Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 66
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīcaṇḍikovāca / (1.1) Par.?
pāradaṃ bhasmanirmāṇaṃ kenopāyena śaṃkara / (1.2) Par.?
tad ahaṃ śrotum icchāmi yadi te 'sti kṛpā mayi // (1.3) Par.?
śrīśaṃkara uvāca / (2.1) Par.?
pārade bhasmanirmāṇe nānāvighnāni pārvati / (2.2) Par.?
ata eva hi tatrādau śāntiṃ kuryād dvijottamaḥ // (2.3) Par.?
varayet karmakartāraṃ vakṣyamāṇavidhānataḥ / (3.1) Par.?
pūjayet ṣoḍaśaliṅgaṃ pārthivaṃ parvatātmaje // (3.2) Par.?
ṣoḍaśenopacāreṇa toḍaloktavidhānataḥ / (4.1) Par.?
bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari // (4.2) Par.?
pañcāmṛtena deveśaṃ snāpayec chuddhavāriṇā / (5.1) Par.?
puruṣasya yathāyogyaṃ yugmavastraṃ nivedayet // (5.2) Par.?
caturaṅgulivistāraṃ raupyanirmāṇapīṭhakam / (6.1) Par.?
alaṃkāraṃ yathāyogyaṃ puruṣasya nivedayet // (6.2) Par.?
alaktakayutaṃ vāpi dadyān malayajaṃ śive / (7.1) Par.?
ṣaḍaṅgadhūpaṃ deveśi pradadyāc ca punaḥ punaḥ // (7.2) Par.?
ghṛtayuktaṃ tathā dīpaṃ dadyāt kalyāṇahetave / (8.1) Par.?
naivedyaṃ vividhaṃ ramyaṃ nānāphalasamanvitam // (8.2) Par.?
śarkarāsaṃyutaṃ kṛtvā pāyasaṃ vinivedayet / (9.1) Par.?
dadyāt toyaṃ maheśāni vijayāsaṃyutaṃ priye // (9.2) Par.?
ṣaḍakṣaraṃ mahāmantraṃ gajāntakasahasrakam / (10.1) Par.?
prajapet sādhakaśreṣṭhas tataḥ siddho bhaved dhruvam // (10.2) Par.?
athavā parameśāni dhanadāṃ dhanadāyinīm / (11.1) Par.?
pūjayed bahuyatnena ṣoḍaśenopacārataḥ // (11.2) Par.?
dvādaśāhvaṃ yajed dhīmān diksahasraṃ tato japet / (12.1) Par.?
taddaśāṃśaṃ maheśāni homaṃ kuryād vicakṣaṇaḥ // (12.2) Par.?
homakarmādyaśaktaś ced dviguṇaṃ japam ācaret / (13.1) Par.?
yadi prītā bhavet sā hi tadā kiṃ vā na sidhyati // (13.2) Par.?
pratyahaṃ parameśāni kubero dīyate vasu / (14.1) Par.?
bhasmanirmāṇakaṃ devi vicitraṃ tasya kiṃ śive // (14.2) Par.?
gurave dakṣiṇāṃ dadyād yathāvibhavavistaraiḥ / (15.1) Par.?
tataḥ siddho bhaven mantrī nātra kāryā vicāraṇā // (15.2) Par.?
śrīcaṇḍikovāca / (16.1) Par.?
vidhānaṃ devadeveśa bhasmanirmāṇakarmaṇi / (16.2) Par.?
sakṛt kṛte yena rūpe bhasmasāj jāyate vibho // (16.3) Par.?
śrīśaṃkara uvāca / (17.1) Par.?
ānīya pāradaṃ devi sthāpayet prastaropari / (17.2) Par.?
tasyopari japen mantraṃ sarvavandyanavātmakam // (17.3) Par.?
sāṣṭasahasraṃ deveśi prajapet sādhakāgraṇīḥ / (18.1) Par.?
svayaṃbhupuṣpasaṃyukte vastre cāruṇasaṃnibhe // (18.2) Par.?
saṃsthāpya pāradaṃ devi mṛtpātrayugale śive / (19.1) Par.?
puṣpayuktena sūtreṇa badhnīyād bahuyatnataḥ // (19.2) Par.?
muktidhārājalenaiva dhānyasya parameśvari / (20.1) Par.?
lepayed bahuyatnena raudre śuṣkaṃ ca kārayet // (20.2) Par.?
punaś ca lepayed dhīmān tato vahnau vinikṣipet / (21.1) Par.?
aṣṭamīnavamīrātrau kṣipen naiva sureśvari // (21.2) Par.?
athavā parameśāni mṛtpātre sthāpayed rasam / (22.1) Par.?
vallīrasena taddravyaṃ śodhayed bahuyatnataḥ // (22.2) Par.?
ghṛtanārīrasenaiva tathaiva śodhanaṃ caret / (23.1) Par.?
evaṃ kṛte tu guṭikā yadi syād dṛḍhabandhanam // (23.2) Par.?
dhusturaṃ ca samānīya madhye śūnyaṃ ca kārayet / (24.1) Par.?
kṛṣṇākhyatulasīyoge tathā ghṛtakumārikā // (24.2) Par.?
evaṃ kṛte vahniyoge bhasmasāj jāyate kila / (25.1) Par.?
bhasmayoge bhavet svarṇaṃ dhanadāyāḥ prasādataḥ // (25.2) Par.?
vivarṇaṃ jāyate dravyaṃ yadi pūjāṃ na cācaret // (26.1) Par.?
śrīcaṇḍikovāca / (27.1) Par.?
svayambhu kīdṛśaṃ nātha kuṇḍagolaṃ tu kīdṛśam / (27.2) Par.?
svapuṣpaṃ kīdṛśaṃ nātha vajrapuṣpaṃ tu kīdṛśam / (27.3) Par.?
sarvakālodbhavaṃ nātha kīdṛśaṃ vada śaṃkara // (27.4) Par.?
śrīśaṃkara uvāca / (28.1) Par.?
vivāharahitā kanyā prathamaṃ puṣpasaṃyutā / (28.2) Par.?
tacchoṇitaṃ maheśāni svayambhu nātra saṃśayaḥ // (28.3) Par.?
bhartari vidyamāne tu yā kanyā cānyajā śive / (29.1) Par.?
tadudbhavaṃ kuṇḍapuṣpaṃ sarvakāryārthasādhakam // (29.2) Par.?
mṛte bhartari deveśi yā kanyā anyajā śive / (30.1) Par.?
tadudbhavaṃ golapuṣpaṃ devavaśyakaraṃ param // (30.2) Par.?
vivāhitāyāḥ kanyāyāḥ prathame ṛtusambhave / (31.1) Par.?
tacchoṇitaṃ maheśāni svapuṣpaṃ sarvamohanam // (31.2) Par.?
vivāhitāyāḥ kanyāyāḥ puruṣasya ca tāḍanāt / (32.1) Par.?
yadi puṣpaṃ samudbhūtaṃ vajraṃ tat parikīrtitam // (32.2) Par.?
vivāhitāyāḥ kanyāyāḥ pratimāse ca yad bhavet / (33.1) Par.?
sarvakālodbhavaṃ puṣpaṃ kathitaṃ vīravandite // (33.2) Par.?
samakrośaṃ vahnimadhye sthāpayed bahuyatnataḥ / (34.1) Par.?
tata utthāya tad dravyaṃ svarṇapātre nidhāya ca // (34.2) Par.?
prajapet parameśāni prāsādākhyaṃ mahāmanum / (35.1) Par.?
tataḥ siddho bhaven mantrī nānyathā mama bhāṣitam // (35.2) Par.?
etan mantraṃ maheśāni gajāntakasahasrakam / (36.1) Par.?
japitvā pūjayet paścāt pārthivaṃ śivaliṅgakam // (36.2) Par.?
tataḥ parīkṣā kartavyā śṛṇu matprāṇavallabhe / (37.1) Par.?
śuddhatāmraṃ vahnimadhye mṛtpātre tolakaṃ mitam // (37.2) Par.?
dravībhūte ca tāmre ca guñjāmānaṃ kṣiped yadi / (38.1) Par.?
tatkṣaṇe parameśāni svarṇaṃ bhavati niścitam // (38.2) Par.?
guñjāpramāṇaṃ tad dravyaṃ bhojanaṃ kurute yadi / (39.1) Par.?
sarvarogaparityakto jāyate madanopamaḥ / (39.2) Par.?
mantrasiddhir bhavet tasya jāyate cirajīvitā // (39.3) Par.?
pratyahaṃ parameśāni śatanārīṃ ramed yadi / (40.1) Par.?
vīryādirahitaṃ na syāt tejovṛddhikaraṃ param // (40.2) Par.?
maraṇaṃ naiva paśyāmi yadi dhyānayuto bhavet / (41.1) Par.?
tasya vittaṃ vilokyaiva kubero 'pi tiraskṛtaḥ // (41.2) Par.?
gānena tumburuḥ sākṣād dānena vāsavo yathā / (42.1) Par.?
maheśa iva yogīndro nirṛtir iva durdharaḥ // (42.2) Par.?
mahābalo mahāvīryo mahāsāhasikaḥ śuciḥ / (43.1) Par.?
mahāsvaccho dayāvāṃś ca sarvaprāṇihite rataḥ / (43.2) Par.?
bahu kiṃ kathyate devi sa eva gaṇanāyakaḥ // (43.3) Par.?
Duration=0.14571690559387 secs.