Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2618
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
te taṃ dṛṣṭvā hayaṃ rājan samprahṛṣṭatanūruhāḥ / (1.2) Par.?
anādṛtya mahātmānaṃ kapilaṃ kālacoditāḥ / (1.3) Par.?
saṃkruddhāḥ samadhāvanta aśvagrahaṇakāṅkṣiṇaḥ // (1.4) Par.?
tataḥ kruddho mahārāja kapilo munisattamaḥ / (2.1) Par.?
vāsudeveti yaṃ prāhuḥ kapilaṃ munisattamam // (2.2) Par.?
sa cakṣur vivṛtaṃ kṛtvā tejas teṣu samutsṛjan / (3.1) Par.?
dadāha sumahātejā mandabuddhīn sa sāgarān // (3.2) Par.?
tān dṛṣṭvā bhasmasādbhūtān nāradaḥ sumahātapāḥ / (4.1) Par.?
sagarāntikam āgacchat tacca tasmai nyavedayat // (4.2) Par.?
sa tacchrutvā vaco ghoraṃ rājā munimukhodgatam / (5.1) Par.?
muhūrtaṃ vimanā bhūtvā sthāṇor vākyam acintayat / (5.2) Par.?
ātmānam ātmanāśvāsya hayam evānvacintayat // (5.3) Par.?
aṃśumantaṃ samāhūya asamañjaḥsutaṃ tadā / (6.1) Par.?
pautraṃ bharataśārdūla idaṃ vacanam abravīt // (6.2) Par.?
ṣaṣṭis tāni sahasrāṇi putrāṇām amitaujasām / (7.1) Par.?
kāpilaṃ teja āsādya matkṛte nidhanaṃ gatāḥ // (7.2) Par.?
tava cāpi pitā tāta parityakto mayānagha / (8.1) Par.?
dharmaṃ saṃrakṣamāṇena paurāṇāṃ hitam icchatā // (8.2) Par.?
yudhiṣṭhira uvāca / (9.1) Par.?
kimarthaṃ rājaśārdūlaḥ sagaraḥ putram ātmajam / (9.2) Par.?
tyaktavān dustyajaṃ vīraṃ tanme brūhi tapodhana // (9.3) Par.?
lomaśa uvāca / (10.1) Par.?
asamañjā iti khyātaḥ sagarasya suto hyabhūt / (10.2) Par.?
yaṃ śaibyā janayāmāsa paurāṇāṃ sa hi dārakān / (10.3) Par.?
khureṣu krośato gṛhya nadyāṃ cikṣepa durbalān // (10.4) Par.?
tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ / (11.1) Par.?
sagaraṃ cābhyayācanta sarve prāñjalayaḥ sthitāḥ // (11.2) Par.?
tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ / (12.1) Par.?
asamañjobhayād ghorāt tato nas trātum arhasi // (12.2) Par.?
paurāṇāṃ vacanaṃ śrutvā ghoraṃ nṛpatisattamaḥ / (13.1) Par.?
muhūrtaṃ vimanā bhūtvā sacivān idam abravīt // (13.2) Par.?
asamañjāḥ purād adya suto me vipravāsyatām / (14.1) Par.?
yadi vo matpriyaṃ kāryam etacchīghraṃ vidhīyatām // (14.2) Par.?
evam uktā narendreṇa sacivās te narādhipa / (15.1) Par.?
yathoktaṃ tvaritāś cakrur yathājñāpitavān nṛpaḥ // (15.2) Par.?
etat te sarvam ākhyātaṃ yathā putro mahātmanā / (16.1) Par.?
paurāṇāṃ hitakāmena sagareṇa vivāsitaḥ // (16.2) Par.?
aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha / (17.1) Par.?
tat te sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me // (17.2) Par.?
sagara uvāca / (18.1) Par.?
pituś ca te 'haṃ tyāgena putrāṇāṃ nidhanena ca / (18.2) Par.?
alābhena tathāśvasya paritapyāmi putraka // (18.3) Par.?
tasmād duḥkhābhisaṃtaptaṃ yajñavighnācca mohitam / (19.1) Par.?
hayasyānayanāt pautra narakān māṃ samuddhara // (19.2) Par.?
lomaśa uvāca / (20.1) Par.?
aṃśumān evam uktastu sagareṇa mahātmanā / (20.2) Par.?
jagāma duḥkhāt taṃ deśaṃ yatra vai dāritā mahī // (20.3) Par.?
sa tu tenaiva mārgeṇa samudraṃ praviveśa ha / (21.1) Par.?
apaśyacca mahātmānaṃ kapilaṃ turagaṃ ca tam // (21.2) Par.?
sa dṛṣṭvā tejaso rāśiṃ purāṇam ṛṣisattamam / (22.1) Par.?
praṇamya śirasā bhūmau kāryam asmai nyavedayat // (22.2) Par.?
tataḥ prīto mahātejāḥ kapilo 'ṃśumato 'bhavat / (23.1) Par.?
uvāca cainaṃ dharmātmā varado 'smīti bhārata // (23.2) Par.?
sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt / (24.1) Par.?
dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā // (24.2) Par.?
tam uvāca mahātejāḥ kapilo munipuṃgavaḥ / (25.1) Par.?
dadāni tava bhadraṃ te yad yat prārthayase 'nagha // (25.2) Par.?
tvayi kṣamā ca dharmaś ca satyaṃ cāpi pratiṣṭhitam / (26.1) Par.?
tvayā kṛtārthaḥ sagaraḥ putravāṃś ca tvayā pitā // (26.2) Par.?
tava caiva prabhāvena svargaṃ yāsyanti sāgarāḥ / (27.1) Par.?
pautraś ca te tripathagāṃ tridivād ānayiṣyati / (27.2) Par.?
pāvanārthaṃ sāgarāṇāṃ toṣayitvā maheśvaram // (27.3) Par.?
hayaṃ nayasva bhadraṃ te yajñiyaṃ narapuṃgava / (28.1) Par.?
yajñaḥ samāpyatāṃ tāta sagarasya mahātmanaḥ // (28.2) Par.?
aṃśumān evam uktas tu kapilena mahātmanā / (29.1) Par.?
ājagāma hayaṃ gṛhya yajñavāṭaṃ mahātmanaḥ // (29.2) Par.?
so 'bhivādya tataḥ pādau sagarasya mahātmanaḥ / (30.1) Par.?
mūrdhni tenāpyupāghrātas tasmai sarvaṃ nyavedayat // (30.2) Par.?
yathā dṛṣṭaṃ śrutaṃ cāpi sāgarāṇāṃ kṣayaṃ tathā / (31.1) Par.?
taṃ cāsmai hayam ācaṣṭa yajñavāṭam upāgatam // (31.2) Par.?
tacchrutvā sagaro rājā putrajaṃ duḥkham atyajat / (32.1) Par.?
aṃśumantaṃ ca sampūjya samāpayata taṃ kratum // (32.2) Par.?
samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ / (33.1) Par.?
putratve kalpayāmāsa samudraṃ varuṇālayam // (33.2) Par.?
praśāsya suciraṃ kālaṃ rājyaṃ rājīvalocanaḥ / (34.1) Par.?
pautre bhāraṃ samāveśya jagāma tridivaṃ tadā // (34.2) Par.?
aṃśumān api dharmātmā mahīṃ sāgaramekhalām / (35.1) Par.?
praśaśāsa mahārāja yathaivāsya pitāmahaḥ // (35.2) Par.?
tasya putraḥ samabhavad dilīpo nāma dharmavit / (36.1) Par.?
tasmai rājyaṃ samādhāya aṃśumān api saṃsthitaḥ // (36.2) Par.?
dilīpas tu tataḥ śrutvā pitṝṇāṃ nidhanaṃ mahat / (37.1) Par.?
paryatapyata duḥkhena teṣāṃ gatim acintayat // (37.2) Par.?
gaṅgāvataraṇe yatnaṃ sumahac cākaron nṛpaḥ / (38.1) Par.?
na cāvatārayāmāsa ceṣṭamāno yathābalam // (38.2) Par.?
tasya putraḥ samabhavacchrīmān dharmaparāyaṇaḥ / (39.1) Par.?
bhagīratha iti khyātaḥ satyavāg anasūyakaḥ // (39.2) Par.?
abhiṣicya tu taṃ rājye dilīpo vanam āśritaḥ / (40.1) Par.?
tapaḥsiddhisamāyogāt sa rājā bharatarṣabha / (40.2) Par.?
vanājjagāma tridivaṃ kālayogena bhārata // (40.3) Par.?
Duration=0.17140698432922 secs.