Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7966
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
drupadasyātmajān dṛṣṭvā kuntibhojasutāṃstathā / (1.2) Par.?
droṇaputreṇa nihatān rākṣasāṃśca sahasraśaḥ // (1.3) Par.?
yudhiṣṭhiro bhīmaseno dhṛṣṭadyumnaśca pārṣataḥ / (2.1) Par.?
yuyudhānaśca saṃyattā yuddhāyaiva mano dadhuḥ // (2.2) Par.?
somadattaḥ punaḥ kruddho dṛṣṭvā sātyakim āhave / (3.1) Par.?
mahatā śaravarṣeṇa chādayāmāsa sarvataḥ // (3.2) Par.?
tataḥ samabhavad yuddham atīva bhayavardhanam / (4.1) Par.?
tvadīyānāṃ pareṣāṃ ca ghoraṃ vijayakāṅkṣiṇām // (4.2) Par.?
daśabhiḥ sātvatasyārthe bhīmo vivyādha kauravam / (5.1) Par.?
somadatto 'pi taṃ vīraṃ śatena pratyavidhyata // (5.2) Par.?
sātvatastvabhisaṃkruddhaḥ putrādhibhir abhiplutam / (6.1) Par.?
vṛddham ṛddhaṃ guṇaiḥ sarvair yayātim iva nāhuṣam // (6.2) Par.?
vivyādha daśabhistīkṣṇaiḥ śarair vajranipātibhiḥ / (7.1) Par.?
śaktyā cainam athāhatya punar vivyādha saptabhiḥ // (7.2) Par.?
tatastu sātyaker arthe bhīmaseno navaṃ dṛḍham / (8.1) Par.?
mumoca parighaṃ ghoraṃ somadattasya mūrdhani // (8.2) Par.?
sātyakiścāgnisaṃkāśaṃ mumoca śaram uttamam / (9.1) Par.?
somadattorasi kruddhaḥ supatraṃ niśitaṃ yudhi // (9.2) Par.?
yugapat petatur atha ghorau parighamārgaṇau / (10.1) Par.?
śarīre somadattasya sa papāta mahārathaḥ // (10.2) Par.?
vyāmohite tu tanaye bāhlīkaḥ samupādravat / (11.1) Par.?
visṛjañ śaravarṣāṇi kālavarṣīva toyadaḥ // (11.2) Par.?
bhīmo 'tha sātvatasyārthe bāhlīkaṃ navabhiḥ śaraiḥ / (12.1) Par.?
pīḍayan vai mahātmānaṃ vivyādha raṇamūrdhani // (12.2) Par.?
prātipīyastu saṃkruddhaḥ śaktiṃ bhīmasya vakṣasi / (13.1) Par.?
nicakhāna mahābāhuḥ puraṃdara ivāśanim // (13.2) Par.?
sa tayābhihato bhīmaścakampe ca mumoha ca / (14.1) Par.?
prāpya cetaśca balavān gadām asmai sasarja ha // (14.2) Par.?
sā pāṇḍavena prahitā bāhlīkasya śiro 'harat / (15.1) Par.?
sa papāta hataḥ pṛthvyāṃ vajrāhata ivādrirāṭ // (15.2) Par.?
tasmin vinihate vīre bāhlīke puruṣarṣabhe / (16.1) Par.?
putrāste 'bhyardayan bhīmaṃ daśa dāśaratheḥ samāḥ // (16.2) Par.?
nārācair daśabhir bhīmastānnihatya tavātmajān / (17.1) Par.?
karṇasya dayitaṃ putraṃ vṛṣasenam avākirat // (17.2) Par.?
tato vṛṣaratho nāma bhrātā karṇasya viśrutaḥ / (18.1) Par.?
jaghāna bhīmaṃ nārācaistam apyabhyavadhīd balī // (18.2) Par.?
tataḥ sapta rathān vīraḥ syālānāṃ tava bhārata / (19.1) Par.?
nihatya bhīmo nārācaiḥ śatacandram apothayat // (19.2) Par.?
amarṣayanto nihataṃ śatacandraṃ mahāratham / (20.1) Par.?
śakuner bhrātaro vīrā gajākṣaḥ śarabho vibhuḥ / (20.2) Par.?
abhidrutya śaraistīkṣṇair bhīmasenam atāḍayan // (20.3) Par.?
sa tudyamāno nārācair vṛṣṭivegair ivarṣabhaḥ / (21.1) Par.?
jaghāna pañcabhir bāṇaiḥ pañcaivātibalo rathān / (21.2) Par.?
tān dṛṣṭvā nihatān vīrān vicelur nṛpasattamāḥ // (21.3) Par.?
tato yudhiṣṭhiraḥ kruddhastavānīkam aśātayat / (22.1) Par.?
miṣataḥ kumbhayoneśca putrāṇāṃ ca tavānagha // (22.2) Par.?
ambaṣṭhānmālavāñ śūrāṃstrigartān saśibīn api / (23.1) Par.?
prāhiṇonmṛtyulokāya gaṇān yuddhe yudhiṣṭhiraḥ // (23.2) Par.?
abhīṣāhāñ śūrasenān bāhlīkān savasātikān / (24.1) Par.?
nikṛtya pṛthivīṃ rājā cakre śoṇitakardamām // (24.2) Par.?
yaudheyāraṭṭarājanyamadrakāṇāṃ gaṇān yudhi / (25.1) Par.?
prāhiṇonmṛtyulokāya śūrān bāṇair yudhiṣṭhiraḥ // (25.2) Par.?
hatāharata gṛhṇīta vidhyata vyavakṛntata / (26.1) Par.?
ityāsīt tumulaḥ śabdo yudhiṣṭhirarathaṃ prati // (26.2) Par.?
sainyāni drāvayantaṃ taṃ droṇo dṛṣṭvā yudhiṣṭhiram / (27.1) Par.?
coditastava putreṇa sāyakair abhyavākirat // (27.2) Par.?
droṇastu paramakruddho vāyavyāstreṇa pārthivam / (28.1) Par.?
vivyādha so 'sya tad divyam astram astreṇa jaghnivān // (28.2) Par.?
tasmin vinihate cāstre bhāradvājo yudhiṣṭhire / (29.1) Par.?
vāruṇaṃ yāmyam āgneyaṃ tvāṣṭraṃ sāvitram eva ca / (29.2) Par.?
cikṣepa paramakruddho jighāṃsuḥ pāṇḍunandanam // (29.3) Par.?
kṣiptāni kṣipyamāṇāni tāni cāstrāṇi dharmajaḥ / (30.1) Par.?
jaghānāstrair mahābāhuḥ kumbhayoner avitrasan // (30.2) Par.?
satyāṃ cikīrṣamāṇastu pratijñāṃ kumbhasaṃbhavaḥ / (31.1) Par.?
prāduścakre 'stram aindraṃ vai prājāpatyaṃ ca bhārata / (31.2) Par.?
jighāṃsur dharmatanayaṃ tava putrahite rataḥ // (31.3) Par.?
patiḥ kurūṇāṃ gajasiṃhagāmī viśālavakṣāḥ pṛthulohitākṣaḥ / (32.1) Par.?
prāduścakārāstram ahīnatejā māhendram anyat sa jaghāna te 'stre // (32.2) Par.?
vihanyamāneṣvastreṣu droṇaḥ krodhasamanvitaḥ / (33.1) Par.?
yudhiṣṭhiravadhaprepsur brāhmam astram udairayat // (33.2) Par.?
tato nājñāsiṣaṃ kiṃcid ghoreṇa tamasāvṛte / (34.1) Par.?
sarvabhūtāni ca paraṃ trāsaṃ jagmur mahīpate // (34.2) Par.?
brahmāstram udyataṃ dṛṣṭvā kuntīputro yudhiṣṭhiraḥ / (35.1) Par.?
brahmāstreṇaiva rājendra tad astraṃ pratyavārayat // (35.2) Par.?
tataḥ sainikamukhyāste praśaśaṃsur nararṣabhau / (36.1) Par.?
droṇapārthau maheṣvāsau sarvayuddhaviśāradau // (36.2) Par.?
tataḥ pramucya kaunteyaṃ droṇo drupadavāhinīm / (37.1) Par.?
vyadhamad roṣatāmrākṣo vāyavyāstreṇa bhārata // (37.2) Par.?
te hanyamānā droṇena pāñcālāḥ prādravan bhayāt / (38.1) Par.?
paśyato bhīmasenasya pārthasya ca mahātmanaḥ // (38.2) Par.?
tataḥ kirīṭī bhīmaśca sahasā saṃnyavartatām / (39.1) Par.?
mahadbhyāṃ rathavaṃśābhyāṃ parigṛhya balaṃ tava // (39.2) Par.?
bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ / (40.1) Par.?
bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām // (40.2) Par.?
tau tadā sṛñjayāścaiva pāñcālāśca mahaujasaḥ / (41.1) Par.?
anvagacchanmahārāja matsyāśca saha sātvataiḥ // (41.2) Par.?
tataḥ sā bhāratī senā vadhyamānā kirīṭinā / (42.1) Par.?
droṇena vāryamāṇāste svayaṃ tava sutena ca / (42.2) Par.?
nāśakyanta mahārāja yodhā vārayituṃ tadā // (42.3) Par.?
Duration=0.31888794898987 secs.