Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2646
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
bhṛgor maharṣeḥ putro 'bhūccyavano nāma bhārgavaḥ / (1.2) Par.?
samīpe sarasaḥ so 'sya tapas tepe mahādyutiḥ // (1.3) Par.?
sthāṇubhūto mahātejā vīrasthānena pāṇḍava / (2.1) Par.?
atiṣṭhat subahūn kālān ekadeśe viśāṃ pate // (2.2) Par.?
sa valmīko 'bhavad ṛṣir latābhir abhisaṃvṛtaḥ / (3.1) Par.?
kālena mahatā rājan samākīrṇaḥ pipīlikaiḥ // (3.2) Par.?
tathā sa saṃvṛto dhīmān mṛtpiṇḍa iva sarvaśaḥ / (4.1) Par.?
tapyati sma tapo rājan valmīkena samāvṛtaḥ // (4.2) Par.?
atha dīrghasya kālasya śaryātir nāma pārthivaḥ / (5.1) Par.?
ājagāma saro ramyaṃ vihartum idam uttamam // (5.2) Par.?
tasya strīṇāṃ sahasrāṇi catvāryāsan parigrahaḥ / (6.1) Par.?
ekaiva ca sutā śubhrā sukanyā nāma bhārata // (6.2) Par.?
sā sakhībhiḥ parivṛtā sarvābharaṇabhūṣitā / (7.1) Par.?
caṅkramyamāṇā valmīkaṃ bhārgavasya samāsadat // (7.2) Par.?
sā caiva sudatī tatra paśyamānā manoramān / (8.1) Par.?
vanaspatīn vicinvantī vijahāra sakhīvṛtā // (8.2) Par.?
rūpeṇa vayasā caiva madanena madena ca / (9.1) Par.?
babhañja vanavṛkṣāṇāṃ śākhāḥ paramapuṣpitāḥ // (9.2) Par.?
tāṃ sakhīrahitām ekām ekavastrām alaṃkṛtām / (10.1) Par.?
dadarśa bhārgavo dhīmāṃś carantīm iva vidyutam // (10.2) Par.?
tāṃ paśyamāno vijane sa reme paramadyutiḥ / (11.1) Par.?
kṣāmakaṇṭhaś ca brahmarṣis tapobalasamanvitaḥ / (11.2) Par.?
tām ābabhāṣe kalyāṇīṃ sā cāsya na śṛṇoti vai // (11.3) Par.?
tataḥ sukanyā valmīke dṛṣṭvā bhārgavacakṣuṣī / (12.1) Par.?
kautūhalāt kaṇṭakena buddhimohabalātkṛtā // (12.2) Par.?
kiṃ nu khalvidam ityuktvā nirbibhedāsya locane / (13.1) Par.?
akrudhyat sa tayā viddhe netre paramamanyumān / (13.2) Par.?
tataḥ śaryātisainyasya śakṛnmūtraṃ samāvṛṇot // (13.3) Par.?
tato ruddhe śakṛnmūtre sainyam ānāhaduḥkhitam / (14.1) Par.?
tathāgatam abhiprekṣya paryapṛcchat sa pārthivaḥ // (14.2) Par.?
taponityasya vṛddhasya roṣaṇasya viśeṣataḥ / (15.1) Par.?
kenāpakṛtam adyeha bhārgavasya mahātmanaḥ / (15.2) Par.?
jñātaṃ vā yadi vājñātaṃ tad ṛtaṃ brūta māciram // (15.3) Par.?
tam ūcuḥ sainikāḥ sarve na vidmo 'pakṛtaṃ vayam / (16.1) Par.?
sarvopāyair yathākāmaṃ bhavāṃs tad adhigacchatu // (16.2) Par.?
tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam / (17.1) Par.?
paryapṛcchat suhṛdvargaṃ pratyajānanna caiva te // (17.2) Par.?
ānāhārtaṃ tato dṛṣṭvā tat sainyam asukhārditam / (18.1) Par.?
pitaraṃ duḥkhitaṃ cāpi sukanyedam athābravīt // (18.2) Par.?
mayāṭantyeha valmīke dṛṣṭaṃ sattvam abhijvalat / (19.1) Par.?
khadyotavad abhijñātaṃ tan mayā viddham antikāt // (19.2) Par.?
etacchrutvā tu śaryātir valmīkaṃ tūrṇam ādravat / (20.1) Par.?
tatrāpaśyat tapovṛddhaṃ vayovṛddhaṃ ca bhārgavam // (20.2) Par.?
ayācad atha sainyārthaṃ prāñjaliḥ pṛthivīpatiḥ / (21.1) Par.?
ajñānād bālayā yat te kṛtaṃ tat kṣantum arhasi // (21.2) Par.?
tato 'bravīn mahīpālaṃ cyavano bhārgavas tadā / (22.1) Par.?
rūpaudāryasamāyuktāṃ lobhamohabalātkṛtām // (22.2) Par.?
tām eva pratigṛhyāhaṃ rājan duhitaraṃ tava / (23.1) Par.?
kṣamiṣyāmi mahīpāla satyam etad bravīmi te // (23.2) Par.?
ṛṣer vacanam ājñāya śaryātir avicārayan / (24.1) Par.?
dadau duhitaraṃ tasmai cyavanāya mahātmane // (24.2) Par.?
pratigṛhya ca tāṃ kanyāṃ cyavanaḥ prasasāda ha / (25.1) Par.?
prāptaprasādo rājā sa sasainyaḥ punar āvrajat // (25.2) Par.?
sukanyāpi patiṃ labdhvā tapasvinam aninditā / (26.1) Par.?
nityaṃ paryacarat prītyā tapasā niyamena ca // (26.2) Par.?
agnīnām atithīnāṃ ca śuśrūṣur anasūyikā / (27.1) Par.?
samārādhayata kṣipraṃ cyavanaṃ sā śubhānanā // (27.2) Par.?
Duration=0.11902594566345 secs.