Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3870
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātastantrayuktimadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
dvātriṃśattantrayuktayo bhavanti śāstre / (3.1) Par.?
tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti // (3.2) Par.?
atrāsāṃ tantrayuktīnāṃ kiṃ prayojanam ucyate vākyayojanamarthayojanaṃ ca // (4.1) Par.?
bhavanti cātra ślokāḥ / (5.1) Par.?
asadvādiprayuktānāṃ vākyānāṃ pratiṣedhanam / (5.2) Par.?
svavākyasiddhirapi ca kriyate tantrayuktitaḥ // (5.3) Par.?
vyaktā noktāstu ye hyarthā līnā ye cāpyanirmalāḥ / (6.1) Par.?
leśoktā ye ca kecitsyusteṣāṃ cāpi prasādhanam // (6.2) Par.?
yathāmbujavanasyārkaḥ pradīpo veśmano yathā / (7.1) Par.?
prabodhasya prakāśārthaṃ tathā tantrasya yuktayaḥ // (7.2) Par.?
adhikaraṇa
tatra yamarthamadhikṛtyocyate tadadhikaraṇaṃ yathā rasaṃ doṣaṃ vā // (8.1) Par.?
yoga
yena vākyaṃ yujyate sa yogaḥ / (9.1) Par.?
yathā tailaṃ pibeccāmṛtavallinimbahiṃsrābhayāvṛkṣakapippalībhiḥ / (9.2) Par.?
siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge / (9.3) Par.?
ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ // (9.4) Par.?
yo 'rtho 'bhihitaḥ sūtre pade vā sa padārthaḥ padasya padayoḥ padānāṃ vārthaḥ padārtho 'parimitāśca padārthāḥ / (10.1) Par.?
yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ // (10.2) Par.?
hetvartha
yadanyaduktamanyārthasādhakaṃ bhavati sa hetvarthaḥ / (11.1) Par.?
yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣadugdhaprabhṛtibhir vraṇaḥ praklidyata iti // (11.2) Par.?
samāsavacanam uddeśaḥ / (12.1) Par.?
yathā śalyam iti // (12.2) Par.?
vistaravacanaṃ nirdeśaḥ / (13.1) Par.?
yathā śārīramāgantukaṃ ceti // (13.2) Par.?
evamityupadeśaḥ / (14.1) Par.?
yathā tathā na jāgṛyādrātrau divāsvapnaṃ ca varjayet iti // (14.2) Par.?
anena kāraṇenetyapadeśo yathāpadiśyate madhuraḥ śleṣmāṇamabhivardhayatīti // (15.1) Par.?
prakṛtasyātikrāntena sādhanaṃ pradeśaḥ / (16.1) Par.?
yathā devadattasyānena śalyamuddhṛtaṃ tathā yajñadattasyāpyayamuddhariṣyatīti // (16.2) Par.?
prakṛtasyānāgatasya sādhanamatideśaḥ / (17.1) Par.?
yathā yato 'sya vāyurūrdhvamuttiṣṭhate tenodāvartī syāditi // (17.2) Par.?
abhivyāpyāpakarṣaṇam apavargaḥ / (18.1) Par.?
yathā asvedyā viṣopasṛṣṭāḥ anyatra kīṭaviṣāditi // (18.2) Par.?
yena padenānuktena vākyaṃ samāpyeta sa vākyaśeṣaḥ / (19.1) Par.?
yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti // (19.2) Par.?
yadakīrtitamarthādāpadyate sārthāpattiḥ / (20.1) Par.?
yathā odanaṃ bhokṣye ityukte 'rthādāpannaṃ bhavati nāyaṃ pipāsuryavāgūm iti // (20.2) Par.?
yadyatrābhihitaṃ tasya prātilomyaṃ viparyayaḥ / (21.1) Par.?
yathā kṛśālpaprāṇabhīravo duścikitsyā ityukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti // (21.2) Par.?
prakaraṇāntareṇa samāpanaṃ prasaṅgo yadvā prakaraṇāntarito yo 'rtho 'sakṛduktaḥ samāpyate sa prasaṅgaḥ / (22.1) Par.?
yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti // (22.2) Par.?
yadavadhāraṇenocyate sa ekāntaḥ / (23.1) Par.?
yathā trivṛdvirecayati madanaphalaṃ vāmayati // (23.2) Par.?
kvacittathā kvacidanyatheti yaḥ so 'nekāntaḥ / (24.1) Par.?
yathā kecidācāryā bruvate dravyaṃ pradhānaṃ kecidrasaṃ kecidvīryaṃ kecidvipākam iti // (24.2) Par.?
ākṣepapūrvakaḥ praśnaḥ pūrvapakṣaḥ / (25.1) Par.?
yathā kathaṃ vātanimittāścatvāraḥ pramehā asādhyā bhavantīti // (25.2) Par.?
tasyottaraṃ nirṇayaḥ / (26.1) Par.?
yathā śarīraṃ prapīḍya paścādadho gatvā vasāmedomajjānuviddhaṃ mūtraṃ visṛjati vāta evamasādhyā vātajā iti // (26.2) Par.?
tathā coktam / (27.1) Par.?
kṛtsnaṃ śarīraṃ niṣpīḍya medomajjāvasāyutaḥ / (27.2) Par.?
adhaḥ prakupyate vāyustenāsādhyāstu vātajāḥ // (27.3) Par.?
paramatam apratiṣiddham anumatam / (28.1) Par.?
yathā anyo brūyāt sapta rasā iti taccāpratiṣedhād anumanyate kathaṃcid iti // (28.2) Par.?
prakaraṇānupūrvyābhihitaṃ vidhānam / (29.1) Par.?
yathā sakthimarmāṇyekādaśa prakaraṇānupūrvyābhihitāni // (29.2) Par.?
evaṃ vakṣyatītyanāgatāvekṣaṇam / (30.1) Par.?
yathā ślokasthāne brūyāt cikitsiteṣu vakṣyāmīti // (30.2) Par.?
yatpūrvamuktaṃ tadatikrāntāvekṣaṇam / (31.1) Par.?
yathā cikitsiteṣu brūyāt ślokasthāne yadīritam iti // (31.2) Par.?
ubhayahetudarśanaṃ saṃśayaḥ / (32.1) Par.?
yathā talahṛdayābhighātaḥ prāṇaharaḥ pāṇipādacchedanamaprāṇaharam iti // (32.2) Par.?
tantre 'tiśayopavarṇanaṃ vyākhyānam / (33.1) Par.?
yathā iha pañcaviṃśatikaḥ puruṣo vyākhyāyate anyeṣvāyurvedatantreṣu bhūtādiprabhṛtyārabhya cintā // (33.2) Par.?
anyaśāstrāsāmānyā svasaṃjñā / (34.1) Par.?
yathā mithunamiti madhusarpiṣor grahaṇaṃ lokaprasiddham udāharaṇaṃ vā // (34.2) Par.?
niścitaṃ vacanaṃ nirvacanam / (35.1) Par.?
yathā āyurvidyate 'sminnanena vā āyurvindatītyāyurvedaḥ // (35.2) Par.?
dṛṣṭāntavyaktirnidarśanam / (36.1) Par.?
yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti // (36.2) Par.?
idam eva kartavyamiti niyogaḥ / (37.1) Par.?
yathā pathyam eva bhoktavyam iti // (37.2) Par.?
idaṃ cedaṃ ceti samuccayaḥ / (38.1) Par.?
yathā māṃsavarge eṇahariṇādayo lāvatittirisāraṅgāśca pradhānānīti // (38.2) Par.?
idaṃ vedaṃ ceti vikalpaḥ / (39.1) Par.?
yathā rasaudanaḥ saghṛtā yavāgūrvā bhavatviti // (39.2) Par.?
yadanirdiṣṭaṃ buddhyāvagamyate tadūhyam / (40.1) Par.?
yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti / (40.2) Par.?
kiṃcānyat annena bhakṣyam avaruddhaṃ ghanasādharmyāt peyena lehyaṃ dravasādharmyāt // (40.3) Par.?
bhavanti cātra / (41.1) Par.?
sāmānyadarśanenāsāṃ vyavasthā saṃpradarśitā / (41.2) Par.?
viśeṣastu yathāyogam upadhāryo vipaścitā // (41.3) Par.?
dvātriṃśadyuktayo hyetāstantrasāragaveṣaṇe / (42.1) Par.?
mayā samyagvinihitāḥ śabdārthanyāyasaṃyutāḥ // (42.2) Par.?
yo hyetā vidhivadvetti dīpībhūtāstu buddhimān / (43.1) Par.?
sa pūjārho bhiṣakśreṣṭha iti dhanvantarer matam // (43.2) Par.?
Duration=0.1727089881897 secs.