Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7923
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tam uttīrṇaṃ rathānīkāt tamaso bhāskaraṃ yathā / (1.2) Par.?
didhārayiṣur ācāryaḥ śaravarṣair avākirat // (1.3) Par.?
pibann iva śaraughāṃstān droṇacāpavarātigān / (2.1) Par.?
so 'bhyavartata sodaryānmāyayā mohayan balam // (2.2) Par.?
taṃ mṛdhe vegam āsthāya paraṃ paramadhanvinaḥ / (3.1) Par.?
coditāstava putraiśca sarvataḥ paryavārayan // (3.2) Par.?
sa tathā saṃvṛto bhīmaḥ prahasann iva bhārata / (4.1) Par.?
udayacchad gadāṃ tebhyo ghorāṃ tāṃ siṃhavannadan / (4.2) Par.?
avāsṛjacca vegena teṣu tān pramathad balī // (4.3) Par.?
sendrāśanir ivendreṇa praviddhā saṃhatātmanā / (5.1) Par.?
ghoṣeṇa mahatā rājan pūrayitveva medinīm / (5.2) Par.?
jvalantī tejasā bhīmā trāsayāmāsa te sutān // (5.3) Par.?
tāṃ patantīṃ mahāvegāṃ dṛṣṭvā tejo'bhisaṃvṛtām / (6.1) Par.?
prādravaṃstāvakāḥ sarve nadanto bhairavān ravān // (6.2) Par.?
taṃ ca śabdam asaṃsahyaṃ tasyāḥ saṃlakṣya māriṣa / (7.1) Par.?
prāpatanmanujāstatra rathebhyo rathinastadā // (7.2) Par.?
sa tān vidrāvya kaunteyaḥ saṃkhye 'mitrān durāsadaḥ / (8.1) Par.?
suparṇa iva vegena pakṣirāḍ atyagāccamūm // (8.2) Par.?
tathā taṃ viprakurvāṇaṃ rathayūthapayūthapam / (9.1) Par.?
bhāradvājo mahārāja bhīmasenaṃ samabhyayāt // (9.2) Par.?
droṇastu samare bhīmaṃ vārayitvā śarormibhiḥ / (10.1) Par.?
akarot sahasā nādaṃ pāṇḍūnāṃ bhayam ādadhat // (10.2) Par.?
tad yuddham āsīt sumahad ghoraṃ devāsuropamam / (11.1) Par.?
droṇasya ca mahārāja bhīmasya ca mahātmanaḥ // (11.2) Par.?
yadā tu viśikhaistīkṣṇair droṇacāpaviniḥsṛtaiḥ / (12.1) Par.?
vadhyante samare vīrāḥ śataśo 'tha sahasraśaḥ // (12.2) Par.?
tato rathād avaplutya vegam āsthāya pāṇḍavaḥ / (13.1) Par.?
nimīlya nayane rājan padātir droṇam abhyayāt // (13.2) Par.?
yathā hi govṛṣo varṣaṃ pratigṛhṇāti līlayā / (14.1) Par.?
tathā bhīmo naravyāghraḥ śaravarṣaṃ samagrahīt // (14.2) Par.?
sa vadhyamānaḥ samare rathaṃ droṇasya māriṣa / (15.1) Par.?
īṣāyāṃ pāṇinā gṛhya pracikṣepa mahābalaḥ // (15.2) Par.?
droṇastu satvaro rājan kṣipto bhīmena saṃyuge / (16.1) Par.?
ratham anyaṃ samāsthāya vyūhadvāram upāyayau // (16.2) Par.?
tasmin kṣaṇe tasya yantā tūrṇam aśvān acodayat / (17.1) Par.?
bhīmasenasya kauravya tad adbhutam ivābhavat // (17.2) Par.?
tataḥ svaratham āsthāya bhīmaseno mahābalaḥ / (18.1) Par.?
abhyavartata vegena tava putrasya vāhinīm // (18.2) Par.?
sa mṛdnan kṣatriyān ājau vāto vṛkṣān ivoddhataḥ / (19.1) Par.?
agacchad dārayan senāṃ sindhuvego nagān iva // (19.2) Par.?
bhojānīkaṃ samāsādya hārdikyenābhirakṣitam / (20.1) Par.?
pramathya bahudhā rājan bhīmasenaḥ samabhyayāt // (20.2) Par.?
saṃtrāsayann anīkāni talaśabdena māriṣa / (21.1) Par.?
ajayat sarvasainyāni śārdūla iva govṛṣān // (21.2) Par.?
bhojānīkam atikramya kāmbojānāṃ ca vāhinīm / (22.1) Par.?
tathā mlecchagaṇāṃścānyān bahūn yuddhaviśāradān // (22.2) Par.?
sātyakiṃ cāpi samprekṣya yudhyamānaṃ nararṣabham / (23.1) Par.?
rathena yattaḥ kaunteyo vegena prayayau tadā // (23.2) Par.?
bhīmaseno mahārāja draṣṭukāmo dhanaṃjayam / (24.1) Par.?
atītya samare yodhāṃstāvakān pāṇḍunandanaḥ // (24.2) Par.?
so 'paśyad arjunaṃ tatra yudhyamānaṃ nararṣabham / (25.1) Par.?
saindhavasya vadhārthaṃ hi parākrāntaṃ parākramī // (25.2) Par.?
arjunaṃ tatra dṛṣṭvātha cukrośa mahato ravān / (26.1) Par.?
taṃ tu tasya mahānādaṃ pārthaḥ śuśrāva nardataḥ // (26.2) Par.?
tataḥ pārtho mahānādaṃ muñcan vai mādhavaśca ha / (27.1) Par.?
abhyayātāṃ mahārāja nardantau govṛṣāviva // (27.2) Par.?
vāsudevārjunau śrutvā ninādaṃ tasya śuṣmiṇaḥ / (28.1) Par.?
punaḥ punaḥ praṇadatāṃ didṛkṣantau vṛkodaram // (28.2) Par.?
bhīmasenaravaṃ śrutvā phalgunasya ca dhanvinaḥ / (29.1) Par.?
aprīyata mahārāja dharmaputro yudhiṣṭhiraḥ // (29.2) Par.?
viśokaścābhavad rājā śrutvā taṃ ninadaṃ mahat / (30.1) Par.?
dhanaṃjayasya ca raṇe jayam āśāstavān vibhuḥ // (30.2) Par.?
tathā tu nardamāne vai bhīmasene raṇotkaṭe / (31.1) Par.?
smitaṃ kṛtvā mahābāhur dharmaputro yudhiṣṭhiraḥ // (31.2) Par.?
hṛdgataṃ manasā prāha dhyātvā dharmabhṛtāṃ varaḥ / (32.1) Par.?
dattā bhīma tvayā saṃvit kṛtaṃ guruvacastathā // (32.2) Par.?
na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava / (33.1) Par.?
diṣṭyā jīvati saṃgrāme savyasācī dhanaṃjayaḥ // (33.2) Par.?
diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ / (34.1) Par.?
diṣṭyā śṛṇomi garjantau vāsudevadhanaṃjayau // (34.2) Par.?
yena śakraṃ raṇe jitvā tarpito havyavāhanaḥ / (35.1) Par.?
sa hantā dviṣatāṃ saṃkhye diṣṭyā jīvati phalgunaḥ // (35.2) Par.?
yasya bāhubalaṃ sarve vayam āśritya jīvitāḥ / (36.1) Par.?
sa hantā ripusainyānāṃ diṣṭyā jīvati phalgunaḥ // (36.2) Par.?
nivātakavacā yena devair api sudurjayāḥ / (37.1) Par.?
nirjitā rathinaikena diṣṭyā pārthaḥ sa jīvati // (37.2) Par.?
kauravān sahitān sarvān gograhārthe samāgatān / (38.1) Par.?
yo 'jayanmatsyanagare diṣṭyā pārthaḥ sa jīvati // (38.2) Par.?
kālakeyasahasrāṇi caturdaśa mahāraṇe / (39.1) Par.?
yo 'vadhīd bhujavīryeṇa diṣṭyā pārthaḥ sa jīvati // (39.2) Par.?
gandharvarājaṃ balinaṃ duryodhanakṛtena vai / (40.1) Par.?
jitavān yo 'stravīryeṇa diṣṭyā pārthaḥ sa jīvati // (40.2) Par.?
kirīṭamālī balavāñ śvetāśvaḥ kṛṣṇasārathiḥ / (41.1) Par.?
mama priyaśca satataṃ diṣṭyā jīvati phalgunaḥ // (41.2) Par.?
putraśokābhisaṃtaptaścikīrṣuḥ karma duṣkaram / (42.1) Par.?
jayadrathavadhānveṣī pratijñāṃ kṛtavān hi yaḥ / (42.2) Par.?
kaccit sa saindhavaṃ saṃkhye haniṣyati dhanaṃjayaḥ // (42.3) Par.?
kaccit tīrṇapratijñaṃ hi vāsudevena rakṣitam / (43.1) Par.?
anastamita āditye sameṣyāmyaham arjunam // (43.2) Par.?
kaccit saindhavako rājā duryodhanahite rataḥ / (44.1) Par.?
nandayiṣyatyamitrāṇi phalgunena nipātitaḥ // (44.2) Par.?
kaccid duryodhano rājā phalgunena nipātitam / (45.1) Par.?
dṛṣṭvā saindhavakaṃ saṃkhye śamam asmāsu dhāsyati // (45.2) Par.?
dṛṣṭvā vinihatān bhrātṝn bhīmasenena saṃyuge / (46.1) Par.?
kaccid duryodhano mandaḥ śamam asmāsu dhāsyati // (46.2) Par.?
dṛṣṭvā cānyān bahūn yodhān pātitān dharaṇītale / (47.1) Par.?
kaccid duryodhano mandaḥ paścāttāpaṃ kariṣyati // (47.2) Par.?
kaccid bhīṣmeṇa no vairam ekenaiva praśāmyati / (48.1) Par.?
śeṣasya rakṣaṇārthaṃ ca saṃdhāsyati suyodhanaḥ // (48.2) Par.?
evaṃ bahuvidhaṃ tasya cintayānasya pārthiva / (49.1) Par.?
kṛpayābhiparītasya ghoraṃ yuddham avartata // (49.2) Par.?
Duration=0.1687638759613 secs.