Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1337
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa prāṅmukho rājagṛhād abhiniryāya vīryavān / (1.1) Par.?
hrādinīṃ dūrapārāṃ ca pratyaksrotastaraṃgiṇīm / (1.2) Par.?
śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ // (1.3) Par.?
elādhāne nadīṃ tīrtvā prāpya cāparaparpaṭān / (2.1) Par.?
śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam // (2.2) Par.?
satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām / (3.1) Par.?
atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati // (3.2) Par.?
veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām / (4.1) Par.?
yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā // (4.2) Par.?
śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ / (5.1) Par.?
tatra snātvā ca pītvā ca prāyād ādāya codakam // (5.2) Par.?
rājaputro mahāraṇyam anabhīkṣṇopasevitam / (6.1) Par.?
bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt // (6.2) Par.?
toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat / (7.1) Par.?
varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ // (7.2) Par.?
tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau / (8.1) Par.?
udyānam ujjihānāyāḥ priyakā yatra pādapāḥ // (8.2) Par.?
sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ / (9.1) Par.?
anujñāpyātha bharato vāhinīṃ tvarito yayau // (9.2) Par.?
vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānikāṃ nadīm / (10.1) Par.?
anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ // (10.2) Par.?
hastipṛṣṭhakam āsādya kuṭikām atyavartata / (11.1) Par.?
tatāra ca naravyāghro lauhitye sa kapīvatīm / (11.2) Par.?
ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm // (11.3) Par.?
kaliṅganagare cāpi prāpya sālavanaṃ tadā / (12.1) Par.?
bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ // (12.2) Par.?
vanaṃ ca samatītyāśu śarvaryām aruṇodaye / (13.1) Par.?
ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha // (13.2) Par.?
tāṃ purīṃ puruṣavyāghraḥ saptarātroṣitaḥ pathi / (14.1) Par.?
ayodhyām agrato dṛṣṭvā rathe sārathim abravīt // (14.2) Par.?
eṣā nātipratītā me puṇyodyānā yaśasvinī / (15.1) Par.?
ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā // (15.2) Par.?
yajvabhir guṇasampannair brāhmaṇair vedapāragaiḥ / (16.1) Par.?
bhūyiṣṭham ṛddhair ākīrṇā rājarṣivarapālitā // (16.2) Par.?
ayodhyāyāṃ purā śabdaḥ śrūyate tumulo mahān / (17.1) Par.?
samantān naranārīṇāṃ tam adya na śṛṇomy aham // (17.2) Par.?
udyānāni hi sāyāhne krīḍitvoparatair naraiḥ / (18.1) Par.?
samantād vipradhāvadbhiḥ prakāśante mamānyadā // (18.2) Par.?
tāny adyānurudantīva parityaktāni kāmibhiḥ / (19.1) Par.?
araṇyabhūteva purī sārathe pratibhāti me // (19.2) Par.?
na hy atra yānair dṛśyante na gajair na ca vājibhiḥ / (20.1) Par.?
niryānto vābhiyānto vā naramukhyā yathāpuram // (20.2) Par.?
aniṣṭāni ca pāpāni paśyāmi vividhāni ca / (21.1) Par.?
nimittāny amanojñāni tena sīdati me manaḥ // (21.2) Par.?
dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ / (22.1) Par.?
dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau // (22.2) Par.?
sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam / (23.1) Par.?
sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ // (23.2) Par.?
śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane / (24.1) Par.?
ākārās tān ahaṃ sarvān iha paśyāmi sārathe // (24.2) Par.?
malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam / (25.1) Par.?
sastrīpuṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure // (25.2) Par.?
ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ / (26.1) Par.?
tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau / (26.2) Par.?
tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām / (26.3) Par.?
dṛṣṭvā purīm indrapurīprakāśāṃ duḥkhena sampūrṇataro babhūva // (26.4) Par.?
bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ / (27.1) Par.?
avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma // (27.2) Par.?
Duration=0.087221145629883 secs.