Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5683
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
gate dvāravatīṃ kṛṣṇe baladeve ca mādhave / (1.2) Par.?
saha vṛṣṇyandhakaiḥ sarvair bhojaiśca śataśastathā // (1.3) Par.?
sarvam āgamayāmāsa pāṇḍavānāṃ viceṣṭitam / (2.1) Par.?
dhṛtarāṣṭrātmajo rājā dūtaiḥ praṇihitaiścaraiḥ // (2.2) Par.?
sa śrutvā mādhavaṃ yātaṃ sadaśvair anilopamaiḥ / (3.1) Par.?
balena nātimahatā dvārakām abhyayāt purīm // (3.2) Par.?
tam eva divasaṃ cāpi kaunteyaḥ pāṇḍunandanaḥ / (4.1) Par.?
ānartanagarīṃ ramyāṃ jagāmāśu dhanaṃjayaḥ // (4.2) Par.?
tau yātvā puruṣavyāghrau dvārakāṃ kurunandanau / (5.1) Par.?
suptaṃ dadṛśatuḥ kṛṣṇaṃ śayānaṃ copajagmatuḥ // (5.2) Par.?
tataḥ śayāne govinde praviveśa suyodhanaḥ / (6.1) Par.?
ucchīrṣataśca kṛṣṇasya niṣasāda varāsane // (6.2) Par.?
tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ / (7.1) Par.?
paścārdhe ca sa kṛṣṇasya prahvo 'tiṣṭhat kṛtāñjaliḥ // (7.2) Par.?
pratibuddhaḥ sa vārṣṇeyo dadarśāgre kirīṭinam / (8.1) Par.?
sa tayoḥ svāgataṃ kṛtvā yathārhaṃ pratipūjya ca / (8.2) Par.?
tadāgamanajaṃ hetuṃ papraccha madhusūdanaḥ // (8.3) Par.?
tato duryodhanaḥ kṛṣṇam uvāca prahasann iva / (9.1) Par.?
vigrahe 'smin bhavān sāhyaṃ mama dātum ihārhati // (9.2) Par.?
samaṃ hi bhavataḥ sakhyaṃ mayi caivārjune 'pi ca / (10.1) Par.?
tathā saṃbandhakaṃ tulyam asmākaṃ tvayi mādhava // (10.2) Par.?
ahaṃ cābhigataḥ pūrvaṃ tvām adya madhusūdana / (11.1) Par.?
pūrvaṃ cābhigataṃ santo bhajante pūrvasāriṇaḥ // (11.2) Par.?
tvaṃ ca śreṣṭhatamo loke satām adya janārdana / (12.1) Par.?
satataṃ saṃmataścaiva sadvṛttam anupālaya // (12.2) Par.?
kṛṣṇa uvāca / (13.1) Par.?
bhavān abhigataḥ pūrvam atra me nāsti saṃśayaḥ / (13.2) Par.?
dṛṣṭastu prathamaṃ rājanmayā pārtho dhanaṃjayaḥ // (13.3) Par.?
tava pūrvābhigamanāt pūrvaṃ cāpyasya darśanāt / (14.1) Par.?
sāhāyyam ubhayor eva kariṣyāmi suyodhana // (14.2) Par.?
pravāraṇaṃ tu bālānāṃ pūrvaṃ kāryam iti śrutiḥ / (15.1) Par.?
tasmāt pravāraṇaṃ pūrvam arhaḥ pārtho dhanaṃjayaḥ // (15.2) Par.?
matsaṃhananatulyānāṃ gopānām arbudaṃ mahat / (16.1) Par.?
nārāyaṇā iti khyātāḥ sarve saṃgrāmayodhinaḥ // (16.2) Par.?
te vā yudhi durādharṣā bhavantvekasya sainikāḥ / (17.1) Par.?
ayudhyamānaḥ saṃgrāme nyastaśastro 'ham ekataḥ // (17.2) Par.?
ābhyām anyataraṃ pārtha yat te hṛdyataraṃ matam / (18.1) Par.?
tad vṛṇītāṃ bhavān agre pravāryastvaṃ hi dharmataḥ // (18.2) Par.?
vaiśaṃpāyana uvāca / (19.1) Par.?
evam uktastu kṛṣṇena kuntīputro dhanaṃjayaḥ / (19.2) Par.?
ayudhyamānaṃ saṃgrāme varayāmāsa keśavam // (19.3) Par.?
sahasrāṇāṃ sahasraṃ tu yodhānāṃ prāpya bhārata / (20.1) Par.?
kṛṣṇaṃ cāpahṛtaṃ jñātvā samprāpa paramāṃ mudam // (20.2) Par.?
duryodhanastu tat sainyaṃ sarvam ādāya pārthivaḥ / (21.1) Par.?
tato 'bhyayād bhīmabalo rauhiṇeyaṃ mahābalam // (21.2) Par.?
sarvaṃ cāgamane hetuṃ sa tasmai saṃnyavedayat / (22.1) Par.?
pratyuvāca tataḥ śaurir dhārtarāṣṭram idaṃ vacaḥ // (22.2) Par.?
viditaṃ te naravyāghra sarvaṃ bhavitum arhati / (23.1) Par.?
yanmayoktaṃ virāṭasya purā vaivāhike tadā // (23.2) Par.?
nigṛhyokto hṛṣīkeśastvadarthaṃ kurunandana / (24.1) Par.?
mayā saṃbandhakaṃ tulyam iti rājan punaḥ punaḥ // (24.2) Par.?
na ca tad vākyam uktaṃ vai keśavaḥ pratyapadyata / (25.1) Par.?
na cāham utsahe kṛṣṇaṃ vinā sthātum api kṣaṇam // (25.2) Par.?
nāhaṃ sahāyaḥ pārthānāṃ nāpi duryodhanasya vai / (26.1) Par.?
iti me niścitā buddhir vāsudevam avekṣya ha // (26.2) Par.?
jāto 'si bhārate vaṃśe sarvapārthivapūjite / (27.1) Par.?
gaccha yudhyasva dharmeṇa kṣātreṇa bharatarṣabha // (27.2) Par.?
ityevam uktaḥ sa tadā pariṣvajya halāyudham / (28.1) Par.?
kṛṣṇaṃ cāpahṛtaṃ jñātvā yuddhānmene jitaṃ jayam // (28.2) Par.?
so 'bhyayāt kṛtavarmāṇaṃ dhṛtarāṣṭrasuto nṛpaḥ / (29.1) Par.?
kṛtavarmā dadau tasya senām akṣauhiṇīṃ tadā // (29.2) Par.?
sa tena sarvasainyena bhīmena kurunandanaḥ / (30.1) Par.?
vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ saṃpraharṣayan // (30.2) Par.?
gate duryodhane kṛṣṇaḥ kirīṭinam athābravīt / (31.1) Par.?
ayudhyamānaḥ kāṃ buddhim āsthāyāhaṃ tvayā vṛtaḥ // (31.2) Par.?
arjuna uvāca / (32.1) Par.?
bhavān samarthastān sarvānnihantuṃ nātra saṃśayaḥ / (32.2) Par.?
nihantum aham apyekaḥ samarthaḥ puruṣottama // (32.3) Par.?
bhavāṃstu kīrtimāṃlloke tad yaśastvāṃ gamiṣyati / (33.1) Par.?
yaśasā cāham apyarthī tasmād asi mayā vṛtaḥ // (33.2) Par.?
sārathyaṃ tu tvayā kāryam iti me mānasaṃ sadā / (34.1) Par.?
cirarātrepsitaṃ kāmaṃ tad bhavān kartum arhati // (34.2) Par.?
vāsudeva uvāca / (35.1) Par.?
upapannam idaṃ pārtha yat spardhethā mayā saha / (35.2) Par.?
sārathyaṃ te kariṣyāmi kāmaḥ saṃpadyatāṃ tava // (35.3) Par.?
vaiśaṃpāyana uvāca / (36.1) Par.?
evaṃ pramuditaḥ pārthaḥ kṛṣṇena sahitastadā / (36.2) Par.?
vṛto dāśārhapravaraiḥ punar āyād yudhiṣṭhiram // (36.3) Par.?
Duration=0.14094400405884 secs.