.2 vidhinā karmaṇā caiva svargamārgam avāpnuyāt //
MBh, 13, 7, 20.2 mānasaṃ hi caran dharmaṃ svargalokam avāpnuyāt //
MBh, 13, 10, 32.1 tathaiva sa ṛṣistāta kāladharmam avāpya ha /
MBh, 13, 10, 61.2 upadeśaṃ hi kurvāṇo dvijaḥ kṛcchram avāpnuyāt //
MBh, 13, 10, 69.2 sa copadeśaḥ kartavyo yena dharmam avāpnuyāt //
MBh, 13, 12, 9.2 avagāhya tataḥ snāto rājā strītvam avāpa ha //
MBh, 13, 14, 11.1 yad avāptaṃ ca me pūrvaṃ sāmbahetoḥ suduṣkaram /
MBh, 13, 14, 74.1 yad avāptaṃ ca me pūrvaṃ devadevānmaheśvarāt /
MBh, 13, 14, 197.2 tad avāptaṃ ca me sarvaṃ yad uktaṃ tena dhīmatā //
MBh, 13, 17, 29.2 yacchrutvā manujaśreṣṭha sarvān kāmān avāpsyasi //
MBh, 13, 18, 3.2 tathā tvam api śarvāddhi sarvān kāmān avāpsyasi //
MBh, 13, 18, 13.2 yad avāptaṃ ca me sarvaṃ prasādāt tasya dhīmataḥ //
MBh, 13, 23, 14.3 nābhijānāmi yadyasya satyasyārdham avāpnuyāt //
MBh, 13, 26, 11.3 aśvamedham avāpnoti vigāhya niyataḥ śuciḥ //
MBh, 13, 26, 25.2 devalokam avāpnoti saptarātroṣitaḥ śuciḥ //
MBh, 13, 26, 33.2 aśvamedham avāpnoti tatra māsaṃ kṛtodakaḥ //
MBh, 13, 26, 38.2 ekamāsaṃ nirāhāraḥ somalokam avāpnuyāt //
MBh, 13, 26, 53.2 aśvamedham avāpnoti trirātropoṣitaḥ śuciḥ //
MBh, 13, 26, 54.2 agniṣṭomam avāpnoti prabhātāṃ śarvarīṃ śuciḥ //
MBh, 13, 26, 55.2 puṇḍarīkam avāpnoti prabhātāṃ śarvarīṃ śuciḥ //
MBh, 13, 28, 24.2 yaccāpyavāpyam anyat te sarvaṃ prabrūhi māciram //
MBh, 13, 28, 25.3 gaccheyaṃ tad avāpyeha vara eṣa vṛto mayā //
MBh, 13, 30, 9.2 sudurlabhaṃ tadāvāpya nānutiṣṭhanti mānavāḥ //
MBh, 13, 30, 11.2 duravāpam avāpyaitannānutiṣṭhanti mānavāḥ //
MBh, 13, 32, 33.2 samyak pūjaya yena tvaṃ gatim iṣṭām avāpsyasi //
MBh, 13, 35, 10.2 damasvādhyāyaniratāḥ sarvān kāmān avāpsyatha //
MBh, 13, 36, 19.3 dvijān saṃpūjayāmāsa mahendratvam avāpa ca //
MBh, 13, 42, 27.2 vipulasya pare loke yā gatistām avāpnuyāt //
MBh, 13, 44, 13.2 ekaviṃśativarṣo vā saptavarṣām avāpnuyāt //
MBh, 13, 46, 11.1 saṃmānyamānāścaitābhiḥ sarvakāryāṇyavāpsyatha /
MBh, 13, 54, 25.2 tapasā tad avāpyaṃ hi yanna śakyaṃ manorathaiḥ //
MBh, 13, 57, 34.1 dhuryapradānena gavāṃ tathāśvair lokān avāpnoti naro vasūnām /
MBh, 13, 57, 37.1 bhakṣānnapānīyarasapradātā sarvān avāpnoti rasān prakāmam /
MBh, 13, 60, 16.1 evaṃ pāpair vimuktastvaṃ pūtaḥ svargam avāpsyasi /
MBh, 13, 60, 17.1 tataśca brahmabhūyastvam avāpsyasi dhanāni ca /
MBh, 13, 61, 32.1 mām evādatta māṃ datta māṃ dattvā mām avāpsyatha /
MBh, 13, 61, 70.2 na tat phalam avāpnoti bhūmidānād yad aśnute //
MBh, 13, 62, 21.2 akāmo vā sakāmo vā dattvā puṇyam avāpnuyāt //
MBh, 13, 62, 44.2 yathāvad anurūpebhyastataḥ svargam avāpsyasi //
MBh, 13, 63, 20.2 na ca durgāṇyavāpnoti svargalokaṃ ca gacchati //
MBh, 13, 63, 26.2 dattvottarāsvaṣāḍhāsu sarvakāmān avāpnuyāt //
MBh, 13, 64, 6.2 sa durgaṃ viṣamaṃ kṛcchraṃ na kadācid avāpnute //
MBh, 13, 64, 18.3 kṛcchrāt sa viṣamāccaiva vipra mokṣam avāpnute //
MBh, 13, 65, 25.2 na sīdati sa kṛcchreṣu na ca durgāṇyavāpnute //
MBh, 13, 65, 30.1 kṣetrabhūmiṃ dadal loke putra śriyam avāpnuyāt /
MBh, 13, 65, 58.2 na sa durgāṇyavāpnotītyevam āha parāśaraḥ //
MBh, 13, 66, 18.1 sarvakāmān avāpnoti kīrtiṃ caiveha śāśvatīm /
MBh, 13, 69, 1.3 nṛgeṇa sumahat kṛcchraṃ yad avāptaṃ kurūdvaha //
MBh, 13, 70, 5.1 gatvānavāpya tat sarvaṃ nadīvegasamāplutam /
MBh, 13, 70, 41.2 dṛṣṭvā ca paramaṃ harṣam avāpam aham acyuta //
MBh, 13, 74, 9.2 niyamānāṃ kratūnāṃ ca tvayāvāptam idaṃ phalam //
MBh, 13, 76, 20.2 śirasyavāpa tat kruddhaḥ sa tadodaikṣata prabhuḥ /
MBh, 13, 79, 7.2 parām ṛddhim avāpyātha sa goloke mahīyate //
MBh, 13, 80, 29.2 etāṃllokān avāpnoti gāṃ dattvā vai yudhiṣṭhira //
MBh, 13, 82, 45.2 striyo 'pi bhaktā yā goṣu tāśca kāmān avāpnuyuḥ //
MBh, 13, 82, 46.1 putrārthī labhate putraṃ kanyā patim avāpnuyāt /
MBh, 13, 84, 13.1 sa tu nāvāpa taṃ śāpaṃ naṣṭaḥ sa hutabhuk tadā /
MBh, 13, 84, 77.1 tataḥ sa kārttikeyatvam avāpa paramadyutiḥ /
MBh, 13, 86, 31.2 sadā kumāro devānāṃ senāpatyam avāptavān //
MBh, 13, 86, 34.2 triviṣṭape mahat sthānam avāpāsulabhaṃ naraiḥ //
MBh, 13, 87, 17.2 amāvāsyāṃ tu nivapan sarvān kāmān avāpnuyāt //
MBh, 13, 89, 11.1 śrāddhaṃ tvabhijitā kurvan vidyāṃ śreṣṭhām avāpnuyāt /
MBh, 13, 89, 12.2 nakṣatre vāruṇe kurvan bhiṣaksiddhim avāpnuyāt //
MBh, 13, 95, 81.2 uttiṣṭhadhvam itaḥ kṣipraṃ tān avāpnuta vai dvijāḥ //
MBh, 13, 95, 83.3 naiva lobhaṃ tadā cakrustataḥ svargam avāpnuvan //
MBh, 13, 95, 85.2 sukhabhāgī ca bhavati na ca durgāṇyavāpnute //
MBh, 13, 96, 53.2 virajāḥ śreyasā yuktaḥ pretya svargam avāpnuyāt //
MBh, 13, 98, 21.1 so 'pi lokān avāpnoti daivatair abhipūjitān /
MBh, 13, 100, 25.2 ihaloke yaśaḥ prāpya pretya svargam avāpsyasi //
MBh, 13, 103, 36.2 divyaṃ cakṣur avāpnoti pretya dīpapradāyakaḥ /
MBh, 13, 104, 26.2 caṇḍāla pratijānīhi yena mokṣam avāpsyasi /
MBh, 13, 104, 26.3 brāhmaṇārthe tyajan prāṇān gatim iṣṭām avāpsyasi //
MBh, 13, 104, 28.3 hutvā raṇamukhe prāṇān gatim iṣṭām avāpa ha //
MBh, 13, 107, 18.1 ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuvan /
MBh, 13, 107, 94.2 jñātiśraiṣṭhyam avāpnoti prayogakuśalo naraḥ //
MBh, 13, 109, 3.2 avāpnoti gatiṃ kāṃ ca upavāsaparāyaṇaḥ //
MBh, 13, 109, 64.2 ṛṣayaśca parāṃ siddhim upavāsair avāpnuvan //
MBh, 13, 109, 67.2 yaḥ pradarśayate nityaṃ na sa duḥkham avāpnute //
MBh, 13, 110, 121.2 sadā dvādaśa māsān vai brahmalokam avāpnuyāt //
MBh, 13, 111, 21.2 tataḥ siddhim avāpnoti dvividhaṃ śaucam uttamam //
MBh, 13, 112, 17.2 etat trayam avāptavyam adharmaparivarjitam //
MBh, 13, 112, 93.3 tataḥ pāpakṣayaṃ kṛtvā mānuṣatvam avāpnute //
MBh, 13, 112, 97.2 pāyasaṃ corayitvā tu tittiritvam avāpnute //
MBh, 13, 112, 110.1 striyo 'pyetena kalpena kṛtvā pāpam avāpnuyuḥ /
MBh, 13, 113, 17.1 avāpya prāṇasaṃdehaṃ kārkaśyena samārjitam /
MBh, 13, 113, 19.1 nyāyenāvāptam annaṃ tu naro lobhavivarjitaḥ /
MBh, 13, 114, 4.2 kāmakrodhau ca saṃyamya tataḥ siddhim avāpnute //
MBh, 13, 116, 6.1 katham āyur avāpnoti kathaṃ bhavati sattvavān /
MBh, 13, 119, 3.2 avāpsyasi paraṃ dharmaṃ dharmastho yadi manyase //
MBh, 13, 120, 13.1 avāpa ca paraṃ kīṭaḥ pārtha brahma sanātanam /
MBh, 13, 123, 6.2 sarvam etad avāpnoti brāhmaṇo vedapāragaḥ //
MBh, 13, 130, 50.3 svargalokam avāpnoti devaiśca saha modate //
MBh, 13, 133, 53.3 śreyaḥ kurvann avāpnoti mānavo devasattama //
MBh, 13, 142, 5.3 prasādya tān ubhau lokāvavāpsyatha yathā purā //
MBh, 13, 142, 18.2 avāpnuvaṃścāmaratvaṃ triṣu lokeṣu pūjitam //
MBh, 13, 145, 1.3 avāptam iha vijñānaṃ tanme vyākhyātum arhasi //
MBh, 13, 145, 3.3 yad avāptaṃ mahārāja śreyo yaccārjitaṃ yaśaḥ //
MBh, 13, 149, 7.1 yadi vidyām upāśritya naraḥ sukham avāpnuyāt /
MBh, 14, 5, 2.2 kathaṃ ca śakyam asmābhistad avāptuṃ tapodhana //
MBh, 14, 8, 31.2 mahātmane kṣitipate tat suvarṇam avāpsyasi /
MBh, 14, 19, 59.3 etair upāyaiḥ sa kṣipraṃ parāṃ gatim avāpnuyāt //
MBh, 14, 35, 12.2 vedavidyāsamāvāpyaṃ tattvabhūtārthabhāvanam //
MBh, 14, 46, 53.2 tataḥ svargam avāpnoti vimuktaḥ sarvabandhanaiḥ //
MBh, 14, 50, 39.2 evam ācarata kṣipraṃ tataḥ siddhim avāpsyatha //
MBh, 14, 50, 40.3 kṛtavanto mahātmānastato lokān avāpnuvan //
MBh, 14, 50, 41.2 samyag ācara śuddhātmaṃstataḥ siddhim avāpsyasi //
MBh, 14, 50, 42.3 cakāra sarvaṃ kaunteya tato mokṣam avāptavān //
MBh, 14, 51, 19.1 bhavatā tat kṛtaṃ karma yenāvāpto jayo mayā /
MBh, 14, 57, 4.1 avāpya kuṇḍale te tu rājānaṃ punar abravīt /
MBh, 14, 57, 6.1 so 'haṃ dvijebhyaḥ praṇato viprād doṣam avāptavān /
MBh, 14, 57, 13.1 avāptārtho 'ham adyeha bhavāṃśca puruṣādakaḥ /
MBh, 14, 62, 2.2 tad avāpa kathaṃ ceti tanme brūhi dvijottama //
MBh, 14, 62, 14.2 prasādyārtham avāpsyāmo nūnaṃ vāgbuddhikarmabhiḥ //
MBh, 14, 93, 22.2 prapated yaśaso dīptānna ca lokān avāpnuyāt //
MBh, 14, 93, 43.2 pautreṇa tān avāpnoti yatra gatvā na śocati //
MBh, 15, 2, 9.2 babhūva tad avāpnotu bhogāṃśceti vyavasthitāḥ //
MBh, 15, 6, 4.2 yasya me tvaṃ mahīpāla duḥkhānyetānyavāptavān //
MBh, 15, 6, 28.2 pāṇisparśena rājñastu rājā saṃjñām avāpa ha //
MBh, 15, 12, 22.2 priyastathā prajānāṃ tvaṃ svarge sukham avāpsyasi //
MBh, 15, 26, 14.2 sa cāpyasmin vane taptvā tapo divam avāptavān //
MBh, 15, 26, 15.2 rājann avāpya duṣprāpāṃ siddhim agryāṃ gamiṣyasi //
MBh, 15, 26, 20.2 saṃjayastvadanudhyānāt pūtaḥ svargam avāpsyati //
MBh, 15, 33, 32.2 yatidharmam avāpto 'sau naiva śocyaḥ paraṃtapa //
MBh, 15, 41, 16.1 vicitragatayaḥ sarve yā avāpyāmaraiḥ saha /
MBh, 15, 41, 28.3 śrutvā parva tvidaṃ nityam avāpsyanti parāṃ gatim //
MBh, 15, 43, 2.2 avāptavānnaraśreṣṭho buddhiniścayam eva ca //
MBh, 18, 1, 15.1 sa eṣa kṣatradharmeṇa sthānam etad avāptavān /
MBh, 18, 2, 5.1 kaccinna tair avāpto 'yaṃ nṛpair loko 'kṣayaḥ śubhaḥ /