Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nara-Nārāyaṇa, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7729
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tataḥ sa bhagavān devo lokānāṃ parameśvaraḥ / (1.2) Par.?
brahmāṇaṃ pratyuvācedaṃ snigdhagambhīrayā girā // (1.3) Par.?
viditaṃ tāta yogānme sarvam etat tavepsitam / (2.1) Par.?
tathā tad bhavitetyuktvā tatraivāntaradhīyata // (2.2) Par.?
tato devarṣigandharvā vismayaṃ paramaṃ gatāḥ / (3.1) Par.?
kautūhalaparāḥ sarve pitāmaham athābruvan // (3.2) Par.?
ko nvayaṃ yo bhagavatā praṇamya vinayād vibho / (4.1) Par.?
vāgbhiḥ stuto variṣṭhābhiḥ śrotum icchāma taṃ vayam // (4.2) Par.?
evam uktastu bhagavān pratyuvāca pitāmahaḥ / (5.1) Par.?
devabrahmarṣigandharvān sarvānmadhurayā girā // (5.2) Par.?
yat tatparaṃ bhaviṣyaṃ ca bhavitavyaṃ ca yat param / (6.1) Par.?
bhūtātmā yaḥ prabhuścaiva brahma yacca paraṃ padam // (6.2) Par.?
tenāsmi kṛtasaṃvādaḥ prasannena surarṣabhāḥ / (7.1) Par.?
jagato 'nugrahārthāya yācito me jagatpatiḥ // (7.2) Par.?
mānuṣaṃ lokam ātiṣṭha vāsudeva iti śrutaḥ / (8.1) Par.?
asurāṇāṃ vadhārthāya saṃbhavasva mahītale // (8.2) Par.?
saṃgrāme nihatā ye te daityadānavarākṣasāḥ / (9.1) Par.?
ta ime nṛṣu sambhūtā ghorarūpā mahābalāḥ // (9.2) Par.?
teṣāṃ vadhārthaṃ bhagavānnareṇa sahito vaśī / (10.1) Par.?
mānuṣīṃ yonim āsthāya cariṣyati mahītale // (10.2) Par.?
naranārāyaṇau yau tau purāṇāv ṛṣisattamau / (11.1) Par.?
sahitau mānuṣe loke sambhūtāvamitadyutī // (11.2) Par.?
ajeyau samare yattau sahitāvamarair api / (12.1) Par.?
mūḍhāstvetau na jānanti naranārāyaṇāv ṛṣī // (12.2) Par.?
tasyāham ātmajo brahmā sarvasya jagataḥ patiḥ / (13.1) Par.?
vāsudevo 'rcanīyo vaḥ sarvalokamaheśvaraḥ // (13.2) Par.?
tathā manuṣyo 'yam iti kadācit surasattamāḥ / (14.1) Par.?
nāvajñeyo mahāvīryaḥ śaṅkhacakragadādharaḥ // (14.2) Par.?
etat paramakaṃ guhyam etat paramakaṃ padam / (15.1) Par.?
etat paramakaṃ brahma etat paramakaṃ yaśaḥ // (15.2) Par.?
etad akṣaram avyaktam etat tacchāśvataṃ mahat / (16.1) Par.?
etat puruṣasaṃjñaṃ vai gīyate jñāyate na ca // (16.2) Par.?
etat paramakaṃ teja etat paramakaṃ sukham / (17.1) Par.?
etat paramakaṃ satyaṃ kīrtitaṃ viśvakarmaṇā // (17.2) Par.?
tasmāt sarvaiḥ suraiḥ sendrair lokaiścāmitavikramaḥ / (18.1) Par.?
nāvajñeyo vāsudevo mānuṣo 'yam iti prabhuḥ // (18.2) Par.?
yaśca mānuṣamātro 'yam iti brūyāt sumandadhīḥ / (19.1) Par.?
hṛṣīkeśam avajñānāt tam āhuḥ puruṣādhamam // (19.2) Par.?
yoginaṃ taṃ mahātmānaṃ praviṣṭaṃ mānuṣīṃ tanum / (20.1) Par.?
avamanyed vāsudevaṃ tam āhustāmasaṃ janāḥ // (20.2) Par.?
devaṃ carācarātmānaṃ śrīvatsāṅkaṃ suvarcasam / (21.1) Par.?
padmanābhaṃ na jānāti tam āhustāmasaṃ janāḥ // (21.2) Par.?
kirīṭakaustubhadharaṃ mitrāṇām abhayaṃkaram / (22.1) Par.?
avajānanmahātmānaṃ ghore tamasi majjati // (22.2) Par.?
evaṃ viditvā tattvārthaṃ lokānām īśvareśvaraḥ / (23.1) Par.?
vāsudevo namaskāryaḥ sarvalokaiḥ surottamāḥ // (23.2) Par.?
evam uktvā sa bhagavān sarvān devagaṇān purā / (24.1) Par.?
visṛjya sarvalokātmā jagāma bhavanaṃ svakam // (24.2) Par.?
tato devāḥ sagandharvā munayo 'psaraso 'pi ca / (25.1) Par.?
kathāṃ tāṃ brahmaṇā gītāṃ śrutvā prītā divaṃ yayuḥ // (25.2) Par.?
etacchrutaṃ mayā tāta ṛṣīṇāṃ bhāvitātmanām / (26.1) Par.?
vāsudevaṃ kathayatāṃ samavāye purātanam // (26.2) Par.?
jāmadagnyasya rāmasya mārkaṇḍeyasya dhīmataḥ / (27.1) Par.?
vyāsanāradayoścāpi śrutaṃ śrutaviśārada // (27.2) Par.?
etam arthaṃ ca vijñāya śrutvā ca prabhum avyayam / (28.1) Par.?
vāsudevaṃ mahātmānaṃ lokānām īśvareśvaram // (28.2) Par.?
yasyāsāvātmajo brahmā sarvasya jagataḥ pitā / (29.1) Par.?
kathaṃ na vāsudevo 'yam arcyaścejyaśca mānavaiḥ // (29.2) Par.?
vārito 'si purā tāta munibhir vedapāragaiḥ / (30.1) Par.?
mā gaccha saṃyugaṃ tena vāsudevena dhīmatā / (30.2) Par.?
mā pāṇḍavaiḥ sārdham iti tacca mohānna budhyase // (30.3) Par.?
manye tvāṃ rākṣasaṃ krūraṃ tathā cāsi tamovṛtaḥ / (31.1) Par.?
yasmād dviṣasi govindaṃ pāṇḍavaṃ ca dhanaṃjayam / (31.2) Par.?
naranārāyaṇau devau nānyo dviṣyāddhi mānavaḥ // (31.3) Par.?
tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ / (32.1) Par.?
sarvalokamayo nityaḥ śāstā dhātā dharo dhruvaḥ // (32.2) Par.?
lokān dhārayate yastrīṃścarācaraguruḥ prabhuḥ / (33.1) Par.?
yoddhā jayaśca jetā ca sarvaprakṛtir īśvaraḥ // (33.2) Par.?
rājan sattvamayo hyeṣa tamorāgavivarjitaḥ / (34.1) Par.?
yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ // (34.2) Par.?
tasya māhātmyayogena yogenātmana eva ca / (35.1) Par.?
dhṛtāḥ pāṇḍusutā rājañ jayaścaiṣāṃ bhaviṣyati // (35.2) Par.?
śreyoyuktāṃ sadā buddhiṃ pāṇḍavānāṃ dadhāti yaḥ / (36.1) Par.?
balaṃ caiva raṇe nityaṃ bhayebhyaścaiva rakṣati // (36.2) Par.?
sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ / (37.1) Par.?
vāsudeva iti jñeyo yanmāṃ pṛcchasi bhārata // (37.2) Par.?
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiśca kṛtalakṣaṇaiḥ / (38.1) Par.?
sevyate 'bhyarcyate caiva nityayuktaiḥ svakarmabhiḥ // (38.2) Par.?
dvāparasya yugasyānte ādau kaliyugasya ca / (39.1) Par.?
sātvataṃ vidhim āsthāya gītaḥ saṃkarṣaṇena yaḥ // (39.2) Par.?
sa eṣa sarvāsuramartyalokaṃ samudrakakṣyāntaritāḥ purīśca / (40.1) Par.?
yuge yuge mānuṣaṃ caiva vāsaṃ punaḥ punaḥ sṛjate vāsudevaḥ // (40.2) Par.?
Duration=0.26067686080933 secs.