Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2925
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
spṛṣṭamātrā tu padbhyāṃ sā garuḍena balīyasā / (1.2) Par.?
abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat // (1.3) Par.?
tāṃ bhagnāṃ sa mahāśākhāṃ smayan samavalokayan / (2.1) Par.?
athātra lambato 'paśyad vālakhilyān adhomukhān / (2.2) Par.?
*ṛṣayo hyatra lambante na hanyām iti tān ṛṣīn / (2.3) Par.?
*taporatāṃllambamānān brahmarṣīn abhivīkṣya saḥ / (2.4) Par.?
*vaikhānasāṃśca śākhāyāṃ lambamānān adhomukhān / (2.5) Par.?
*hanyād etān saṃpatantī śākhetyatha vicintya saḥ / (2.6) Par.?
*nakhair dṛḍhataraṃ vīraḥ saṃgṛhya gajakacchapau / (2.7) Par.?
*tapasyato bhayāviṣṭo vainateyo mahābalaḥ // (2.8) Par.?
sa tadvināśasaṃtrāsād anupatya khagādhipaḥ / (3.1) Par.?
śākhām āsyena jagrāha teṣām evānvavekṣayā / (3.2) Par.?
*atidaivaṃ tu tat tasya karma dṛṣṭvā maharṣayaḥ / (3.3) Par.?
*vismayotkampahṛdayā nāma cakrur mahākhage / (3.4) Par.?
*guruṃ bhāraṃ samāsādyoḍḍīna eṣa vihaṃgamaḥ / (3.5) Par.?
*garuḍastu khagaśreṣṭhastasmāt pannagabhojanaḥ / (3.6) Par.?
śanaiḥ paryapatat pakṣī parvatān praviśātayan // (3.7) Par.?
evaṃ so 'bhyapatad deśān bahūn sagajakacchapaḥ / (4.1) Par.?
dayārthaṃ vālakhilyānāṃ na ca sthānam avindata // (4.2) Par.?
sa gatvā parvataśreṣṭhaṃ gandhamādanam avyayam / (5.1) Par.?
dadarśa kaśyapaṃ tatra pitaraṃ tapasi sthitam // (5.2) Par.?
dadarśa taṃ pitā cāpi divyarūpaṃ vihaṃgamam / (6.1) Par.?
tejovīryabalopetaṃ manomārutaraṃhasam // (6.2) Par.?
śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam / (7.1) Par.?
acintyam anabhijñeyaṃ sarvabhūtabhayaṃkaram // (7.2) Par.?
māyāvīryadharaṃ sākṣād agnim iddham ivodyatam / (8.1) Par.?
apradhṛṣyam ajeyaṃ ca devadānavarākṣasaiḥ // (8.2) Par.?
bhettāraṃ giriśṛṅgāṇāṃ nadījalaviśoṣaṇam / (9.1) Par.?
lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarśanam // (9.2) Par.?
tam āgatam abhiprekṣya bhagavān kaśyapastadā / (10.1) Par.?
viditvā cāsya saṃkalpam idaṃ vacanam abravīt // (10.2) Par.?
putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām / (11.1) Par.?
mā tvā daheyuḥ saṃkruddhā vālakhilyā marīcipāḥ // (11.2) Par.?
prasādayāmāsa sa tān kaśyapaḥ putrakāraṇāt / (12.1) Par.?
vālakhilyāṃstapaḥsiddhān idam uddiśya kāraṇam // (12.2) Par.?
prajāhitārtham ārambho garuḍasya tapodhanāḥ / (13.1) Par.?
cikīrṣati mahat karma tad anujñātum arhatha // (13.2) Par.?
evam uktā bhagavatā munayaste samabhyayuḥ / (14.1) Par.?
muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ tapo'rthinaḥ // (14.2) Par.?
tatasteṣvapayāteṣu pitaraṃ vinatātmajaḥ / (15.1) Par.?
śākhāvyākṣiptavadanaḥ paryapṛcchata kaśyapam // (15.2) Par.?
bhagavan kva vimuñcāmi taruśākhām imām aham / (16.1) Par.?
varjitaṃ brāhmaṇair deśam ākhyātu bhagavān mama // (16.2) Par.?
tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram / (17.1) Par.?
agamyaṃ manasāpyanyaistasyācakhyau sa kaśyapaḥ // (17.2) Par.?
taṃ parvatamahākukṣim āviśya manasā khagaḥ / (18.1) Par.?
javenābhyapatat tārkṣyaḥ saśākhāgajakacchapaḥ // (18.2) Par.?
na tāṃ vadhraḥ pariṇahecchatacarmā mahān aṇuḥ / (19.1) Par.?
śākhino mahatīṃ śākhāṃ yāṃ pragṛhya yayau khagaḥ // (19.2) Par.?
tataḥ sa śatasāhasraṃ yojanāntaram āgataḥ / (20.1) Par.?
kālena nātimahatā garuḍaḥ patatāṃ varaḥ // (20.2) Par.?
sa taṃ gatvā kṣaṇenaiva parvataṃ vacanāt pituḥ / (21.1) Par.?
amuñcan mahatīṃ śākhāṃ sasvanāṃ tatra khecaraḥ // (21.2) Par.?
pakṣānilahataścāsya prākampata sa śailarāṭ / (22.1) Par.?
mumoca puṣpavarṣaṃ ca samāgalitapādapaḥ // (22.2) Par.?
śṛṅgāṇi ca vyaśīryanta girestasya samantataḥ / (23.1) Par.?
maṇikāñcanacitrāṇi śobhayanti mahāgirim // (23.2) Par.?
śākhino bahavaścāpi śākhayābhihatāstayā / (24.1) Par.?
kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ // (24.2) Par.?
te hemavikacā bhūyo yuktāḥ parvatadhātubhiḥ / (25.1) Par.?
vyarājañśākhinastatra sūryāṃśupratirañjitāḥ // (25.2) Par.?
tatastasya gireḥ śṛṅgam āsthāya sa khagottamaḥ / (26.1) Par.?
bhakṣayāmāsa garuḍastāvubhau gajakacchapau / (26.2) Par.?
*tāvubhau bhakṣayitvā tu sa tārkṣyaḥ kūrmakuñjarau // (26.3) Par.?
tataḥ parvatakūṭāgrād utpapāta manojavaḥ / (27.1) Par.?
prāvartantātha devānām utpātā bhayavedinaḥ // (27.2) Par.?
indrasya vajraṃ dayitaṃ prajajvāla vyathānvitam / (28.1) Par.?
sadhūmā cāpatat sārcir divolkā nabhasaścyutā // (28.2) Par.?
tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaśaḥ / (29.1) Par.?
sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ / (29.2) Par.?
svaṃ svaṃ praharaṇaṃ teṣāṃ parasparam upādravat // (29.3) Par.?
abhūtapūrvaṃ saṃgrāme tadā devāsure 'pi ca / (30.1) Par.?
vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ // (30.2) Par.?
nirabhram api cākāśaṃ prajagarja mahāsvanam / (31.1) Par.?
devānām api yo devaḥ so 'pyavarṣad asṛk tadā // (31.2) Par.?
mamlur mālyāni devānāṃ śemustejāṃsi caiva hi / (32.1) Par.?
utpātameghā raudrāśca vavarṣuḥ śoṇitaṃ bahu / (32.2) Par.?
rajāṃsi mukuṭānyeṣām utthitāni vyadharṣayan // (32.3) Par.?
tatastrāsasamudvignaḥ saha devaiḥ śatakratuḥ / (33.1) Par.?
utpātān dāruṇān paśyann ityuvāca bṛhaspatim // (33.2) Par.?
kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ / (34.1) Par.?
na ca śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet // (34.2) Par.?
bṛhaspatir uvāca / (35.1) Par.?
tavāparādhād devendra pramādācca śatakrato / (35.2) Par.?
tapasā vālakhilyānāṃ bhūtam utpannam adbhutam // (35.3) Par.?
kaśyapasya muneḥ putro vinatāyāśca khecaraḥ / (36.1) Par.?
hartuṃ somam anuprāpto balavān kāmarūpavān // (36.2) Par.?
samartho balināṃ śreṣṭho hartuṃ somaṃ vihaṃgamaḥ / (37.1) Par.?
sarvaṃ saṃbhāvayāmyasminn asādhyam api sādhayet // (37.2) Par.?
sūta uvāca / (38.1) Par.?
śrutvaitad vacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ / (38.2) Par.?
mahāvīryabalaḥ pakṣī hartuṃ somam ihodyataḥ // (38.3) Par.?
yuṣmān saṃbodhayāmyeṣa yathā sa na hared balāt / (39.1) Par.?
*. [... au6 Zeichenjh] gṛhītvā varuṇāyudhān / (39.2) Par.?
*parivāryāmṛtaṃ sarve yūyaṃ madvacanād iha / (39.3) Par.?
*rakṣadhvaṃ vibudhā vīrā [... au6 Zeichenjh] / (39.4) Par.?
atulaṃ hi balaṃ tasya bṛhaspatir uvāca me // (39.5) Par.?
tacchrutvā vibudhā vākyaṃ vismitā yatnam āsthitāḥ / (40.1) Par.?
parivāryāmṛtaṃ tasthur vajrī cendraḥ śatakratuḥ // (40.2) Par.?
dhārayanto mahārhāṇi kavacāni manasvinaḥ / (41.1) Par.?
kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca / (41.2) Par.?
*carmāṇyapi ca gātreṣu bhānumanti dṛḍhāni ca // (41.3) Par.?
vividhāni ca śastrāṇi ghorarūpāṇyanekaśaḥ / (42.1) Par.?
śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ // (42.2) Par.?
savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ / (43.1) Par.?
*bhūṣitāni ca anyāni jvalitānyaparāṇi ca / (43.2) Par.?
*śitatīkṣṇāgradhārāṇi vajrachedīni sarvaśaḥ / (43.3) Par.?
cakrāṇi parighāṃścaiva triśūlāni paraśvadhān // (43.4) Par.?
śaktīśca vividhāstīkṣṇāḥ karavālāṃśca nirmalān / (44.1) Par.?
svadeharūpāṇyādāya gadāścograpradarśanāḥ // (44.2) Par.?
taiḥ śastrair bhānumadbhiste divyābharaṇabhūṣitāḥ / (45.1) Par.?
bhānumantaḥ suragaṇāstasthur vigatakalmaṣāḥ // (45.2) Par.?
anupamabalavīryatejaso dhṛtamanasaḥ parirakṣaṇe 'mṛtasya / (46.1) Par.?
asurapuravidāraṇāḥ surā jvalanasamiddhavapuḥprakāśinaḥ // (46.2) Par.?
iti samaravaraṃ surāsthitaṃ parighasahasraśataiḥ samākulam / (47.1) Par.?
vigalitam iva cāmbarāntare tapanamarīcivibhāsitaṃ babhau // (47.2) Par.?
Duration=0.17817997932434 secs.