Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2559
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
sarvaṃ vikāraṃ dṛṣṭvā tu puṇyaślokasya dhīmataḥ / (1.2) Par.?
āgatya keśinī kṣipraṃ damayantyai nyavedayat // (1.3) Par.?
damayantī tato bhūyaḥ preṣayāmāsa keśinīm / (2.1) Par.?
mātuḥ sakāśaṃ duḥkhārtā nalaśaṅkāsamutsukā // (2.2) Par.?
parīkṣito me bahuśo bāhuko nalaśaṅkayā / (3.1) Par.?
rūpe me saṃśayas tvekaḥ svayam icchāmi veditum // (3.2) Par.?
sa vā praveśyatāṃ mātar māṃ vānujñātum arhasi / (4.1) Par.?
viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām // (4.2) Par.?
evam uktā tu vaidarbhyā sā devī bhīmam abravīt / (5.1) Par.?
duhitus tam abhiprāyam anvajānācca pārthivaḥ // (5.2) Par.?
sā vai pitrābhyanujñātā mātrā ca bharatarṣabha / (6.1) Par.?
nalaṃ praveśayāmāsa yatra tasyāḥ pratiśrayaḥ // (6.2) Par.?
taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā / (7.1) Par.?
tīvraśokasamāviṣṭā babhūva varavarṇinī // (7.2) Par.?
tataḥ kāṣāyavasanā jaṭilā malapaṅkinī / (8.1) Par.?
damayantī mahārāja bāhukaṃ vākyam abravīt // (8.2) Par.?
dṛṣṭapūrvas tvayā kaścid dharmajño nāma bāhuka / (9.1) Par.?
suptām utsṛjya vipine gato yaḥ puruṣaḥ striyam // (9.2) Par.?
anāgasaṃ priyāṃ bhāryāṃ vijane śramamohitām / (10.1) Par.?
apahāya tu ko gacchet puṇyaślokam ṛte nalam // (10.2) Par.?
kiṃ nu tasya mayā kāryam aparāddhaṃ mahīpateḥ / (11.1) Par.?
yo mām utsṛjya vipine gatavān nidrayā hṛtām // (11.2) Par.?
sākṣād devān apāhāya vṛto yaḥ sa mayā purā / (12.1) Par.?
anuvratāṃ sābhikāmāṃ putriṇīṃ tyaktavān katham // (12.2) Par.?
agnau pāṇigṛhītāṃ ca haṃsānāṃ vacane sthitām / (13.1) Par.?
bhariṣyāmīti satyaṃ ca pratiśrutya kva tad gatam // (13.2) Par.?
damayantyā bruvantyās tu sarvam etad ariṃdama / (14.1) Par.?
śokajaṃ vāri netrābhyām asukhaṃ prāsravad bahu // (14.2) Par.?
atīva kṛṣṇatārābhyāṃ raktāntābhyāṃ jalaṃ tu tat / (15.1) Par.?
parisravan nalo dṛṣṭvā śokārta idam abravīt // (15.2) Par.?
mama rājyaṃ pranaṣṭaṃ yan nāhaṃ tat kṛtavān svayam / (16.1) Par.?
kalinā tat kṛtaṃ bhīru yac ca tvām aham atyajam // (16.2) Par.?
tvayā tu dharmabhṛcchreṣṭhe śāpenābhihataḥ purā / (17.1) Par.?
vanasthayā duḥkhitayā śocantyā māṃ vivāsasam // (17.2) Par.?
sa maccharīre tvacchāpād dahyamāno 'vasat kaliḥ / (18.1) Par.?
tvacchāpadagdhaḥ satataṃ so 'gnāviva samāhitaḥ // (18.2) Par.?
mama ca vyavasāyena tapasā caiva nirjitaḥ / (19.1) Par.?
duḥkhasyāntena cānena bhavitavyaṃ hi nau śubhe // (19.2) Par.?
vimucya māṃ gataḥ pāpaḥ sa tato 'ham ihāgataḥ / (20.1) Par.?
tvadarthaṃ vipulaśroṇi na hi me 'nyat prayojanam // (20.2) Par.?
kathaṃ nu nārī bhartāram anuraktam anuvratam / (21.1) Par.?
utsṛjya varayed anyaṃ yathā tvaṃ bhīru karhicit // (21.2) Par.?
dūtāś caranti pṛthivīṃ kṛtsnāṃ nṛpatiśāsanāt / (22.1) Par.?
bhaimī kila sma bhartāraṃ dvitīyaṃ varayiṣyati // (22.2) Par.?
svairavṛttā yathākāmam anurūpam ivātmanaḥ / (23.1) Par.?
śrutvaiva caivaṃ tvarito bhāṅgasvarir upasthitaḥ // (23.2) Par.?
damayantī tu tacchrutvā nalasya paridevitam / (24.1) Par.?
prāñjalir vepamānā ca bhītā vacanam abravīt // (24.2) Par.?
Duration=0.091871976852417 secs.