Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1560
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ / (1.1) Par.?
agastyaśiṣyam āsādya vākyam etad uvāca ha // (1.2) Par.?
rājā daśaratho nāma jyeṣṭhas tasya suto balī / (2.1) Par.?
rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā // (2.2) Par.?
lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ / (3.1) Par.?
anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ // (3.2) Par.?
te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt / (4.1) Par.?
draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām // (4.2) Par.?
tasya tadvacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ / (5.1) Par.?
tathety uktvāgniśaraṇaṃ praviveśa niveditum // (5.2) Par.?
sa praviśya muniśreṣṭhaṃ tapasā duṣpradharṣaṇam / (6.1) Par.?
kṛtāñjalir uvācedaṃ rāmāgamanam añjasā // (6.2) Par.?
putrau daśarathasyemau rāmo lakṣmaṇa eva ca / (7.1) Par.?
praviṣṭāv āśramapadaṃ sītayā saha bhāryayā // (7.2) Par.?
draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau / (8.1) Par.?
yad atrānantaraṃ tattvam ājñāpayitum arhasi // (8.2) Par.?
tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam / (9.1) Par.?
vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt // (9.2) Par.?
diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ / (10.1) Par.?
manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati // (10.2) Par.?
gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ / (11.1) Par.?
praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ // (11.2) Par.?
evam uktas tu muninā dharmajñena mahātmanā / (12.1) Par.?
abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ // (12.2) Par.?
tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt / (13.1) Par.?
kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam // (13.2) Par.?
tato gatvāśramapadaṃ śiṣyeṇa sahalakṣmaṇaḥ / (14.1) Par.?
darśayāmāsa kākutsthaṃ sītāṃ ca janakātmajām // (14.2) Par.?
taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan / (15.1) Par.?
prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam // (15.2) Par.?
praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ / (16.1) Par.?
praśāntahariṇākīrṇam āśramaṃ hy avalokayan // (16.2) Par.?
sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca / (17.1) Par.?
viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ // (17.2) Par.?
somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca / (18.1) Par.?
dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca // (18.2) Par.?
tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat / (19.1) Par.?
taṃ dadarśāgrato rāmo munīnāṃ dīptatejasam / (19.2) Par.?
abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam // (19.3) Par.?
eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ / (20.1) Par.?
audāryeṇāvagacchāmi nidhānaṃ tapasām imam // (20.2) Par.?
evam uktvā mahābāhur agastyaṃ sūryavarcasam / (21.1) Par.?
jagrāha paramaprītas tasya pādau paraṃtapaḥ // (21.2) Par.?
abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ / (22.1) Par.?
sītayā saha vaidehyā tadā rāmaḥ salakṣmaṇaḥ // (22.2) Par.?
pratigṛhya ca kākutstham arcayitvāsanodakaiḥ / (23.1) Par.?
kuśalapraśnam uktvā ca āsyatām iti so 'bravīt // (23.2) Par.?
agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca / (24.1) Par.?
vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau // (24.2) Par.?
prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ / (25.1) Par.?
uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam // (25.2) Par.?
anyathā khalu kākutstha tapasvī samudācaran / (26.1) Par.?
duḥsākṣīva pare loke svāni māṃsāni bhakṣayet // (26.2) Par.?
rājā sarvasya lokasya dharmacārī mahārathaḥ / (27.1) Par.?
pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ // (27.2) Par.?
evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam / (28.1) Par.?
pūjayitvā yathākāmaṃ punar eva tato 'bravīt // (28.2) Par.?
idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam / (29.1) Par.?
vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā // (29.2) Par.?
amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ / (30.1) Par.?
datto mama mahendreṇa tūṇī cākṣayasāyakau // (30.2) Par.?
sampūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ / (31.1) Par.?
mahārajatakośo 'yam asir hemavibhūṣitaḥ // (31.2) Par.?
anena dhanuṣā rāma hatvā saṃkhye mahāsurān / (32.1) Par.?
ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām // (32.2) Par.?
tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada / (33.1) Par.?
jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā // (33.2) Par.?
evam uktvā mahātejāḥ samastaṃ tad varāyudham / (34.1) Par.?
dattvā rāmāya bhagavān agastyaḥ punar abravīt // (34.2) Par.?
Duration=0.7573618888855 secs.