Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7887
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
sraṃsanta iva majjānastāvakānāṃ bhayānnṛpa / (1.2) Par.?
tau dṛṣṭvā samatikrāntau vāsudevadhanaṃjayau // (1.3) Par.?
sarve tu pratisaṃrabdhā hrīmantaḥ sattvacoditāḥ / (2.1) Par.?
sthirībhūtā mahātmānaḥ pratyagacchan dhanaṃjayam // (2.2) Par.?
ye gatāḥ pāṇḍavaṃ yuddhe krodhāmarṣasamanvitāḥ / (3.1) Par.?
te 'dyāpi na nivartante sindhavaḥ sāgarād iva // (3.2) Par.?
asantastu nyavartanta vedebhya iva nāstikāḥ / (4.1) Par.?
narakaṃ bhajamānāste pratyapadyanta kilbiṣam // (4.2) Par.?
tāvatītya rathānīkaṃ vimuktau puruṣarṣabhau / (5.1) Par.?
dadṛśāte yathā rāhor āsyānmuktau prabhākarau // (5.2) Par.?
matsyāviva mahājālaṃ vidārya vigatajvarau / (6.1) Par.?
tathā kṛṣṇāvadṛśyetāṃ senājālaṃ vidārya tat // (6.2) Par.?
vimuktau śastrasaṃbādhād droṇānīkāt sudurbhidāt / (7.1) Par.?
adṛśyetāṃ mahātmānau kālasūryāvivoditau // (7.2) Par.?
astrasaṃbādhanirmuktau vimuktau śastrasaṃkaṭāt / (8.1) Par.?
adṛśyetāṃ mahātmānau śatrusaṃbādhakāriṇau // (8.2) Par.?
vimuktau jvalanasparśānmakarāsyājjhaṣāviva / (9.1) Par.?
vyakṣobhayetāṃ senāṃ tau samudraṃ makarāviva // (9.2) Par.?
tāvakāstava putrāśca droṇānīkasthayostayoḥ / (10.1) Par.?
naitau tariṣyato droṇam iti cakrustadā matim // (10.2) Par.?
tau tu dṛṣṭvā vyatikrāntau droṇānīkaṃ mahādyutī / (11.1) Par.?
nāśaśaṃsur mahārāja sindhurājasya jīvitam // (11.2) Par.?
āśā balavatī rājan putrāṇām abhavat tava / (12.1) Par.?
droṇahārdikyayoḥ kṛṣṇau na mokṣyete iti prabho // (12.2) Par.?
tām āśāṃ viphalāṃ kṛtvā nistīrṇau tau paraṃtapau / (13.1) Par.?
droṇānīkaṃ mahārāja bhojānīkaṃ ca dustaram // (13.2) Par.?
atha dṛṣṭvā vyatikrāntau jvalitāviva pāvakau / (14.1) Par.?
nirāśāḥ sindhurājasya jīvitaṃ nāśaśaṃsire // (14.2) Par.?
mithaśca samabhāṣetām abhītau bhayavardhanau / (15.1) Par.?
jayadrathavadhe vācastāstāḥ kṛṣṇadhanaṃjayau // (15.2) Par.?
asau madhye kṛtaḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ / (16.1) Par.?
cakṣurviṣayasamprāpto na nau mokṣyati saindhavaḥ // (16.2) Par.?
yadyasya samare goptā śakro devagaṇaiḥ saha / (17.1) Par.?
tathāpyenaṃ haniṣyāva iti kṛṣṇāvabhāṣatām // (17.2) Par.?
iti kṛṣṇau mahābāhū mithaḥ kathayatāṃ tadā / (18.1) Par.?
sindhurājam avekṣantau tat putrāstava śuśruvuḥ // (18.2) Par.?
atītya marudhanveva prayāntau tṛṣitau gajau / (19.1) Par.?
pītvā vāri samāśvastau tathaivāstām ariṃdamau // (19.2) Par.?
vyāghrasiṃhagajākīrṇān atikramyeva parvatān / (20.1) Par.?
adṛśyetāṃ mahābāhū yathā mṛtyujarātigau // (20.2) Par.?
tathā hi mukhavarṇo 'yam anayor iti menire / (21.1) Par.?
tāvakā dṛśya muktau tau vikrośanti sma sarvataḥ // (21.2) Par.?
droṇād āśīviṣākārājjvalitād iva pāvakāt / (22.1) Par.?
anyebhyaḥ pārthivebhyaśca bhāsvantāviva bhāskarau // (22.2) Par.?
tau muktau sāgaraprakhyād droṇānīkād ariṃdamau / (23.1) Par.?
adṛśyetāṃ mudā yuktau samuttīryārṇavaṃ yathā // (23.2) Par.?
śastraughānmahato muktau droṇahārdikyarakṣitān / (24.1) Par.?
rocamānāvadṛśyetām indrāgnyoḥ sadṛśau raṇe // (24.2) Par.?
udbhinnarudhirau kṛṣṇau bhāradvājasya sāyakaiḥ / (25.1) Par.?
śitaiścitau vyarocetāṃ karṇikārair ivācalau // (25.2) Par.?
droṇagrāhahradānmuktau śaktyāśīviṣasaṃkaṭāt / (26.1) Par.?
ayaḥśarogramakarāt kṣatriyapravarāmbhasaḥ // (26.2) Par.?
jyāghoṣatalanirhrādād gadānistriṃśavidyutaḥ / (27.1) Par.?
droṇāstrameghānnirmuktau sūryendū timirād iva // (27.2) Par.?
bāhubhyām iva saṃtīrṇau sindhuṣaṣṭhāḥ samudragāḥ / (28.1) Par.?
tapānte saritaḥ pūrṇā mahāgrāhasamākulāḥ // (28.2) Par.?
iti kṛṣṇau maheṣvāsau yaśasā lokaviśrutau / (29.1) Par.?
sarvabhūtānyamanyanta droṇāstrabalavismayāt // (29.2) Par.?
jayadrathaṃ samīpastham avekṣantau jighāṃsayā / (30.1) Par.?
ruruṃ nipāne lipsantau vyāghravat tāvatiṣṭhatām // (30.2) Par.?
yathā hi mukhavarṇo 'yam anayor iti menire / (31.1) Par.?
tava yodhā mahārāja hatam eva jayadratham // (31.2) Par.?
lohitākṣau mahābāhū saṃyattau kṛṣṇapāṇḍavau / (32.1) Par.?
sindhurājam abhiprekṣya hṛṣṭau vyanadatāṃ muhuḥ // (32.2) Par.?
śaurer abhīśuhastasya pārthasya ca dhanuṣmataḥ / (33.1) Par.?
tayor āsīt pratibhrājaḥ sūryapāvakayor iva // (33.2) Par.?
harṣa eva tayor āsīd droṇānīkapramuktayoḥ / (34.1) Par.?
samīpe saindhavaṃ dṛṣṭvā śyenayor āmiṣaṃ yathā // (34.2) Par.?
tau tu saindhavam ālokya vartamānam ivāntike / (35.1) Par.?
sahasā petatuḥ kruddhau kṣipraṃ śyenāvivāmiṣe // (35.2) Par.?
tau tu dṛṣṭvā vyatikrāntau hṛṣīkeśadhanaṃjayau / (36.1) Par.?
sindhurājasya rakṣārthaṃ parākrāntaḥ sutastava // (36.2) Par.?
droṇenābaddhakavaco rājā duryodhanastadā / (37.1) Par.?
yayāvekarathenājau hayasaṃskāravit prabho // (37.2) Par.?
kṛṣṇapārthau maheṣvāsau vyatikramyātha te sutaḥ / (38.1) Par.?
agrataḥ puṇḍarīkākṣaṃ pratīyāya narādhipa // (38.2) Par.?
tataḥ sarveṣu sainyeṣu vāditrāṇi prahṛṣṭavat / (39.1) Par.?
prāvādayan samatikrānte tava putre dhanaṃjayam // (39.2) Par.?
siṃhanādaravāścāsañ śaṅkhadundubhimiśritāḥ / (40.1) Par.?
dṛṣṭvā duryodhanaṃ tatra kṛṣṇayoḥ pramukhe sthitam // (40.2) Par.?
ye ca te sindhurājasya goptāraḥ pāvakopamāḥ / (41.1) Par.?
te prahṛṣyanta samare dṛṣṭvā putraṃ tavābhibho // (41.2) Par.?
dṛṣṭvā duryodhanaṃ kṛṣṇastvatikrāntaṃ sahānugam / (42.1) Par.?
abravīd arjunaṃ rājan prāptakālam idaṃ vacaḥ // (42.2) Par.?
Duration=0.21408200263977 secs.