Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8012
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kṣatratejā brahmacārī kaumārād api pāṇḍavaḥ / (1.2) Par.?
tena saṃyugam eṣyanti mandā vilapato mama // (1.3) Par.?
duryodhana nivartasva yuddhād bharatasattama / (2.1) Par.?
na hi yuddhaṃ praśaṃsanti sarvāvastham ariṃdama // (2.2) Par.?
alam ardhaṃ pṛthivyāste sahāmātyasya jīvitum / (3.1) Par.?
prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama // (3.2) Par.?
etaddhi kuravaḥ sarve manyante dharmasaṃhitam / (4.1) Par.?
yat tvaṃ praśāntim icchethāḥ pāṇḍuputrair mahātmabhiḥ // (4.2) Par.?
aṅgemāṃ samavekṣasva putra svām eva vāhinīm / (5.1) Par.?
jāta eva tava srāvastvaṃ tu mohānna budhyase // (5.2) Par.?
na hyahaṃ yuddham icchāmi naitad icchati bāhlikaḥ / (6.1) Par.?
na ca bhīṣmo na ca droṇo nāśvatthāmā na saṃjayaḥ // (6.2) Par.?
na somadatto na śalyo na kṛpo yuddham icchati / (7.1) Par.?
satyavrataḥ purumitro jayo bhūriśravāstathā // (7.2) Par.?
yeṣu sampratitiṣṭheyuḥ kuravaḥ pīḍitāḥ paraiḥ / (8.1) Par.?
te yuddhaṃ nābhinandanti tat tubhyaṃ tāta rocatām // (8.2) Par.?
na tvaṃ karoṣi kāmena karṇaḥ kārayitā tava / (9.1) Par.?
duḥśāsanaśca pāpātmā śakuniścāpi saubalaḥ // (9.2) Par.?
duryodhana uvāca / (10.1) Par.?
nāhaṃ bhavati na droṇe nāśvatthāmni na saṃjaye / (10.2) Par.?
na vikarṇe na kāmboje na kṛpe na ca bāhlike // (10.3) Par.?
satyavrate purumitre bhūriśravasi vā punaḥ / (11.1) Par.?
anyeṣu vā tāvakeṣu bhāraṃ kṛtvā samāhvaye // (11.2) Par.?
ahaṃ ca tāta karṇaśca raṇayajñaṃ vitatya vai / (12.1) Par.?
yudhiṣṭhiraṃ paśuṃ kṛtvā dīkṣitau bharatarṣabha // (12.2) Par.?
ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṃ sadaḥ / (13.1) Par.?
cāturhotraṃ ca dhuryā me śarā darbhā havir yaśaḥ // (13.2) Par.?
ātmayajñena nṛpate iṣṭvā vaivasvataṃ raṇe / (14.1) Par.?
vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau // (14.2) Par.?
ahaṃ ca tāta karṇaśca bhrātā duḥśāsanaśca me / (15.1) Par.?
ete vayaṃ haniṣyāmaḥ pāṇḍavān samare trayaḥ // (15.2) Par.?
ahaṃ hi pāṇḍavān hatvā praśāstā pṛthivīm imām / (16.1) Par.?
māṃ vā hatvā pāṇḍuputrā bhoktāraḥ pṛthivīm imām // (16.2) Par.?
tyaktaṃ me jīvitaṃ rājan dhanaṃ rājyaṃ ca pārthiva / (17.1) Par.?
na jātu pāṇḍavaiḥ sārdhaṃ vaseyam aham acyuta // (17.2) Par.?
yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa māriṣa / (18.1) Par.?
tāvad apyaparityājyaṃ bhūmer naḥ pāṇḍavān prati // (18.2) Par.?
dhṛtarāṣṭra uvāca / (19.1) Par.?
sarvān vastāta śocāmi tyakto duryodhano mayā / (19.2) Par.?
ye mandam anuyāsyadhvaṃ yāntaṃ vaivasvatakṣayam // (19.3) Par.?
rurūṇām iva yūtheṣu vyāghrāḥ praharatāṃ varāḥ / (20.1) Par.?
varān varān haniṣyanti sametā yudhi pāṇḍavāḥ // (20.2) Par.?
pratīpam iva me bhāti yuyudhānena bhāratī / (21.1) Par.?
vyastā sīmantinī trastā pramṛṣṭā dīrghabāhunā // (21.2) Par.?
sampūrṇaṃ pūrayan bhūyo balaṃ pārthasya mādhavaḥ / (22.1) Par.?
śaineyaḥ samare sthātā bījavat pravapañ śarān // (22.2) Par.?
senāmukhe prayuddhānāṃ bhīmaseno bhaviṣyati / (23.1) Par.?
taṃ sarve saṃśrayiṣyanti prākāram akutobhayam // (23.2) Par.?
yadā drakṣyasi bhīmena kuñjarān vinipātitān / (24.1) Par.?
viśīrṇadantān giryābhān bhinnakumbhān saśoṇitān // (24.2) Par.?
tān abhiprekṣya saṃgrāme viśīrṇān iva parvatān / (25.1) Par.?
bhīto bhīmasya saṃsparśāt smartāsi vacanasya me // (25.2) Par.?
nirdagdhaṃ bhīmasenena sainyaṃ hatarathadvipam / (26.1) Par.?
gatim agner iva prekṣya smartāsi vacanasya me // (26.2) Par.?
mahad vo bhayam āgāmi na cecchāmyatha pāṇḍavaiḥ / (27.1) Par.?
gadayā bhīmasenena hatāḥ śamam upaiṣyatha // (27.2) Par.?
mahāvanam iva chinnaṃ yadā drakṣyasi pātitam / (28.1) Par.?
balaṃ kurūṇāṃ saṃgrāme tadā smartāsi me vacaḥ // (28.2) Par.?
vaiśaṃpāyana uvāca / (29.1) Par.?
etāvad uktvā rājā tu sa sarvān pṛthivīpatīn / (29.2) Par.?
anubhāṣya mahārāja punaḥ papraccha saṃjayam // (29.3) Par.?
Duration=0.181401014328 secs.