Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5648
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttara uvāca / (1.1) Par.?
āsthāya vipulaṃ vīra rathaṃ sārathinā mayā / (1.2) Par.?
katamaṃ yāsyase 'nīkam ukto yāsyāmyahaṃ tvayā // (1.3) Par.?
arjuna uvāca / (2.1) Par.?
prīto 'smi puruṣavyāghra na bhayaṃ vidyate tava / (2.2) Par.?
sarvānnudāmi te śatrūn raṇe raṇaviśārada // (2.3) Par.?
svastho bhava mahābuddhe paśya māṃ śatrubhiḥ saha / (3.1) Par.?
yudhyamānaṃ vimarde 'smin kurvāṇaṃ bhairavaṃ mahat // (3.2) Par.?
etān sarvān upāsaṅgān kṣipraṃ badhnīhi me rathe / (4.1) Par.?
etaṃ cāhara nistriṃśaṃ jātarūpapariṣkṛtam / (4.2) Par.?
ahaṃ vai kurubhir yotsyāmy avajeṣyāmi te paśūn // (4.3) Par.?
saṃkalpapakṣavikṣepaṃ bāhuprākāratoraṇam / (5.1) Par.?
tridaṇḍatūṇasaṃbādham anekadhvajasaṃkulam // (5.2) Par.?
jyākṣepaṇaṃ krodhakṛtaṃ nemīninadadundubhi / (6.1) Par.?
nagaraṃ te mayā guptaṃ rathopasthaṃ bhaviṣyati // (6.2) Par.?
adhiṣṭhito mayā saṃkhye ratho gāṇḍīvadhanvanā / (7.1) Par.?
ajeyaḥ śatrusainyānāṃ vairāṭe vyetu te bhayam // (7.2) Par.?
uttara uvāca / (8.1) Par.?
bibhemi nāham eteṣāṃ jānāmi tvāṃ sthiraṃ yudhi / (8.2) Par.?
keśavenāpi saṃgrāme sākṣād indreṇa vā samam // (8.3) Par.?
idaṃ tu cintayann eva parimuhyāmi kevalam / (9.1) Par.?
niścayaṃ cāpi durmedhā na gacchāmi kathaṃcana // (9.2) Par.?
evaṃ vīrāṅgarūpasya lakṣaṇair ucitasya ca / (10.1) Par.?
kena karmavipākena klībatvam idam āgatam // (10.2) Par.?
manye tvāṃ klībaveṣeṇa carantaṃ śūlapāṇinam / (11.1) Par.?
gandharvarājapratimaṃ devaṃ vāpi śatakratum // (11.2) Par.?
arjuna uvāca / (12.1) Par.?
bhrātur niyogājjyeṣṭhasya saṃvatsaram idaṃ vratam / (12.2) Par.?
carāmi brahmacaryaṃ vai satyam etad bravīmi te // (12.3) Par.?
nāsmi klībo mahābāho paravān dharmasaṃyutaḥ / (13.1) Par.?
samāptavratam uttīrṇaṃ viddhi māṃ tvaṃ nṛpātmaja // (13.2) Par.?
uttara uvāca / (14.1) Par.?
paramo 'nugraho me 'dya yat pratarko na me vṛthā / (14.2) Par.?
na hīdṛśāḥ klībarūpā bhavantīha narottamāḥ // (14.3) Par.?
sahāyavān asmi raṇe yudhyeyam amarair api / (15.1) Par.?
sādhvasaṃ tat pranaṣṭaṃ me kiṃ karomi bravīhi me // (15.2) Par.?
ahaṃ te saṃgrahīṣyāmi hayāñśatrurathārujaḥ / (16.1) Par.?
śikṣito hyasmi sārathye tīrthataḥ puruṣarṣabha // (16.2) Par.?
dāruko vāsudevasya yathā śakrasya mātaliḥ / (17.1) Par.?
tathā māṃ viddhi sārathye śikṣitaṃ narapuṃgava // (17.2) Par.?
yasya yāte na paśyanti bhūmau prāptaṃ padaṃ padam / (18.1) Par.?
dakṣiṇaṃ yo dhuraṃ yuktaḥ sugrīvasadṛśo hayaḥ // (18.2) Par.?
yo 'yaṃ dhuraṃ dhuryavaro vāmaṃ vahati śobhanaḥ / (19.1) Par.?
taṃ manye meghapuṣpasya javena sadṛśaṃ hayam // (19.2) Par.?
yo 'yaṃ kāñcanasaṃnāhaḥ pārṣṇiṃ vahati śobhanaḥ / (20.1) Par.?
vāmaṃ sainyasya manye taṃ javena balavattaram // (20.2) Par.?
yo 'yaṃ vahati te pārṣṇiṃ dakṣiṇām añcitodyataḥ / (21.1) Par.?
balāhakād api mataḥ sa jave vīryavattaraḥ // (21.2) Par.?
tvām evāyaṃ ratho voḍhuṃ saṃgrāme 'rhati dhanvinam / (22.1) Par.?
tvaṃ cemaṃ ratham āsthāya yoddhum arho mato mama // (22.2) Par.?
vaiśaṃpāyana uvāca / (23.1) Par.?
tato nirmucya bāhubhyāṃ valayāni sa vīryavān / (23.2) Par.?
citre dundubhisaṃnāde pratyamuñcat tale śubhe // (23.3) Par.?
kṛṣṇān bhaṅgīmataḥ keśāñśvetenodgrathya vāsasā / (24.1) Par.?
adhijyaṃ tarasā kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ // (24.2) Par.?
tasya vikṣipyamāṇasya dhanuṣo 'bhūnmahāsvanaḥ / (25.1) Par.?
yathā śailasya mahataḥ śailenaivābhijaghnuṣaḥ // (25.2) Par.?
sanirghātābhavad bhūmir dikṣu vāyur vavau bhṛśam / (26.1) Par.?
bhrāntadvijaṃ khaṃ tadāsīt prakampitamahādrumam // (26.2) Par.?
taṃ śabdaṃ kuravo 'jānan visphoṭam aśaner iva / (27.1) Par.?
yad arjuno dhanuḥśreṣṭhaṃ bāhubhyām ākṣipad rathe // (27.2) Par.?
Duration=0.11787486076355 secs.