Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1054
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane / (1.2) Par.?
sa bahirmanmathaḥ krūro devaṃ veddhumanābhavat // (1.3) Par.?
tamanācārasaṃyuktaṃ durātmānaṃ kulādhamam / (2.1) Par.?
lokānsarvāṃs tāpayānaṃ sarveṣvakaruṇātmakam // (2.2) Par.?
ṛṣīṇāṃ vighnakartāraṃ niyamānāṃ vrataiḥ saha / (3.1) Par.?
cakrāhvayasya rūpeṇa ratyā saha tamāgatam // (3.2) Par.?
athātatāyinaṃ vyāsa veddhukāmaṃ sureśvaram / (4.1) Par.?
nayanena tṛtīyena sāvajñaṃ tamavaikṣata // (4.2) Par.?
tato 'sya netrajo vahnirjvālāmālāsahasravān / (5.1) Par.?
saṃvṛtya ratibhartāramadahatsaparicchadam // (5.2) Par.?
sa dahyamānaḥ karuṇamārto 'krośata visvaram / (6.1) Par.?
prasādayaṃśca taṃ devaṃ papāta sa mahītale // (6.2) Par.?
āśu so 'gniparītāṅgo manmatho lokatāpanaḥ / (7.1) Par.?
papāta bhasmasāccaiva kṣaṇena samapadyata // (7.2) Par.?
patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā / (8.1) Par.?
devaṃ devīṃ ca duḥkhārtā ayācat karuṇāyatī // (8.2) Par.?
tasyāśca karuṇāṃ śrutvā devau tau karuṇātmakau / (9.1) Par.?
ūcatustāṃ samālokya samāśvāsya ca duḥkhitām // (9.2) Par.?
dagdha eṣa dhruvaṃ bhadre nāsyotpattiriheṣyate / (10.1) Par.?
aśarīro 'pi te kāle kāryaṃ sarvaṃ kariṣyati // (10.2) Par.?
yadā tu viṣṇurbhavitā vasudevasutaḥ śubhe / (11.1) Par.?
tadā tasya suto 'yaṃ syātpatiste sa bhaviṣyati // (11.2) Par.?
sanatkumāra uvāca / (12.1) Par.?
tataḥ sā taṃ varaṃ labdhvā kāmapatnī śubhānanā / (12.2) Par.?
jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā // (12.3) Par.?
sanatkumāra uvāca / (13.1) Par.?
evaṃ dagdhvā sa kāmaṃ tu śaṃkaro mūḍhacetasam / (13.2) Par.?
provāca himavatputrīṃ bhaktyā munivarasya ha // (13.3) Par.?
vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate / (14.1) Par.?
tasyāhaṃ varadānāya prayāsyāmi mahāvrate // (14.2) Par.?
evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ / (15.1) Par.?
jagāma tapyato 'bhyāsaṃ vasiṣṭhasya munervibhuḥ // (15.2) Par.?
tato munivaraśreṣṭhaṃ variṣṭhaṃ tapatāṃ varam / (16.1) Par.?
vasiṣṭhamṛṣiśārdūlaṃ tapyamānaṃ paraṃ tapaḥ // (16.2) Par.?
pūrṇe varṣasahasre tu jvalamānamivānalam / (17.1) Par.?
uvāca bhagavāngatvā brūhi kiṃ te dadāni te / (17.2) Par.?
dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija // (17.3) Par.?
dṛṣṭvā sa tu tamīśānaṃ praṇamya śirasā prabhum / (18.1) Par.?
śirasyañjalimādhāya tuṣṭāva hṛṣitānanaḥ // (18.2) Par.?
vasiṣṭha uvāca / (19.1) Par.?
namaḥ kanakaliṅgāya vedaliṅgāya vai namaḥ / (19.2) Par.?
namaḥ sahasraliṅgāya vahniliṅgāya vai namaḥ // (19.3) Par.?
namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ / (20.1) Par.?
namaḥ pavanaliṅgāya brahmaliṅgāya vai namaḥ // (20.2) Par.?
namastrailokyaliṅgāya dāhaliṅgāya vai namaḥ / (21.1) Par.?
namaḥ parvataliṅgāya sthitiliṅgāya vai namaḥ // (21.2) Par.?
namo rahasyaliṅgāya saptadvīpordhvaliṅgine / (22.1) Par.?
namaḥ sarvārthaliṅgāya sarvalokāṅgaliṅgine // (22.2) Par.?
namo 'stvavyaktaliṅgāya buddhiliṅgāya vai namaḥ / (23.1) Par.?
namo 'haṃkāraliṅgāya bhūtaliṅgāya vai namaḥ // (23.2) Par.?
nama indriyaliṅgāya namastanmātraliṅgine / (24.1) Par.?
namaḥ puruṣaliṅgāya bhāvaliṅgāya vai namaḥ // (24.2) Par.?
namaḥ sarvārthaliṅgāya tamoliṅgāya vai namaḥ / (25.1) Par.?
namo rajordhvaliṅgāya sattvaliṅgāya vai namaḥ // (25.2) Par.?
namo gaganaliṅgāya tejoliṅgāya vai namaḥ / (26.1) Par.?
namo vāyūrdhvaliṅgāya śabdaliṅgāya vai namaḥ // (26.2) Par.?
nama ṛkstutaliṅgāya yajurliṅgāya vai namaḥ / (27.1) Par.?
namaste 'tharvaliṅgāya sāmaliṅgāya vai namaḥ // (27.2) Par.?
namo yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ / (28.1) Par.?
namaste 'nantaliṅgāya devānugataliṅgine // (28.2) Par.?
diśa naḥ paramaṃ yogamapatyaṃ matsamaṃ tathā / (29.1) Par.?
brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho / (29.2) Par.?
akṣayatvaṃ ca vaṃśasya dharme ca matimakṣayām // (29.3) Par.?
sanatkumāra uvāca / (30.1) Par.?
evaṃ sa bhagavānvyāsa vasiṣṭhenāmitātmanā / (30.2) Par.?
stūyamānastutoṣātha tuṣṭaścedaṃ tamabravīt // (30.3) Par.?
bhagavānuvāca / (31.1) Par.?
tuṣṭaste 'haṃ dadānyetattava sarvaṃ manogatam / (31.2) Par.?
yogaṃ ca paramaṃ sūkṣmamakṣayaṃ sarvakāmikam // (31.3) Par.?
pautraṃ ca tvatsamaṃ divyaṃ tapoyogabalānvitam / (32.1) Par.?
dadāni te ṛṣiśreṣṭha pratibhāsyanti caiva te // (32.2) Par.?
damaḥ śamastathā kīrtistuṣṭirakrodha eva ca / (33.1) Par.?
nityaṃ tava bhaviṣyanti amaratvaṃ ca sarvaśaḥ // (33.2) Par.?
avadhyatvam asahyatvam akṣayatvaṃ ca sarvadā / (34.1) Par.?
vaṃśasya cākṣatirvipra dharme ca ratiravyayā / (34.2) Par.?
brūhi cānyānapi varāndadāmi ṛṣisattama // (34.3) Par.?
vasiṣṭha uvāca / (35.1) Par.?
bhagavanviditaṃ sarvaṃ bhaviṣyaṃ devasattama / (35.2) Par.?
na syāddhi tattathā deva yathā vā manyase prabho // (35.3) Par.?
deva uvāca / (36.1) Par.?
bhaviṣyaṃ nānyathā kuryāditi me niścitā matiḥ / (36.2) Par.?
ahaṃ kartā bhaviṣyasya kathaṃ kuryāttadanyathā // (36.3) Par.?
tathā tannātra saṃdeho vihitaṃ yadyathā mayā / (37.1) Par.?
tasmātte 'nugrahaṃ kartā bhūyaḥ putrastavāvyayaḥ // (37.2) Par.?
sanatkumāra uvāca / (38.1) Par.?
evamuktvā tato devaḥ kapardī nīlalohitaḥ / (38.2) Par.?
paśyatastasya viprarṣeḥ kṣaṇādantaradhīyata // (38.3) Par.?
Duration=0.15573692321777 secs.