Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 1, 1.1 om ity etad akṣaram udgītham upāsīta /
ChU, 1, 1, 3.1 sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdhyo 'ṣṭamo yadudgīthaḥ //
ChU, 1, 1, 5.3 om ity etad akṣaram udgīthaḥ /
ChU, 1, 1, 5.4 tad vā etan mithunaṃ yad vāk ca prāṇaś cark ca sāma ca //
ChU, 1, 1, 6.1 tad etan mithunam om ity etasminn akṣare saṃsṛjyate /
ChU, 1, 1, 6.1 tad etan mithunam om ity etasminn akṣare saṃsṛjyate /
ChU, 1, 1, 7.1 āpayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 8.1 tad vā etad anujñākṣaram /
ChU, 1, 1, 8.3 eṣa eva samṛddhir yad anujñā /
ChU, 1, 1, 8.4 samardhayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 9.5 etasyaiva akṣarasyāpacityai mahimnā rasena //
ChU, 1, 1, 10.2 yaś caitad evaṃ veda yaś ca na veda /
ChU, 1, 1, 10.4 yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavatīti khalv etasyaivākṣarasyopavyākhyānaṃ bhavati //
ChU, 1, 2, 2.4 pāpmanā hy eṣa viddhaḥ //
ChU, 1, 2, 3.4 pāpmanā hy eṣā viddhā //
ChU, 1, 2, 4.4 pāpmanā hy etad viddham //
ChU, 1, 2, 5.4 pāpmanā hy etad viddham //
ChU, 1, 2, 6.4 pāpmanā hy etad viddham //
ChU, 1, 2, 8.2 sa eṣo 'śmākhaṇaḥ //
ChU, 1, 2, 9.1 naivaitena surabhi na durgandhi vijānāti /
ChU, 1, 2, 9.2 apahatapāpmā hy eṣaḥ /
ChU, 1, 2, 9.4 etam u evāntato 'vittvotkrāmati /
ChU, 1, 2, 10.2 etam u evāṅgirasaṃ manyante 'ṅgānāṃ yad rasaḥ //
ChU, 1, 2, 11.2 etam u eva bṛhaspatiṃ manyante /
ChU, 1, 2, 11.3 vāgghi bṛhatī tasyā eṣa patiḥ //
ChU, 1, 2, 12.2 etam u evāyāsyaṃ manyante /
ChU, 1, 2, 14.1 āgātā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste /
ChU, 1, 3, 1.3 udyan vā eṣa prajābhya udgāyati /
ChU, 1, 3, 2.4 tasmād vā etam imam amuṃ ca udgītham upāsīta //
ChU, 1, 3, 5.2 etasya hetor vyānam evodgītham upāsīta //
ChU, 1, 3, 7.12 ya etāny evaṃ vidvān udgīthākṣarāṇy upāsta udgītha iti //
ChU, 1, 4, 1.1 om ity etad akṣaram udgītham upāsīta /
ChU, 1, 4, 4.2 eṣa u svaro yad etad akṣaram etad amṛtam abhayam /
ChU, 1, 4, 4.2 eṣa u svaro yad etad akṣaram etad amṛtam abhayam /
ChU, 1, 4, 4.2 eṣa u svaro yad etad akṣaram etad amṛtam abhayam /
ChU, 1, 4, 5.1 sa ya etad evaṃ vidvān akṣaraṃ praṇautyetad evākṣaraṃ svaram amṛtam abhayaṃ praviśati /
ChU, 1, 5, 1.2 asau vā āditya udgītha eṣa praṇavaḥ /
ChU, 1, 5, 1.3 om iti hy eṣa svarann eti //
ChU, 1, 5, 2.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 5, 3.3 om iti hy eṣa svarann eti //
ChU, 1, 5, 4.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 6, 1.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 6, 1.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 6, 2.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 6, 2.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 6, 3.3 tad etad etasyām ṛcyadhyūḍhaṃ sāma /
ChU, 1, 6, 3.3 tad etad etasyām ṛcyadhyūḍhaṃ sāma /
ChU, 1, 6, 4.3 tad etad etasyām ṛcyadhyūḍhaṃ sāma /
ChU, 1, 6, 4.3 tad etad etasyām ṛcyadhyūḍhaṃ sāma /
ChU, 1, 6, 5.1 atha yad etad ādityasya śuklaṃ bhāḥ saivark /
ChU, 1, 6, 5.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 6, 5.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 6, 6.1 atha yad evaitad ādityasya śuklaṃ bhāḥ saiva sā /
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
ChU, 1, 6, 7.3 sa eṣa sarvebhyaḥ pāpmabhya uditaḥ /
ChU, 1, 6, 8.4 etasya hi gātā /
ChU, 1, 6, 8.5 sa eṣa ye cāmuṣmāt parāñco lokās teṣāṃ ceṣṭe devakāmānāṃ ca /
ChU, 1, 7, 1.4 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 1.4 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 2.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 2.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 3.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 3.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 4.1 atha yad etad akṣṇaḥ śuklaṃ bhāḥ saivark /
ChU, 1, 7, 4.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 4.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 4.5 atha yad evaitad akṣṇaḥ śuklaṃ bhāḥ saiva sā /
ChU, 1, 7, 5.1 atha ya eṣo 'ntar akṣiṇi puruṣo dṛśyate saivark /
ChU, 1, 7, 5.6 tasya etasya tad eva rūpaṃ yad amuṣya rūpam /
ChU, 1, 7, 6.1 sa eṣa ye caitasmād arvāñco lokās teṣāṃ ceṣṭe manuṣyakāmānāṃ ceti /
ChU, 1, 7, 6.1 sa eṣa ye caitasmād arvāñco lokās teṣāṃ ceṣṭe manuṣyakāmānāṃ ceti /
ChU, 1, 7, 6.2 tad ya ime vīṇāyāṃ gāyanty etaṃ te gāyanti /
ChU, 1, 7, 7.1 atha ya etad evaṃ vidvān sāma gāyaty ubhau sa gāyati /
ChU, 1, 7, 7.2 so 'munaiva sa eṣa ye cāmuṣmāt parāñco lokās tāṃś cāpnoti devakāmāṃś ca //
ChU, 1, 7, 8.1 athānenaiva ye caitasmād arvāñco lokās tāṃś cāpnoti manuṣyakāmāṃś ca /
ChU, 1, 7, 9.2 eṣa hy eva kāmāgānasyeṣṭe ya evaṃ vidvān sāma gāyati sāma gāyati //
ChU, 1, 8, 7.1 hantāham etad bhagavatto vedānīti /
ChU, 1, 8, 8.4 hantāham etad bhagavatto vedānīti /
ChU, 1, 9, 2.1 sa eṣa parovarīyān udgīthaḥ /
ChU, 1, 9, 2.2 sa eṣo 'nantaḥ /
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 1, 9, 3.1 taṃ haitam atidhanvā śaunaka udaraśāṇḍilyāyoktvovāca /
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 10, 3.1 eteṣāṃ me dehīti hovāca /
ChU, 1, 10, 4.1 na svid ete 'py ucchiṣṭā iti /
ChU, 1, 11, 3.3 atha tarhy eta eva samatisṛṣṭāḥ stuvatām /
ChU, 1, 11, 5.4 saiṣā devatā prastāvam anvāyattā /
ChU, 1, 11, 7.3 saiṣā devatodgītham anvāyattā /
ChU, 1, 11, 9.3 saiṣā devatā pratihāram anvāyattā /
ChU, 1, 13, 4.3 ya etām evaṃ sāmnām upaniṣadaṃ vedopaniṣadaṃ veda //
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 2, 3.1 kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste //
ChU, 2, 3, 2.1 udgṛhṇāti tan nidhanaṃ varṣayati ha ya etad evaṃ vidvān vṛṣṭau pañcavidhaṃ sāmopāste //
ChU, 2, 4, 2.1 na hāpsu praity apsumān bhavati ya etad evaṃ vidvān sarvāsv apsu pañcavidhaṃ sāmopāste //
ChU, 2, 5, 2.1 kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 7, 1.7 parovarīyāṃsi vā etāni //
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 8, 3.3 ya etad evaṃ vidvān vāci saptavidhaṃ sāmopāste //
ChU, 2, 9, 2.5 hiṅkārabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 3.4 prastāvabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 4.4 ādibhājīni hy etasya sāmnaḥ //
ChU, 2, 9, 5.4 udgīthabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 6.4 pratihārabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 7.4 upadravabhājino hy etasya sāmnaḥ //
ChU, 2, 9, 8.4 nidhanabhājino hy etasya sāmnaḥ /
ChU, 2, 10, 4.3 tāni ha vā etāni dvāviṃśatir akṣarāṇi //
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 11, 1.6 etad gāyatraṃ prāṇeṣu protam //
ChU, 2, 11, 2.1 sa ya evam etad gāyatraṃ prāṇeṣu protaṃ veda /
ChU, 2, 12, 1.7 etad rathaṃtaram agnau protam //
ChU, 2, 12, 2.1 sa ya evam etad rathaṃtaram agnau protaṃ veda /
ChU, 2, 15, 1.6 etad vairūpaṃ parjanye protam //
ChU, 2, 15, 2.1 sa ya evam etad vairūpaṃ parjanye protaṃ veda /
ChU, 2, 16, 1.6 etad vairājam ṛtuṣu protam //
ChU, 2, 16, 2.1 sa ya evam etad vairājam ṛtuṣu protaṃ veda /
ChU, 2, 17, 1.6 etāḥ śakvaryo lokeṣu protāḥ //
ChU, 2, 17, 2.1 sa ya evam etāḥ śakvaryo lokeṣu protā veda /
ChU, 2, 18, 1.6 etā revatyaḥ paśuṣu protāḥ //
ChU, 2, 18, 2.1 sa ya evam etā revatyaḥ paśuṣu protā veda /
ChU, 2, 19, 1.6 etad yajñāyajñīyam aṅgeṣu protam //
ChU, 2, 19, 2.1 sa ya evam etad yajñāyajñīyam aṅgeṣu protaṃ veda /
ChU, 2, 20, 1.6 etad rājanaṃ devatāsu protam //
ChU, 2, 20, 2.1 sa ya evam etad rājanaṃ devatāsu protaṃ veda /
ChU, 2, 20, 2.2 etāsām eva devatānāṃ salokatāṃ sarṣṭitāṃ sāyujyaṃ gacchati /
ChU, 2, 21, 1.6 etat sāma sarvasmin protam //
ChU, 2, 21, 2.1 sa ya evam etat sāma sarvasmin protaṃ veda sarvaṃ ha bhavati //
ChU, 2, 21, 3.1 tad eṣa ślokaḥ /
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 2, 23, 1.5 sarva ete puṇyalokā bhavanti /
ChU, 2, 23, 2.4 tasyā abhitaptāyā etāny akṣarāṇi samprāsravanta bhūr bhuvaḥ svar iti //
ChU, 2, 24, 5.4 eṣa vai yajamānasya lokaḥ /
ChU, 2, 24, 9.4 eṣa vai yajamānasya lokaḥ /
ChU, 2, 24, 14.1 eṣa vai yajamānasya lokaḥ /
ChU, 2, 24, 15.2 eṣa ha vai yajñasya mātrāṃ veda ya evaṃ veda ya evaṃ veda //
ChU, 3, 1, 2.5 tā vā etā ṛcaḥ //
ChU, 3, 1, 3.1 etam ṛgvedam abhyatapan /
ChU, 3, 1, 4.3 tad vā etad yad etad ādityasya rohitaṃ rūpam //
ChU, 3, 1, 4.3 tad vā etad yad etad ādityasya rohitaṃ rūpam //
ChU, 3, 2, 2.1 tāni vā etāni yajūṃṣy etaṃ yajurvedam abhyatapan /
ChU, 3, 2, 2.1 tāni vā etāni yajūṃṣy etaṃ yajurvedam abhyatapan /
ChU, 3, 2, 3.3 tad vā etad yad etad ādityasya śuklaṃ rūpam //
ChU, 3, 2, 3.3 tad vā etad yad etad ādityasya śuklaṃ rūpam //
ChU, 3, 3, 2.1 tāni vā etāni sāmāny etaṃ sāmavedam abhyatapan /
ChU, 3, 3, 2.1 tāni vā etāni sāmāny etaṃ sāmavedam abhyatapan /
ChU, 3, 3, 3.3 tad vā etad yad etad ādityasya kṛṣṇaṃ rūpam //
ChU, 3, 3, 3.3 tad vā etad yad etad ādityasya kṛṣṇaṃ rūpam //
ChU, 3, 4, 2.1 te vā ete 'tharvāṅgirasa etad itihāsapurāṇam abhyatapan /
ChU, 3, 4, 2.1 te vā ete 'tharvāṅgirasa etad itihāsapurāṇam abhyatapan /
ChU, 3, 4, 3.3 tad vā etad yad etad ādityasya paraḥkṛṣṇaṃ rūpam //
ChU, 3, 4, 3.3 tad vā etad yad etad ādityasya paraḥkṛṣṇaṃ rūpam //
ChU, 3, 5, 2.1 te vā ete guhyā ādeśā etad brahmābhyatapan /
ChU, 3, 5, 2.1 te vā ete guhyā ādeśā etad brahmābhyatapan /
ChU, 3, 5, 3.3 tad vā etad yad etad ādityasya madhye kṣobhata iva //
ChU, 3, 5, 3.3 tad vā etad yad etad ādityasya madhye kṣobhata iva //
ChU, 3, 5, 4.1 te vā ete rasānāṃ rasāḥ /
ChU, 3, 5, 4.3 teṣām ete rasāḥ /
ChU, 3, 5, 4.4 tāni vā etāny amṛtānām amṛtāni /
ChU, 3, 5, 4.6 teṣām etāny amṛtāni //
ChU, 3, 6, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 6, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 6, 2.2 etasmād rūpād udyanti //
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 6, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 6, 3.3 etasmād rūpād udeti //
ChU, 3, 7, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 7, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 7, 2.2 etasmād rūpād udyanti //
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 7, 3.3 etasmād rūpād udeti //
ChU, 3, 8, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 8, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 8, 2.2 etasmād rūpād udyanti //
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 8, 3.3 etasmād rūpād udeti //
ChU, 3, 8, 4.1 sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 9, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 9, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 9, 2.2 etasmād rūpād udyanti //
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 9, 3.3 etasmād rūpād udeti //
ChU, 3, 10, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 10, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 10, 2.2 etasmād rūpād udyanti //
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 10, 3.3 etasmād rūpād udeti //
ChU, 3, 11, 1.2 tad eṣa ślokaḥ //
ChU, 3, 11, 3.3 ya etām evaṃ brahmopaniṣadaṃ veda //
ChU, 3, 11, 4.1 taddhaitad brahmā prajāpataya uvāca /
ChU, 3, 11, 4.4 taddhaitad uddālakāyāruṇaye jyeṣṭhāya putrāya pitā brahma provāca //
ChU, 3, 11, 6.2 yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti //
ChU, 3, 12, 2.3 etām eva nātiśīyate //
ChU, 3, 12, 3.3 etad eva nātiśīyante //
ChU, 3, 12, 4.3 etad eva nātiśīyante //
ChU, 3, 12, 5.1 saiṣā catuṣpadā ṣaḍvidhā gāyatrī /
ChU, 3, 12, 5.2 tad etad ṛcābhyanūktam //
ChU, 3, 12, 9.2 tad etat pūrṇam apravarti /
ChU, 3, 13, 1.1 tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ /
ChU, 3, 13, 1.5 tad etat tejo 'nnādyam ity upāsīta /
ChU, 3, 13, 2.4 tad etac chrīś ca yaśaś cety upāsīta /
ChU, 3, 13, 3.4 tad etad brahmavarcasam annādyam ity upāsīta /
ChU, 3, 13, 4.4 tad etat kīrtiś ca vyuṣṭiś cetyupāsīta /
ChU, 3, 13, 5.4 tad etad ojaś ca mahaś cety upāsīta /
ChU, 3, 13, 6.1 te vā ete pañca brahmapuruṣāḥ svargasya lokasya dvārapāḥ /
ChU, 3, 13, 6.2 sa ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān vedāsya kule vīro jāyate /
ChU, 3, 13, 6.3 pratipadyate svargaṃ lokaṃ ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān veda //
ChU, 3, 13, 7.2 tasyaiṣā dṛṣṭiḥ //
ChU, 3, 13, 8.1 yatraitad asmiñcharīre saṃsparśenoṣṇimānaṃ vijānāti /
ChU, 3, 13, 8.2 tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛṇoti /
ChU, 3, 13, 8.2 tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛṇoti /
ChU, 3, 13, 8.3 tad etad dṛṣṭaṃ ca śrutaṃ cety upāsīta /
ChU, 3, 14, 3.1 eṣa ma ātmā antarhṛdaye 'ṇīyān vrīher vā yavād vā sarṣapād vā śyāmākād vā śyāmākataṇḍulād vā /
ChU, 3, 14, 3.2 eṣa ma ātmā antarhṛdaye jyāyān pṛthivyā jyāyān antarikṣāj jyāyān divo jyāyān ebhyo lokebhyaḥ //
ChU, 3, 14, 4.2 eṣa ma ātmā antarhṛdaye /
ChU, 3, 14, 4.3 etad brahma /
ChU, 3, 14, 4.4 etam itaḥ pretyābhisaṃbhavitāsmīti yasya syād addhā na vicikitsāsti /
ChU, 3, 15, 1.3 sa eṣa kośo vasudhānas tasmin viśvam idaṃ śritam //
ChU, 3, 15, 2.6 sa ya etam evaṃ vāyuṃ diśāṃ vatsaṃ veda na putrarodaṃ roditi /
ChU, 3, 15, 2.7 so 'ham etam evaṃ vāyuṃ diśāṃ vatsaṃ veda /
ChU, 3, 16, 1.7 ete hīdaṃ sarvaṃ vāsayanti //
ChU, 3, 16, 2.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 3, 16, 3.6 ete hīdaṃ sarvaṃ rodayanti //
ChU, 3, 16, 4.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 3, 16, 5.6 ete hīdaṃ sarvam ādadate //
ChU, 3, 16, 6.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 3, 16, 7.1 etaddha sma vai tad vidvān āha mahidāsa aitareyaḥ /
ChU, 3, 16, 7.2 sa kiṃ ma etad upatapasi yo 'ham anena na preṣyām iti /
ChU, 3, 17, 6.1 taddhaitad ghora āṅgirasaḥ kṛṣṇāya devakīputrāyoktvovāca /
ChU, 3, 17, 6.3 so 'ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti /
ChU, 3, 17, 6.4 tatraite dve ṛcau bhavataḥ //
ChU, 3, 18, 2.1 tad etac catuṣpād brahma /
ChU, 3, 19, 4.1 sa ya etam evaṃ vidvān ādityaṃ brahmety upāste /
ChU, 4, 1, 3.1 tam u ha paraḥ pratyuvāca kam v ara enam etat santaṃ sayugvānam iva raikvam āttha iti /
ChU, 4, 1, 4.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 1, 6.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 2, 2.2 anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatām upāssa iti //
ChU, 4, 2, 5.2 te haite raikvaparṇā nāma mahāvṛṣeṣu yatrāsmā uvāsa /
ChU, 4, 3, 2.2 vāyur hy evaitān sarvān saṃvṛṅkte /
ChU, 4, 3, 3.7 prāṇo hy evaitān sarvān saṃvṛṅkta iti //
ChU, 4, 3, 4.1 tau vā etau dvau saṃvargau /
ChU, 4, 3, 6.4 yasmai vā etad annaṃ tasmā etan na dattam iti //
ChU, 4, 3, 6.4 yasmai vā etad annaṃ tasmā etan na dattam iti //
ChU, 4, 3, 8.2 te vā ete pañcānye pañcānye daśa santas tat kṛtam /
ChU, 4, 3, 8.4 saiṣā virāḍ annādī /
ChU, 4, 4, 2.2 nāham etad veda tāta yadgotras tvam asi /
ChU, 4, 4, 2.4 sāham etan na veda yadgotras tvam asi /
ChU, 4, 4, 4.3 nāham etad veda bho yadgotro 'ham asmi /
ChU, 4, 4, 4.6 sāham etan na veda yadgotras tvam asi /
ChU, 4, 4, 5.2 naitad abrahmaṇo vivaktum arhati /
ChU, 4, 5, 2.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇaḥ prakāśavān nāma //
ChU, 4, 5, 3.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati /
ChU, 4, 5, 3.2 prakāśavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste //
ChU, 4, 6, 3.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇo 'nantavān nāma //
ChU, 4, 6, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati /
ChU, 4, 6, 4.2 anantavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste //
ChU, 4, 7, 1.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇo jyotiṣmān nāma //
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 7, 2.2 jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste //
ChU, 4, 8, 3.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇa āyatanavān nāma //
ChU, 4, 8, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati /
ChU, 4, 8, 4.2 āyatanavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāste //
ChU, 4, 9, 3.2 tasmai ha etad eva uvāca /
ChU, 4, 11, 1.2 ya eṣa āditye puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 11, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 11, 2.8 ya etam evaṃ vidvān upāste //
ChU, 4, 12, 1.2 ya eṣa candramasi puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 12, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 12, 2.8 ya etam evaṃ vidvān upāste //
ChU, 4, 13, 1.2 ya eṣa vidyuti puruṣo dṛśyate so 'ham asmi sa evāham asmīti //
ChU, 4, 13, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 13, 2.8 ya etam evaṃ vidvān upāste //
ChU, 4, 14, 1.2 upakosalaiṣā somya te 'smadvidyātmavidyā ca /
ChU, 4, 15, 1.1 ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 4, 15, 1.1 ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 4, 15, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 4, 15, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 4, 15, 2.1 etaṃ saṃyadvāma ity ācakṣate /
ChU, 4, 15, 2.2 etaṃ hi sarvāṇi vāmāny abhisaṃyanti /
ChU, 4, 15, 3.1 eṣa u eva vāmanīḥ /
ChU, 4, 15, 3.2 eṣa hi sarvāṇi vāmāni nayati /
ChU, 4, 15, 4.1 eṣa u eva bhāmanīḥ /
ChU, 4, 15, 4.2 eṣa hi sarveṣu lokeṣu bhāti /
ChU, 4, 15, 5.11 eṣa devapatho brahmapathaḥ /
ChU, 4, 15, 5.12 etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante nāvartante //
ChU, 4, 16, 1.1 eṣa ha vai yajño yo 'yaṃ pavate /
ChU, 4, 16, 1.2 eṣa ha yann idaṃ sarvaṃ punāti /
ChU, 4, 16, 1.3 yad eṣa yann idaṃ sarvaṃ punāti /
ChU, 4, 16, 1.4 tasmād eṣa eva yajñaḥ /
ChU, 4, 17, 2.1 sa etās tisro devatā abhyatapat /
ChU, 4, 17, 3.1 sa etāṃ trayīṃ vidyām abhyatapat /
ChU, 4, 17, 8.2 bheṣajakṛto ha vā eṣa yajño yatraivaṃvid brahmā bhavati //
ChU, 4, 17, 9.1 eṣa ha vā udakpravaṇo yajño yatraivaṃvid brahmā bhavati /
ChU, 4, 17, 9.2 evaṃvidaṃ ha vā eṣā brahmāṇam anu gāthā /
ChU, 5, 1, 15.3 prāṇo hy evaitāni sarvāṇi bhavati //
ChU, 5, 2, 1.3 tad vā etad anasyānnam /
ChU, 5, 2, 2.3 tasmād vā etad aśiṣyantaḥ purastāc copariṣṭāc cādbhiḥ paridadhati /
ChU, 5, 2, 3.1 taddhaitat satyakāmo jābālo gośrutaye vaiyāghrapadyāyoktvovāca /
ChU, 5, 2, 7.1 atha khalv etayarcā paccha ācāmati /
ChU, 5, 2, 8.1 tad eṣa ślokaḥ /
ChU, 5, 3, 5.3 sa hovāca yathā mā tvaṃ tadaitān avado yathāham eṣāṃ naikaṃcana veda /
ChU, 5, 4, 2.1 tasminn etasminn agnau devāḥ śraddhāṃ juhvati /
ChU, 5, 5, 2.1 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
ChU, 5, 6, 2.1 tasminn etasminn agnau devā varṣaṃ juhvati /
ChU, 5, 7, 2.1 tasminn etasminn agnau devā annaṃ juhvati /
ChU, 5, 8, 2.1 tasminn etasminn agnau devā reto juhvati /
ChU, 5, 10, 2.7 eṣa devayānaḥ panthā iti //
ChU, 5, 10, 3.6 naite saṃvatsaram abhiprāpnuvanti //
ChU, 5, 10, 4.4 eṣa somo rājā /
ChU, 5, 10, 5.1 tasmin yāvatsaṃpātam uṣitvāthaitam evādhvānaṃ punar nivartante /
ChU, 5, 10, 8.1 athaitayoḥ pathor na katareṇa cana tānīmāni kṣudrāṇy asakṛdāvartīni bhūtāni bhavanti jāyasva mriyasveti /
ChU, 5, 10, 8.2 etat tṛtīyaṃ sthānam /
ChU, 5, 10, 8.5 tad eṣa ślokaḥ //
ChU, 5, 10, 9.3 ete patanti catvāraḥ pañcamaś cācaraṃs tair iti //
ChU, 5, 10, 10.1 atha ha ya etān evaṃ pañcāgnīn veda na saha tair apy ācaran pāpmanā lipyate /
ChU, 5, 11, 1.1 prācīnaśāla aupamanyavaḥ satyayajñaḥ pauluṣir indradyumno bhāllaveyo janaḥ śārkarākṣyo buḍila āśvatarāśvis te haite mahāśālā mahāśrotriyāḥ sametya mīmāṃsāṃ cakruḥ /
ChU, 5, 12, 1.3 eṣa vai sutejā ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 12, 2.2 atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 12, 2.3 mūdhā tv eṣa ātmana iti hovāca /
ChU, 5, 13, 1.4 eṣa vai viśvarūpa ātmā vaiśvānaro yaṃ tvam ātmānam upāste /
ChU, 5, 13, 2.3 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 13, 2.4 cakṣuṣ ṭv etad ātmana iti hovāca /
ChU, 5, 14, 1.4 eṣa vai pṛthagvartmātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 14, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 14, 2.3 prāṇas tv eṣa ātmana iti hovāca /
ChU, 5, 15, 1.4 eṣa vai bahula ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 15, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 15, 2.3 saṃdehas tv eṣa ātmana iti hovāca /
ChU, 5, 16, 1.4 eṣa vai rayir ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 16, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 16, 2.3 bastis tv eṣa ātmana iti hovāca /
ChU, 5, 17, 1.4 eṣa vai pratiṣṭhātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 17, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 17, 2.3 pādau tv etāv ātmana iti hovāca /
ChU, 5, 18, 1.2 ete vai khalu yūyaṃ pṛthag ivemam ātmānaṃ vaiśvānaraṃ vidvāṃso 'nnam attha /
ChU, 5, 18, 1.3 yas tv etam evaṃ prādeśamātram abhivimānam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
ChU, 5, 24, 4.3 tad eṣa ślokaḥ //
ChU, 6, 1, 7.1 na vai nūnaṃ bhagavantas ta etad avediṣuḥ /
ChU, 6, 1, 7.2 yaddhy etad avediṣyan kathaṃ me nāvakṣyan /
ChU, 6, 4, 5.1 etaddha sma vai tadvidvāṃsa āhuḥ pūrve mahāśālā mahāśrotriyāḥ /
ChU, 6, 4, 7.1 yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃcakruḥ /
ChU, 6, 8, 1.2 yatraitat puruṣaḥ svapiti nāma satā somya tadā sampanno bhavati /
ChU, 6, 8, 3.2 yatraitat puruṣo 'śiśiṣati nāmāpa eva tad aśitaṃ nayante /
ChU, 6, 8, 3.4 tatraitacchuṅgam utpatitaṃ somya vijānīhi /
ChU, 6, 8, 5.1 atha yatraitat puruṣaḥ pipāsati nāma teja eva tat pītaṃ nayate /
ChU, 6, 8, 5.3 tatraitad eva śuṅgam utpatitaṃ somya vijānīhi /
ChU, 6, 8, 7.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 8, 7.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 9, 4.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 9, 4.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 10, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 10, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 11, 1.2 sa eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānas tiṣṭhati //
ChU, 6, 11, 3.3 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 11, 3.3 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 6, 12, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 12, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 13, 1.1 lavaṇam etad udake 'vadhāyātha mā prātar upasīdathā iti /
ChU, 6, 13, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 13, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 14, 2.1 tasya yathābhinahanaṃ pramucya prabrūyād etāṃ diśaṃ gandhārā etāṃ diśaṃ vrajeti /
ChU, 6, 14, 2.1 tasya yathābhinahanaṃ pramucya prabrūyād etāṃ diśaṃ gandhārā etāṃ diśaṃ vrajeti /
ChU, 6, 14, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 14, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 15, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 15, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 16, 3.2 etad ātmyam idaṃ sarvam /
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 3.5 taṃ hovāca yad vai kiṃcaitad adhyagīṣṭhā nāmaivaitat //
ChU, 7, 1, 3.5 taṃ hovāca yad vai kiṃcaitad adhyagīṣṭhā nāmaivaitat //
ChU, 7, 1, 4.2 nāmaivaitat /
ChU, 7, 2, 1.4 vāg evaitat sarvaṃ vijñāpayati vācam upāssveti //
ChU, 7, 4, 2.1 tāni ha vā etāni saṃkalpaikāyanāni /
ChU, 7, 4, 2.13 sa eṣa saṃkalpaḥ /
ChU, 7, 5, 2.1 tāni ha vā etāni cittaikāyanāni cittātmāni citte pratiṣṭhitāni /
ChU, 7, 11, 1.2 tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati vā iti /
ChU, 7, 11, 1.4 tad etad ūrdhvābhiś ca tiraścībhiś ca vidyudbhir āhrādāś caranti tasmād āhur vidyotate stanayati varṣiṣyati vā iti /
ChU, 7, 15, 4.1 prāṇo hy evaitāni sarvāṇi bhavati /
ChU, 7, 15, 4.2 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ativādī bhavati /
ChU, 7, 25, 2.3 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 7, 26, 2.1 tad eṣa ślokaḥ /
ChU, 8, 1, 3.1 yāvān vā ayam ākāśas tāvān eṣo 'ntarhṛdaya ākāśaḥ /
ChU, 8, 1, 5.2 nāsya jarayaitaj jīryati na vadhenāsya hanyate /
ChU, 8, 1, 5.3 etat satyaṃ brahmapuram asmin kāmāḥ samāhitāḥ /
ChU, 8, 1, 5.4 eṣa ātmāpahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ /
ChU, 8, 1, 6.2 tad ya ihātmānam ananuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣv akāmacāro bhavati /
ChU, 8, 1, 6.3 atha ya ihātmānam anuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 3, 2.2 atra hy asyaite satyāḥ kāmā anṛtāpidhānāḥ /
ChU, 8, 3, 2.4 evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ //
ChU, 8, 3, 3.1 sa vā eṣa ātmā hṛdi /
ChU, 8, 3, 3.2 tasyaitad eva niruktaṃ hṛdy ayam iti tasmāddhṛdayam /
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 3, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 3, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 3, 4.3 tasya ha vā etasya brahmaṇo nāma satyam iti //
ChU, 8, 3, 5.1 tāni ha vā etāni trīṇyakṣarāṇi sat ti yam iti /
ChU, 8, 4, 1.2 naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam /
ChU, 8, 4, 1.4 apahatapāpmā hy eṣa brahmalokaḥ //
ChU, 8, 4, 2.1 tasmād vā etaṃ setuṃ tīrtvā andhaḥ sann anandho bhavati /
ChU, 8, 4, 2.4 tasmād vā etaṃ setuṃ tīrtvāpi naktam ahar evābhiniṣpadyate /
ChU, 8, 4, 2.5 sakṛd vibhāto hy evaiṣa brahmalokaḥ //
ChU, 8, 4, 3.1 tad ya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 4, 3.1 tad ya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 5, 3.2 eṣa hy ātmā na naśyati yaṃ brahmacaryeṇānuvindate /
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 6, 1.1 atha yā etā hṛdayasya nāḍyas tāḥ piṅgalasyāṇimnas tiṣṭhanti śuklasya nīlasya pītasya lohitasyeti /
ChU, 8, 6, 1.2 asau vā ādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ //
ChU, 8, 6, 1.2 asau vā ādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ //
ChU, 8, 6, 1.2 asau vā ādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ //
ChU, 8, 6, 1.2 asau vā ādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ //
ChU, 8, 6, 2.1 tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca /
ChU, 8, 6, 3.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānāti /
ChU, 8, 6, 4.1 atha yatraitad abalimānaṃ nīto bhavati /
ChU, 8, 6, 5.1 atha yatraitad asmāccharīrād utkrāmati /
ChU, 8, 6, 5.2 athaitair eva raśmibhir ūrdhvam ākramate /
ChU, 8, 6, 5.5 etad vai khalu lokadvāraṃ viduṣāṃ prapadanaṃ nirodho 'viduṣām //
ChU, 8, 6, 6.1 tad eṣa ślokaḥ /
ChU, 8, 7, 4.1 tau ha prajāpatir uvāca ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 8, 7, 4.1 tau ha prajāpatir uvāca ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 8, 7, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 7, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 7, 4.3 atha yo 'yaṃ bhagavo 'psu parikhyāyate yaś cāyam ādarśe katama eṣa iti /
ChU, 8, 7, 4.4 eṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca //
ChU, 8, 8, 3.2 eṣa ātmeti hovāca /
ChU, 8, 8, 3.3 etad amṛtam abhayam etad brahmeti /
ChU, 8, 8, 3.3 etad amṛtam abhayam etad brahmeti /
ChU, 8, 8, 4.2 anupalabhyātmānam ananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vā asurā vā te parābhaviṣyantīti /
ChU, 8, 8, 4.4 tebhyo haitām upaniṣadaṃ provācātmaiveha mahayya ātmā paricaryaḥ /
ChU, 8, 8, 5.2 asurāṇāṃ hy eṣopaniṣat /
ChU, 8, 8, 5.4 etena hy amuṃ lokaṃ jeṣyanto manyante //
ChU, 8, 9, 1.1 atha hendro 'prāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 9, 1.3 asyaiva śarīrasya nāśam anv eṣa naśyati /
ChU, 8, 9, 2.5 asyaiva śarīrasya nāśam anv eṣa naśyati /
ChU, 8, 9, 3.1 evam evaiṣa maghavann iti hovāca /
ChU, 8, 9, 3.2 etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi /
ChU, 8, 10, 1.1 ya eṣa svapne mahīyamānaś caraty eṣa ātmeti hovāca /
ChU, 8, 10, 1.1 ya eṣa svapne mahīyamānaś caraty eṣa ātmeti hovāca /
ChU, 8, 10, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 10, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 10, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 10, 1.6 naivaiṣo 'sya doṣeṇa duṣyati //
ChU, 8, 10, 3.6 naivaiṣo 'sya doṣeṇa duṣyati //
ChU, 8, 10, 4.8 evam evaiṣa maghavann iti hovāca /
ChU, 8, 10, 4.9 etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi /
ChU, 8, 11, 1.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovāca /
ChU, 8, 11, 1.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovāca /
ChU, 8, 11, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 11, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 11, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 11, 3.1 evam evaiṣa maghavann iti hovāca /
ChU, 8, 11, 3.2 etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi /
ChU, 8, 11, 3.3 no evānyatraitasmāt /
ChU, 8, 11, 3.7 etat tad yad āhuḥ /
ChU, 8, 12, 2.2 abhraṃ vidyut stanayitnur aśarīrāṇy etāni /
ChU, 8, 12, 2.3 tad yathaitāny amuṣmād ākāśāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyante //
ChU, 8, 12, 3.1 evam evaiṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate /
ChU, 8, 12, 4.1 atha yatraitad ākāśam anuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuḥ /
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
ChU, 8, 12, 6.1 taṃ vā etaṃ devā ātmānam upāsate /
ChU, 8, 15, 1.1 taddhaitad brahmā prajāpataya uvāca prajāpatir manave manuḥ prajābhyaḥ /