Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 14, 6.1 ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ /
ṚV, 1, 20, 2.1 ya indrāya vacoyujā tatakṣur manasā harī /
ṚV, 1, 23, 3.1 indravāyū manojuvā viprā havanta ūtaye /
ṚV, 1, 25, 3.1 vi mṛḍīkāya te mano rathīr aśvaṃ na saṃditam /
ṚV, 1, 31, 13.2 yo rātahavyo 'vṛkāya dhāyase kīreś cin mantram manasā vanoṣi tam //
ṚV, 1, 33, 11.2 sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn //
ṚV, 1, 48, 4.1 uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ /
ṚV, 1, 51, 10.2 ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇam avahann abhi śravaḥ //
ṚV, 1, 52, 12.1 tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ /
ṚV, 1, 54, 3.1 arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ /
ṚV, 1, 54, 5.2 prācīnena manasā barhaṇāvatā yad adyā cit kṛṇavaḥ kas tvā pari //
ṚV, 1, 54, 9.2 vy aśnuhi tarpayā kāmam eṣām athā mano vasudeyāya kṛṣva //
ṚV, 1, 55, 7.1 dānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi /
ṚV, 1, 61, 2.2 indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta //
ṚV, 1, 64, 1.2 apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ //
ṚV, 1, 71, 9.1 mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe /
ṚV, 1, 73, 10.1 etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca /
ṚV, 1, 76, 1.1 kā ta upetir manaso varāya bhuvad agne śantamā kā manīṣā /
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 77, 2.2 agnir yad ver martāya devān sa cā bodhāti manasā yajāti //
ṚV, 1, 84, 3.2 arvācīnaṃ su te mano grāvā kṛṇotu vagnunā //
ṚV, 1, 85, 4.2 manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam //
ṚV, 1, 91, 23.1 devena no manasā deva soma rāyo bhāgaṃ sahasāvann abhi yudhya /
ṚV, 1, 93, 8.1 yo agnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena /
ṚV, 1, 94, 12.2 mṛḍā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 102, 3.2 ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yaccha naḥ //
ṚV, 1, 102, 5.2 asmākaṃ smā ratham ā tiṣṭha sātaye jaitraṃ hīndra nibhṛtam manas tava //
ṚV, 1, 108, 2.2 tāvāṁ ayam pātave somo astv aram indrāgnī manase yuvabhyām //
ṚV, 1, 109, 1.1 vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān /
ṚV, 1, 112, 18.1 yābhir aṅgiro manasā niraṇyatho 'graṃ gacchatho vivare goarṇasaḥ /
ṚV, 1, 117, 2.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
ṚV, 1, 117, 15.2 niṣ ṭam ūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti //
ṚV, 1, 118, 1.2 yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṃhāḥ //
ṚV, 1, 119, 1.1 ā vāṃ ratham purumāyam manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve /
ṚV, 1, 119, 9.2 yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat //
ṚV, 1, 134, 1.2 ūrdhvā te anu sūnṛtā manas tiṣṭhatu jānatī /
ṚV, 1, 138, 1.3 viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ //
ṚV, 1, 139, 2.3 dhībhiś cana manasā svebhir akṣabhiḥ somasya svebhir akṣabhiḥ //
ṚV, 1, 145, 2.1 tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt /
ṚV, 1, 151, 8.1 yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu /
ṚV, 1, 151, 8.2 bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe //
ṚV, 1, 157, 6.2 atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa //
ṚV, 1, 158, 2.2 jigṛtam asme revatīḥ purandhīḥ kāmapreṇeva manasā carantā //
ṚV, 1, 159, 2.1 uta manye pitur adruho mano mātur mahi svatavas taddhavīmabhiḥ /
ṚV, 1, 163, 6.1 ātmānaṃ te manasārād ajānām avo divā patayantam pataṅgam /
ṚV, 1, 163, 9.1 hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt /
ṚV, 1, 163, 12.1 upa prāgācchasanaṃ vājy arvā devadrīcā manasā dīdhyānaḥ /
ṚV, 1, 164, 5.1 pākaḥ pṛcchāmi manasāvijānan devānām enā nihitā padāni /
ṚV, 1, 164, 8.1 mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme /
ṚV, 1, 164, 18.2 kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam //
ṚV, 1, 164, 27.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasābhy āgāt /
ṚV, 1, 164, 36.2 te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ //
ṚV, 1, 164, 37.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
ṚV, 1, 165, 2.2 śyenāṁ iva dhrajato antarikṣe kena mahā manasā rīramāma //
ṚV, 1, 170, 3.2 vidmā hi te yathā mano 'smabhyam in na ditsasi //
ṚV, 1, 171, 2.1 eṣa va stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ /
ṚV, 1, 171, 2.2 upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ //
ṚV, 1, 173, 11.1 yajño hi ṣmendraṃ kaścid ṛndhañ juhurāṇaś cin manasā pariyan /
ṚV, 1, 181, 2.2 manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvinā vahantu //
ṚV, 1, 181, 3.2 vṛṣṇa sthātārā manaso javīyān ahampūrvo yajato dhiṣṇyā yaḥ //
ṚV, 1, 182, 5.2 yena devatrā manasā nirūhathuḥ supaptanī petathuḥ kṣodaso mahaḥ //
ṚV, 1, 183, 1.1 taṃ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ /
ṚV, 1, 186, 5.2 yena napātam apāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti //
ṚV, 1, 187, 6.1 tve pito mahānāṃ devānām mano hitam /
ṚV, 2, 3, 2.2 ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān //
ṚV, 2, 3, 3.1 īḍito agne manasā no arhan devān yakṣi mānuṣāt pūrvo adya /
ṚV, 2, 10, 5.1 ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta /
ṚV, 2, 23, 12.1 adevena manasā yo riṣaṇyati śāsām ugro manyamāno jighāṃsati /
ṚV, 2, 26, 2.1 yajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye /
ṚV, 2, 26, 3.2 devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇaspatim //
ṚV, 2, 32, 2.2 mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe //
ṚV, 2, 32, 3.1 aheḍatā manasā śruṣṭim ā vaha duhānāṃ dhenum pipyuṣīm asaścatam /
ṚV, 2, 40, 3.2 viṣūvṛtam manasā yujyamānaṃ taṃ jinvatho vṛṣaṇā pañcaraśmim //
ṚV, 3, 1, 13.2 devāsaś cin manasā saṃ hi jagmuḥ paniṣṭhaṃ jātaṃ tavasaṃ duvasyan //
ṚV, 3, 4, 5.1 sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena /
ṚV, 3, 8, 4.2 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ //
ṚV, 3, 9, 3.1 ati tṛṣṭaṃ vavakṣithāthaiva sumanā asi /
ṚV, 3, 14, 5.2 yajiṣṭhena manasā yakṣi devān asredhatā manmanā vipro agne //
ṚV, 3, 19, 3.1 sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ /
ṚV, 3, 26, 1.1 vaiśvānaram manasāgniṃ nicāyyā haviṣmanto anuṣatyaṃ svarvidam /
ṚV, 3, 31, 1.2 pitā yatra duhituḥ sekam ṛñjan saṃ śagmyena manasā dadhanve //
ṚV, 3, 31, 5.1 vīᄆau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ /
ṚV, 3, 31, 9.1 ni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 3, 37, 2.1 arvācīnaṃ su te mana uta cakṣuḥ śatakrato /
ṚV, 3, 38, 2.2 imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman //
ṚV, 3, 38, 6.2 apaśyam atra manasā jaganvān vrate gandharvāṁ api vāyukeśān //
ṚV, 3, 60, 1.1 iheha vo manasā bandhutā nara uśijo jagmur abhi tāni vedasā /
ṚV, 3, 60, 2.2 yena harī manasā niratakṣata tena devatvam ṛbhavaḥ sam ānaśa //
ṚV, 4, 1, 15.1 te gavyatā manasā dṛdhram ubdhaṃ gā yemānam pari ṣantam adrim /
ṚV, 4, 2, 3.1 atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā /
ṚV, 4, 16, 10.1 ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ /
ṚV, 4, 24, 6.2 sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu //
ṚV, 4, 25, 3.2 kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam //
ṚV, 4, 26, 5.1 bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji /
ṚV, 4, 27, 3.2 sṛjad yad asmā ava ha kṣipaj jyāṃ kṛśānur astā manasā bhuraṇyan //
ṚV, 4, 33, 9.1 apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ /
ṚV, 4, 36, 2.1 rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā /
ṚV, 4, 37, 2.1 te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ /
ṚV, 4, 48, 4.1 vahantu tvā manoyujo yuktāso navatir nava /
ṚV, 4, 58, 6.1 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
ṚV, 5, 1, 4.1 agnim acchā devayatām manāṃsi cakṣūṃṣīva sūrye saṃ caranti /
ṚV, 5, 30, 4.1 sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit /
ṚV, 5, 35, 4.2 svakṣatraṃ te dhṛṣan manaḥ satrāham indra pauṃsyam //
ṚV, 5, 36, 3.1 cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ /
ṚV, 5, 39, 3.1 yat te ditsu prarādhyam mano asti śrutam bṛhat /
ṚV, 5, 42, 4.1 sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svasti /
ṚV, 5, 44, 7.1 vety agrur janivān vā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ /
ṚV, 5, 61, 7.2 devatrā kṛṇute manaḥ //
ṚV, 5, 75, 6.1 ā vāṃ narā manoyujo 'śvāsaḥ pruṣitapsavaḥ /
ṚV, 5, 77, 3.2 manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā //
ṚV, 5, 81, 1.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
ṚV, 6, 9, 5.1 dhruvaṃ jyotir nihitaṃ dṛśaye kam mano javiṣṭham patayatsv antaḥ /
ṚV, 6, 9, 6.2 vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye //
ṚV, 6, 16, 17.1 yatra kva ca te mano dakṣaṃ dadhasa uttaram /
ṚV, 6, 21, 4.2 kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā //
ṚV, 6, 22, 6.1 ayā ha tyam māyayā vāvṛdhānam manojuvā svatavaḥ parvatena /
ṚV, 6, 28, 5.2 imā yā gāvaḥ sa janāsa indra icchāmīddhṛdā manasā cid indram //
ṚV, 6, 40, 3.2 tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ //
ṚV, 6, 40, 4.1 ā yāhi śaśvad uśatā yayāthendra mahā manasā somapeyam /
ṚV, 6, 44, 8.1 ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran /
ṚV, 6, 46, 10.1 ye gavyatā manasā śatrum ādabhur abhipraghnanti dhṛṣṇuyā /
ṚV, 6, 49, 5.1 sa me vapuś chadayad aśvinor yo ratho virukmān manasā yujānaḥ /
ṚV, 6, 52, 5.1 viśvadānīṃ sumanasaḥ syāma paśyema nu sūryam uccarantam /
ṚV, 6, 53, 3.2 paṇeś cid vi mradā manaḥ //
ṚV, 6, 63, 4.2 pra hotā gūrtamanā urāṇo 'yukta yo nāsatyā havīman //
ṚV, 6, 63, 7.2 pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ //
ṚV, 6, 75, 6.2 abhīśūnām mahimānam panāyata manaḥ paścād anu yacchanti raśmayaḥ //
ṚV, 7, 4, 8.1 nahi grabhāyāraṇaḥ suśevo 'nyodaryo manasā mantavā u /
ṚV, 7, 20, 6.1 nū cit sa bhreṣate jano na reṣan mano yo asya ghoram āvivāsāt /
ṚV, 7, 24, 2.1 gṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 7, 25, 1.2 patāti didyun naryasya bāhvor mā te mano viṣvadryag vi cārīt //
ṚV, 7, 27, 5.1 nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya /
ṚV, 7, 33, 11.1 utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ /
ṚV, 7, 56, 8.1 śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ //
ṚV, 7, 64, 4.1 yo vāṃ gartam manasā takṣad etam ūrdhvāṃ dhītiṃ kṛṇavad dhārayac ca /
ṚV, 7, 67, 1.1 prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena /
ṚV, 7, 67, 7.2 aheᄆatā manasā yātam arvāg aśnantā havyam mānuṣīṣu vikṣu //
ṚV, 7, 68, 3.1 pra vāṃ ratho manojavā iyarti tiro rajāṃsy aśvinā śatotiḥ /
ṚV, 7, 69, 2.1 sa paprathāno abhi pañca bhūmā trivandhuro manasā yātu yuktaḥ /
ṚV, 7, 90, 5.1 te satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti /
ṚV, 7, 98, 2.2 uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān //
ṚV, 7, 100, 1.2 pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt //
ṚV, 7, 104, 8.1 yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ /
ṚV, 8, 1, 7.1 kveyatha kved asi purutrā ciddhi te manaḥ /
ṚV, 8, 2, 21.2 triṣu jātasya manāṃsi //
ṚV, 8, 2, 37.1 yajadhvainam priyamedhā indraṃ satrācā manasā /
ṚV, 8, 5, 2.1 nṛvad dasrā manoyujā rathena pṛthupājasā /
ṚV, 8, 11, 7.1 ā te vatso mano yamat paramāc cit sadhasthāt /
ṚV, 8, 13, 20.2 mano yatrā vi tad dadhur vicetasaḥ //
ṚV, 8, 13, 26.2 ṛtād iyarmi te dhiyam manoyujam //
ṚV, 8, 17, 13.2 ny asmin dadhra ā manaḥ //
ṚV, 8, 19, 20.1 bhadram manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ /
ṚV, 8, 22, 16.1 manojavasā vṛṣaṇā madacyutā makṣuṃgamābhir ūtibhiḥ /
ṚV, 8, 24, 6.2 ā smā kāmaṃ jaritur ā manaḥ pṛṇa //
ṚV, 8, 26, 25.1 sa tvaṃ no deva manasā vāyo mandāno agriyaḥ /
ṚV, 8, 31, 12.1 aramatir anarvaṇo viśvo devasya manasā /
ṚV, 8, 31, 15.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 16.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 17.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 18.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 33, 17.1 indraś cid ghā tad abravīt striyā aśāsyam manaḥ /
ṚV, 8, 45, 32.2 jigātv indra te manaḥ //
ṚV, 8, 45, 36.2 āvṛtvad bhūtu te manaḥ //
ṚV, 8, 48, 7.1 iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ /
ṚV, 8, 61, 2.2 utopamānām prathamo ni ṣīdasi somakāmaṃ hi te manaḥ //
ṚV, 8, 62, 5.1 dhṛṣataś cid dhṛṣan manaḥ kṛṇoṣīndra yat tvam /
ṚV, 8, 84, 5.1 dāśema kasya manasā yajñasya sahaso yaho /
ṚV, 8, 89, 4.1 abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat /
ṚV, 8, 92, 28.2 evā te rādhyam manaḥ //
ṚV, 8, 95, 5.2 cikitvinmanasaṃ dhiyam pratnām ṛtasya pipyuṣīm //
ṚV, 8, 99, 4.2 so asya kāmaṃ vidhato na roṣati mano dānāya codayan //
ṚV, 8, 100, 5.2 manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ //
ṚV, 8, 100, 8.1 manojavā ayamāna āyasīm atarat puram /
ṚV, 8, 102, 22.1 agnim indhāno manasā dhiyaṃ saceta martyaḥ /
ṚV, 9, 11, 8.2 manaścin manasas patiḥ //
ṚV, 9, 28, 1.1 eṣa vājī hito nṛbhir viśvavin manasas patiḥ /
ṚV, 9, 68, 5.1 saṃ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ /
ṚV, 9, 74, 8.2 ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām //
ṚV, 9, 77, 2.2 sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā //
ṚV, 9, 77, 4.1 ayaṃ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ /
ṚV, 9, 96, 18.1 ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām /
ṚV, 9, 97, 22.1 takṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣor anīke /
ṚV, 9, 97, 28.1 aśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān /
ṚV, 9, 100, 3.1 tvaṃ dhiyam manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ /
ṚV, 9, 114, 1.2 tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava //
ṚV, 10, 2, 5.1 yat pākatrā manasā dīnadakṣā na yajñasya manvate martyāsaḥ /
ṚV, 10, 5, 3.2 viśvasya nābhiṃ carato dhruvasya kaveś cit tantum manasā viyantaḥ //
ṚV, 10, 10, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ //
ṚV, 10, 10, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ //
ṚV, 10, 10, 13.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
ṚV, 10, 10, 14.2 tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
ṚV, 10, 11, 2.1 rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ /
ṚV, 10, 17, 12.2 adhvaryor vā pari vā yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam //
ṚV, 10, 20, 1.1 bhadraṃ no api vātaya manaḥ //
ṚV, 10, 25, 1.1 bhadraṃ no api vātaya mano dakṣam uta kratum /
ṚV, 10, 30, 1.1 pra devatrā brahmaṇe gātur etv apo acchā manaso na prayukti /
ṚV, 10, 30, 6.2 saṃ jānate manasā saṃ cikitre 'dhvaryavo dhiṣaṇāpaś ca devīḥ //
ṚV, 10, 30, 13.2 adhvaryubhir manasā saṃvidānā indrāya somaṃ suṣutam bharantīḥ //
ṚV, 10, 31, 2.2 uta svena kratunā saṃ vadeta śreyāṃsaṃ dakṣam manasā jagṛbhyāt //
ṚV, 10, 32, 8.2 em enam āpa jarimā yuvānam aheḍan vasuḥ sumanā babhūva //
ṚV, 10, 37, 7.1 viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ /
ṚV, 10, 37, 12.1 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
ṚV, 10, 39, 12.1 ā tena yātam manaso javīyasā rathaṃ yaṃ vām ṛbhavaś cakrur aśvinā /
ṚV, 10, 43, 2.1 na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya /
ṚV, 10, 47, 7.2 hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 50, 7.2 pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ //
ṚV, 10, 53, 1.1 yam aicchāma manasā so 'yam āgād yajñasya vidvān paruṣaś cikitvān /
ṚV, 10, 53, 11.1 garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā /
ṚV, 10, 55, 8.1 yujā karmāṇi janayan viśvaujā aśastihā viśvamanās turāṣāṭ /
ṚV, 10, 57, 3.1 mano nv ā huvāmahe nārāśaṃsena somena /
ṚV, 10, 57, 4.1 ā ta etu manaḥ punaḥ kratve dakṣāya jīvase /
ṚV, 10, 57, 5.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
ṚV, 10, 57, 6.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
ṚV, 10, 58, 1.1 yat te yamaṃ vaivasvatam mano jagāma dūrakam /
ṚV, 10, 58, 2.1 yat te divaṃ yat pṛthivīm mano jagāma dūrakam /
ṚV, 10, 58, 3.1 yat te bhūmiṃ caturbhṛṣṭim mano jagāma dūrakam /
ṚV, 10, 58, 4.1 yat te catasraḥ pradiśo mano jagāma dūrakam /
ṚV, 10, 58, 5.1 yat te samudram arṇavam mano jagāma dūrakam /
ṚV, 10, 58, 6.1 yat te marīcīḥ pravato mano jagāma dūrakam /
ṚV, 10, 58, 7.1 yat te apo yad oṣadhīr mano jagāma dūrakam /
ṚV, 10, 58, 8.1 yat te sūryaṃ yad uṣasam mano jagāma dūrakam /
ṚV, 10, 58, 9.1 yat te parvatān bṛhato mano jagāma dūrakam /
ṚV, 10, 58, 10.1 yat te viśvam idaṃ jagan mano jagāma dūrakam /
ṚV, 10, 58, 11.1 yat te parāḥ parāvato mano jagāma dūrakam /
ṚV, 10, 58, 12.1 yat te bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam /
ṚV, 10, 59, 5.1 asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ /
ṚV, 10, 60, 8.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 60, 9.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 60, 10.1 yamād ahaṃ vaivasvatāt subandhor mana ābharam /
ṚV, 10, 61, 3.1 mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā /
ṚV, 10, 63, 7.1 yebhyo hotrām prathamām ā yeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ /
ṚV, 10, 65, 5.1 mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na pra yucchataḥ /
ṚV, 10, 67, 8.1 te satyena manasā gopatiṃ gā iyānāsa iṣaṇayanta dhībhiḥ /
ṚV, 10, 70, 4.2 aheḍatā manasā deva barhir indrajyeṣṭhāṁ uśato yakṣi devān //
ṚV, 10, 71, 2.1 saktum iva titaunā punanto yatra dhīrā manasā vācam akrata /
ṚV, 10, 71, 7.1 akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣv asamā babhūvuḥ /
ṚV, 10, 71, 8.1 hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajante sakhāyaḥ /
ṚV, 10, 74, 2.1 hava eṣām asuro nakṣata dyāṃ śravasyatā manasā niṃsata kṣām /
ṚV, 10, 81, 4.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
ṚV, 10, 81, 7.1 vācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ṚV, 10, 82, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne /
ṚV, 10, 85, 9.2 sūryāṃ yat patye śaṃsantīm manasā savitādadāt //
ṚV, 10, 85, 10.1 mano asyā ana āsīd dyaur āsīd uta cchadiḥ /
ṚV, 10, 85, 44.1 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
ṚV, 10, 87, 13.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
ṚV, 10, 88, 16.1 dve samīcī bibhṛtaś carantaṃ śīrṣato jātam manasā vimṛṣṭam /
ṚV, 10, 90, 13.1 candramā manaso jātaś cakṣoḥ sūryo ajāyata /
ṚV, 10, 95, 1.1 haye jāye manasā tiṣṭha ghore vacāṃsi miśrā kṛṇavāvahai nu /
ṚV, 10, 103, 10.1 ud dharṣaya maghavann āyudhāny ut satvanām māmakānām manāṃsi /
ṚV, 10, 112, 2.1 yas te ratho manaso javīyān endra tena somapeyāya yāhi /
ṚV, 10, 114, 4.2 tam pākena manasāpaśyam antitas tam mātā reḍhi sa u reḍhi mātaram //
ṚV, 10, 116, 2.2 svastidā manasā mādayasvārvācīno revate saubhagāya //
ṚV, 10, 117, 2.2 sthiram manaḥ kṛṇute sevate puroto cit sa marḍitāraṃ na vindate //
ṚV, 10, 119, 1.1 iti vā iti me mano gām aśvaṃ sanuyām iti /
ṚV, 10, 121, 6.1 yaṃ krandasī avasā tastabhāne abhy aikṣetām manasā rejamāne /
ṚV, 10, 128, 4.1 mahyaṃ yajantu mama yāni havyākūtiḥ satyā manaso me astu /
ṚV, 10, 129, 4.1 kāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt /
ṚV, 10, 130, 6.2 paśyan manye manasā cakṣasā tān ya imaṃ yajñam ayajanta pūrve //
ṚV, 10, 135, 3.1 yaṃ kumāra navaṃ ratham acakram manasākṛṇoḥ /
ṚV, 10, 141, 1.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
ṚV, 10, 141, 4.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asat //
ṚV, 10, 145, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
ṚV, 10, 147, 2.1 tvam māyābhir anavadya māyinaṃ śravasyatā manasā vṛtram ardayaḥ /
ṚV, 10, 152, 5.1 apendra dviṣato mano 'pa jijyāsato vadham /
ṚV, 10, 160, 3.1 ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti /
ṚV, 10, 164, 1.1 apehi manasas pate 'pa krāma paraś cara /
ṚV, 10, 164, 1.2 paro nirṛtyā ā cakṣva bahudhā jīvato manaḥ //
ṚV, 10, 164, 2.2 bhadraṃ vaivasvate cakṣur bahutrā jīvato manaḥ //
ṚV, 10, 177, 1.1 pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ /
ṚV, 10, 177, 2.1 pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ /
ṚV, 10, 181, 3.1 te 'vindan manasā dīdhyānā yaju ṣkannam prathamaṃ devayānam /
ṚV, 10, 183, 1.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
ṚV, 10, 183, 2.1 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvye nādhamānām /
ṚV, 10, 191, 2.1 saṃ gacchadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām /
ṚV, 10, 191, 3.1 samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām /
ṚV, 10, 191, 4.2 samānam astu vo mano yathā vaḥ susahāsati //