Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3212
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ākhyātā gṛdhrarājena samutpatya plavaṃgamāḥ / (1.1) Par.?
saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ // (1.2) Par.?
saṃpāter vacanaṃ śrutvā harayo rāvaṇakṣayam / (2.1) Par.?
hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ // (2.2) Par.?
abhikramya tu taṃ deśaṃ dadṛśur bhīmavikramāḥ / (3.1) Par.?
kṛtsnaṃ lokasya mahataḥ pratibimbam iva sthitam // (3.2) Par.?
dakṣiṇasya samudrasya samāsādyottarāṃ diśam / (4.1) Par.?
saṃniveśaṃ tataścakruḥ sahitā vānarottamāḥ // (4.2) Par.?
sattvair mahadbhir vikṛtaiḥ krīḍadbhir vividhair jale / (5.1) Par.?
vyāttāsyaiḥ sumahākāyair ūrmibhiśca samākulam // (5.2) Par.?
prasuptam iva cānyatra krīḍantam iva cānyataḥ / (6.1) Par.?
kvacit parvatamātraiśca jalarāśibhir āvṛtam // (6.2) Par.?
saṃkulaṃ dānavendraiśca pātālatalavāsibhiḥ / (7.1) Par.?
romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ // (7.2) Par.?
ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ / (8.1) Par.?
viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan // (8.2) Par.?
viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt / (9.1) Par.?
āśvāsayāmāsa harīn bhayārtān harisattamaḥ // (9.2) Par.?
na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ / (10.1) Par.?
viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ // (10.2) Par.?
viṣādo 'yaṃ prasahate vikrame paryupasthite / (11.1) Par.?
tejasā tasya hīnasya puruṣārtho na sidhyati // (11.2) Par.?
tasyāṃ rātryāṃ vyatītāyām aṅgado vānaraiḥ saha / (12.1) Par.?
harivṛddhaiḥ samāgamya punar mantram amantrayat // (12.2) Par.?
sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau / (13.1) Par.?
vāsavaṃ parivāryeva marutāṃ vāhinī sthitā // (13.2) Par.?
ko 'nyastāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet / (14.1) Par.?
anyatra vālitanayād anyatra ca hanūmataḥ // (14.2) Par.?
tatastān harivṛddhāṃśca tacca sainyam ariṃdamaḥ / (15.1) Par.?
anumānyāṅgadaḥ śrīmān vākyam arthavad abravīt // (15.2) Par.?
ka idānīṃ mahātejā laṅghayiṣyati sāgaram / (16.1) Par.?
kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam // (16.2) Par.?
ko vīro yojanaśataṃ laṅghayeta plavaṃgamāḥ / (17.1) Par.?
imāṃśca yūthapān sarvānmocayet ko mahābhayāt // (17.2) Par.?
kasya prasādād dārāṃśca putrāṃścaiva gṛhāṇi ca / (18.1) Par.?
ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam // (18.2) Par.?
kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam / (19.1) Par.?
abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam // (19.2) Par.?
yadi kaścit samartho vaḥ sāgaraplavane hariḥ / (20.1) Par.?
sa dadātviha naḥ śīghraṃ puṇyām abhayadakṣiṇām // (20.2) Par.?
aṅgadasya vacaḥ śrutvā na kaścit kiṃcid abravīt / (21.1) Par.?
stimitevābhavat sarvā sā tatra harivāhinī // (21.2) Par.?
punar evāṅgadaḥ prāha tān harīn harisattamaḥ / (22.1) Par.?
sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ // (22.2) Par.?
vyapadeśya kule jātāḥ pūjitāścāpyabhīkṣṇaśaḥ / (23.1) Par.?
na hi vo gamane saṃgaḥ kadācid api kasyacit // (23.2) Par.?
bruvadhvaṃ yasya yā śaktir gamane plavagarṣabhāḥ // (24.1) Par.?
Duration=0.079797983169556 secs.