Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1258
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pratibuddho muhūrtena śokopahatacetanaḥ / (1.1) Par.?
atha rājā daśarathaḥ sa cintām abhyapadyata // (1.2) Par.?
rāmalakṣmaṇayoś caiva vivāsād vāsavopamam / (2.1) Par.?
āviveśopasargas taṃ tamaḥ sūryam ivāsuram // (2.2) Par.?
sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam / (3.1) Par.?
ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam / (3.2) Par.?
kausalyāṃ putraśokārtām idaṃ vacanam abravīt // (3.3) Par.?
yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham / (4.1) Par.?
tad eva labhate bhadre kartā karmajam ātmanaḥ // (4.2) Par.?
gurulāghavam arthānām ārambhe karmaṇāṃ phalam / (5.1) Par.?
doṣaṃ vā yo na jānāti sa bāla iti hocyate // (5.2) Par.?
kaścid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati / (6.1) Par.?
puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame // (6.2) Par.?
so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam / (7.1) Par.?
rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ // (7.2) Par.?
labdhaśabdena kausalye kumāreṇa dhanuṣmatā / (8.1) Par.?
kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam / (8.2) Par.?
tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam // (8.3) Par.?
sammohād iha bālena yathā syād bhakṣitaṃ viṣam / (9.1) Par.?
evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam // (9.2) Par.?
devy anūḍhā tvam abhavo yuvarājo bhavāmy aham / (10.1) Par.?
tataḥ prāvṛḍ anuprāptā madakāmavivardhinī // (10.2) Par.?
upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ / (11.1) Par.?
paretācaritāṃ bhīmāṃ ravir āviśate diśam // (11.2) Par.?
uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ / (12.1) Par.?
tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ // (12.2) Par.?
patitenāmbhasā channaḥ patamānena cāsakṛt / (13.1) Par.?
ābabhau mattasāraṅgas toyarāśir ivācalaḥ // (13.2) Par.?
tasminn atisukhe kāle dhanuṣmān iṣumān rathī / (14.1) Par.?
vyāyāmakṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm // (14.2) Par.?
nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm / (15.1) Par.?
anyaṃ vā śvāpadaṃ kaṃcij jighāṃsur ajitendriyaḥ // (15.2) Par.?
athāndhakāre tv aśrauṣaṃ jale kumbhasya pūryataḥ / (16.1) Par.?
acakṣurviṣaye ghoṣaṃ vāraṇasyeva nardataḥ // (16.2) Par.?
tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam / (17.1) Par.?
amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam // (17.2) Par.?
tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ / (18.1) Par.?
hā heti patatas toye vāg abhūt tatra mānuṣī / (18.2) Par.?
katham asmadvidhe śastraṃ nipatet tu tapasvini // (18.3) Par.?
praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ / (19.1) Par.?
iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā // (19.2) Par.?
ṛṣer hi nyastadaṇḍasya vane vanyena jīvataḥ / (20.1) Par.?
kathaṃ nu śastreṇa vadho madvidhasya vidhīyate // (20.2) Par.?
jaṭābhāradharasyaiva valkalājinavāsasaḥ / (21.1) Par.?
ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā // (21.2) Par.?
evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam / (22.1) Par.?
na kaścit sādhu manyeta yathaiva gurutalpagam // (22.2) Par.?
nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ / (23.1) Par.?
mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe // (23.2) Par.?
tad etan mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā / (24.1) Par.?
mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati // (24.2) Par.?
vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ / (25.1) Par.?
kena sma nihatāḥ sarve subālenākṛtātmanā // (25.2) Par.?
tāṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ / (26.1) Par.?
karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi // (26.2) Par.?
taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ / (27.1) Par.?
apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam // (27.2) Par.?
sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasam / (28.1) Par.?
ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā // (28.2) Par.?
kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā / (29.1) Par.?
jihīrṣur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā // (29.2) Par.?
ekena khalu bāṇena marmaṇy abhihate mayi / (30.1) Par.?
dvāv andhau nihatau vṛddhau mātā janayitā ca me // (30.2) Par.?
tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau / (31.1) Par.?
ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ // (31.2) Par.?
na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā / (32.1) Par.?
pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi // (32.2) Par.?
jānann api ca kiṃ kuryād aśaktir aparikramaḥ / (33.1) Par.?
bhidyamānam ivāśaktas trātum anyo nago nagam // (33.2) Par.?
pitus tvam eva me gatvā śīghram ācakṣva rāghava / (34.1) Par.?
na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ // (34.2) Par.?
iyam ekapadī rājan yato me pitur āśramaḥ / (35.1) Par.?
taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet // (35.2) Par.?
viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ / (36.1) Par.?
ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā // (36.2) Par.?
na dvijātir ahaṃ rājan mā bhūt te manaso vyathā / (37.1) Par.?
śūdrāyām asmi vaiśyena jāto janapadādhipa // (37.2) Par.?
itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ / (38.1) Par.?
tasya tv ānamyamānasya taṃ bāṇam aham uddharam // (38.2) Par.?
jalārdragātraṃ tu vilapya kṛcchrān marmavraṇaṃ saṃtatam ucchvasantam / (39.1) Par.?
tataḥ sarayvāṃ tam ahaṃ śayānaṃ samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ // (39.2) Par.?
Duration=0.19580793380737 secs.