Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2897
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ / (1.2) Par.?
ruruścukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ // (1.3) Par.?
śokenābhihataḥ so 'tha vilapan karuṇaṃ bahu / (2.1) Par.?
abravīd vacanaṃ śocan priyāṃ cintya pramadvarām // (2.2) Par.?
śete sā bhuvi tanvaṅgī mama śokavivardhinī / (3.1) Par.?
*prāṇān apaharantīva pūrṇacandranibhānanā / (3.2) Par.?
*yadi pīnāyataśroṇī padmapattranibhekṣaṇā / (3.3) Par.?
*mumūrṣur api me prāṇān ādāyāśu gamiṣyati / (3.4) Par.?
*pitṛmātṛsakhīnāṃ ca luptapiṇḍasya tasya me / (3.5) Par.?
bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkham ataḥ param // (3.6) Par.?
yadi dattaṃ tapastaptaṃ guravo vā mayā yadi / (4.1) Par.?
samyag ārādhitāstena saṃjīvatu mama priyā // (4.2) Par.?
yathā janmaprabhṛti vai yatātmāhaṃ dhṛtavrataḥ / (5.1) Par.?
pramadvarā tathādyaiva samuttiṣṭhatu bhāminī / (5.2) Par.?
*evaṃ lālapyatastasya bhāryārthe duḥkhitasya ca / (5.3) Par.?
*devadūtastadābhyetya vākyam āha ruruṃ vane / (5.4) Par.?
*kṛṣṇe viṣṇau hṛṣīkeśe lokeśe 'suravidviṣi / (5.5) Par.?
*yadi me niścalā bhaktir mama jīvatu sā priyā / (5.6) Par.?
*vilapyamāne tu rurau sarve devāḥ kṛpānvitāḥ / (5.7) Par.?
*dūtaṃ prasthāpayāmāsuḥ saṃdiśyāsya hitaṃ vacaḥ / (5.8) Par.?
*sa dūtastvarito 'bhyetya devānāṃ priyakṛcchuciḥ / (5.9) Par.?
*uvāca devavacanaṃ rurum ābhāṣya duḥkhitam / (5.10) Par.?
*devaiḥ sarvair ahaṃ brahman preṣito 'smi tavāntikam / (5.11) Par.?
*tvaddhitaṃ tvaddhitair uktaṃ śṛṇu vākyaṃ dvijottama / (5.12) Par.?
*pralapantam atīvārtaṃ ruruṃ dīnataraṃ tadā / (5.13) Par.?
*devadūtaḥ samāgamya vacanaṃ cedam abravīt // (5.14) Par.?
devadūta uvāca / (6.1) Par.?
abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā / (6.2) Par.?
na tu martyasya dharmātmann āyur asti gatāyuṣaḥ // (6.3) Par.?
gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā / (7.1) Par.?
tasmācchoke manastāta mā kṛthāstvaṃ kathaṃcana // (7.2) Par.?
upāyaścātra vihitaḥ pūrvaṃ devair mahātmabhiḥ / (8.1) Par.?
taṃ yadīcchasi kartuṃ tvaṃ prāpsyasīmāṃ pramadvarām // (8.2) Par.?
rurur uvāca / (9.1) Par.?
ka upāyaḥ kṛto devair brūhi tattvena khecara / (9.2) Par.?
kariṣye taṃ tathā śrutvā trātum arhati māṃ bhavān // (9.3) Par.?
devadūta uvāca / (10.1) Par.?
āyuṣo 'rdhaṃ prayacchasva kanyāyai bhṛgunandana / (10.2) Par.?
evam utthāsyati ruro tava bhāryā pramadvarā // (10.3) Par.?
rurur uvāca / (11.1) Par.?
āyuṣo 'rdhaṃ prayacchāmi kanyāyai khecarottama / (11.2) Par.?
śṛṅgārarūpābharaṇā uttiṣṭhatu mama priyā / (11.3) Par.?
*saṃlāpaguṇasampannā pūrṇacandranibhānanā / (11.4) Par.?
*macchokaṃ vākyatoyena vyapanītaṃ kariṣyati // (11.5) Par.?
sūta uvāca / (12.1) Par.?
tato gandharvarājaśca devadūtaśca sattamau / (12.2) Par.?
dharmarājam upetyedaṃ vacanaṃ pratyabhāṣatām // (12.3) Par.?
dharmarājāyuṣo 'rdhena ruror bhāryā pramadvarā / (13.1) Par.?
samuttiṣṭhatu kalyāṇī mṛtaiva yadi manyase // (13.2) Par.?
dharmarāja uvāca / (14.1) Par.?
pramadvarā ruror bhāryā devadūta yadīcchasi / (14.2) Par.?
uttiṣṭhatvāyuṣo 'rdhena ruror eva samanvitā // (14.3) Par.?
sūta uvāca / (15.1) Par.?
evam ukte tataḥ kanyā sodatiṣṭhat pramadvarā / (15.2) Par.?
rurostasyāyuṣo 'rdhena supteva varavarṇinī // (15.3) Par.?
etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ / (16.1) Par.?
āyuṣo 'tipravṛddhasya bhāryārthe 'rdhaṃ hrasatviti // (16.2) Par.?
tata iṣṭe 'hani tayoḥ pitarau cakratur mudā / (17.1) Par.?
vivāhaṃ tau ca remāte parasparahitaiṣiṇau // (17.2) Par.?
sa labdhvā durlabhāṃ bhāryāṃ padmakiñjalkasaprabhām / (18.1) Par.?
vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ // (18.2) Par.?
sa dṛṣṭvā jihmagān sarvāṃstīvrakopasamanvitaḥ / (19.1) Par.?
abhihanti yathāsannaṃ gṛhya praharaṇaṃ sadā // (19.2) Par.?
sa kadācid vanaṃ vipro rurur abhyāgaman mahat / (20.1) Par.?
śayānaṃ tatra cāpaśyaḍ ḍuṇḍubhaṃ vayasānvitam // (20.2) Par.?
tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā / (21.1) Par.?
abhyaghnad ruṣito viprastam uvācātha ḍuṇḍubhaḥ // (21.2) Par.?
nāparādhyāmi te kiṃcid aham adya tapodhana / (22.1) Par.?
saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ // (22.2) Par.?
Duration=0.15808486938477 secs.