Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7999
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
te tathaiva mahārāja daṃśitā raṇamūrdhani / (1.2) Par.?
saṃdhyāgataṃ sahasrāṃśum ādityam upatasthire // (1.3) Par.?
udite tu sahasrāṃśau taptakāñcanasaprabhe / (2.1) Par.?
prakāśiteṣu lokeṣu punar yuddham avartata // (2.2) Par.?
dvaṃdvāni yāni tatrāsan saṃsaktāni purodayāt / (3.1) Par.?
tānyevābhyudite sūrye samasajjanta bhārata // (3.2) Par.?
rathair hayā hayair nāgāḥ pādātāścāpi kuñjaraiḥ / (4.1) Par.?
hayā hayaiḥ samājagmuḥ pādātāśca padātibhiḥ / (4.2) Par.?
saṃsaktāśca viyuktāśca yodhāḥ saṃnyapatan raṇe // (4.3) Par.?
te rātrau kṛtakarmāṇaḥ śrāntāḥ sūryasya tejasā / (5.1) Par.?
kṣutpipāsāparītāṅgā visaṃjñā bahavo 'bhavan // (5.2) Par.?
śaṅkhabherīmṛdaṅgānāṃ kuñjarāṇāṃ ca garjatām / (6.1) Par.?
visphāritavikṛṣṭānāṃ kārmukāṇāṃ ca kūjatām // (6.2) Par.?
śabdaḥ samabhavad rājan divispṛg bharatarṣabha / (7.1) Par.?
dravatāṃ ca padātīnāṃ śastrāṇāṃ vinipātyatām // (7.2) Par.?
hayānāṃ heṣatāṃ caiva rathānāṃ ca nivartatām / (8.1) Par.?
krośatāṃ garjatāṃ caiva tadāsīt tumulaṃ mahat // (8.2) Par.?
vivṛddhastumulaḥ śabdo dyām agacchanmahāsvanaḥ / (9.1) Par.?
nānāyudhanikṛttānāṃ ceṣṭatām āturaḥ svanaḥ // (9.2) Par.?
bhūmāvaśrūyata mahāṃstadāsīt kṛpaṇaṃ mahat / (10.1) Par.?
patatāṃ patitānāṃ ca pattyaśvarathahastinām // (10.2) Par.?
teṣu sarveṣvanīkeṣu vyatiṣakteṣvanekaśaḥ / (11.1) Par.?
sve svāñ jaghnuḥ pare svāṃśca sve parāṃśca parān pare // (11.2) Par.?
vīrabāhuvisṛṣṭāśca yodheṣu ca gajeṣu ca / (12.1) Par.?
asayaḥ pratyadṛśyanta vāsasāṃ nejaneṣviva // (12.2) Par.?
udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ / (13.1) Par.?
sa eva śabdastadrūpo vāsasāṃ nijyatām iva // (13.2) Par.?
ardhāsibhistathā khaḍgaistomaraiḥ saparaśvadhaiḥ / (14.1) Par.?
nikṛṣṭayuddhaṃ saṃsaktaṃ mahad āsīt sudāruṇam // (14.2) Par.?
gajāśvakāyaprabhavāṃ naradehapravāhinīm / (15.1) Par.?
śastramatsyasusampūrṇāṃ māṃsaśoṇitakardamām // (15.2) Par.?
ārtanādasvanavatīṃ patākāvastraphenilām / (16.1) Par.?
nadīṃ prāvartayan vīrāḥ paralokapravāhinīm // (16.2) Par.?
śaraśaktyarditāḥ klāntā rātrimūḍhālpacetasaḥ / (17.1) Par.?
viṣṭabhya sarvagātrāṇi vyatiṣṭhan gajavājinaḥ / (17.2) Par.?
saṃśuṣkavadanā vīrāḥ śirobhiścārukuṇḍalaiḥ // (17.3) Par.?
yuddhopakaraṇaiścānyaistatra tatra prakāśitaiḥ / (18.1) Par.?
kravyādasaṃghair ākīrṇaṃ mṛtair ardhamṛtair api / (18.2) Par.?
nāsīd rathapathastatra sarvam āyodhanaṃ prati // (18.3) Par.?
majjatsu cakreṣu rathān sattvam āsthāya vājinaḥ / (19.1) Par.?
kathaṃcid avahañ śrāntā vepamānāḥ śarārditāḥ / (19.2) Par.?
kulasattvabalopetā vājino vāraṇopamāḥ // (19.3) Par.?
vihvalaṃ tat samudbhrāntaṃ sabhayaṃ bhāratāturam / (20.1) Par.?
balam āsīt tadā sarvam ṛte droṇārjunāvubhau // (20.2) Par.?
tāvevāstāṃ nilayanaṃ tāvārtāyanam eva ca / (21.1) Par.?
tāvevānye samāsādya jagmur vaivasvatakṣayam // (21.2) Par.?
āvignam abhavat sarvaṃ kauravāṇāṃ mahad balam / (22.1) Par.?
pāñcālānāṃ ca saṃsaktaṃ na prājñāyata kiṃcana // (22.2) Par.?
antakākrīḍasadṛśe bhīrūṇāṃ bhayavardhane / (23.1) Par.?
pṛthivyāṃ rājavaṃśānām utthite mahati kṣaye // (23.2) Par.?
na tatra karṇaṃ na droṇaṃ nārjunaṃ na yudhiṣṭhiram / (24.1) Par.?
na bhīmasenaṃ na yamau na pāñcālyaṃ na sātyakim // (24.2) Par.?
na ca duḥśāsanaṃ drauṇiṃ na duryodhanasaubalau / (25.1) Par.?
na kṛpaṃ madrarājaṃ vā kṛtavarmāṇam eva ca // (25.2) Par.?
na cānyānnaiva cātmānaṃ na kṣitiṃ na diśastathā / (26.1) Par.?
paśyāma rājan saṃsaktān sainyena rajasāvṛtān // (26.2) Par.?
saṃbhrānte tumule ghore rajomeghe samutthite / (27.1) Par.?
dvitīyām iva samprāptām amanyanta niśāṃ tadā // (27.2) Par.?
na jñāyante kauraveyā na pāñcālā na pāṇḍavāḥ / (28.1) Par.?
na diśo na divaṃ norvīṃ na samaṃ viṣamaṃ tathā // (28.2) Par.?
hastasaṃsparśam āpannān parān vāpyatha vā svakān / (29.1) Par.?
nyapātayaṃstadā yuddhe narāḥ sma vijayaiṣiṇaḥ // (29.2) Par.?
uddhūtatvāt tu rajasaḥ prasekācchoṇitasya ca / (30.1) Par.?
praśaśāma rajo bhaumaṃ śīghratvād anilasya ca // (30.2) Par.?
tatra nāgā hayā yodhā rathino 'tha padātayaḥ / (31.1) Par.?
pārijātavanānīva vyarocan rudhirokṣitāḥ // (31.2) Par.?
tato duryodhanaḥ karṇo droṇo duḥśāsanastathā / (32.1) Par.?
pāṇḍavaiḥ samasajjanta caturbhiścaturo rathāḥ // (32.2) Par.?
duryodhanaḥ saha bhrātrā yamābhyāṃ samasajjata / (33.1) Par.?
vṛkodareṇa rādheyo bhāradvājena cārjunaḥ // (33.2) Par.?
tad ghoraṃ mahad āścaryaṃ sarve praikṣan samantataḥ / (34.1) Par.?
ratharṣabhāṇām ugrāṇāṃ saṃnipātam amānuṣam // (34.2) Par.?
rathamārgair vicitraiśca vicitrarathasaṃkulam / (35.1) Par.?
apaśyan rathino yuddhaṃ vicitraṃ citrayodhinām // (35.2) Par.?
yatamānāḥ parākrāntāḥ parasparajigīṣavaḥ / (36.1) Par.?
jīmūtā iva gharmānte śaravarṣair avākiran // (36.2) Par.?
te rathān sūryasaṃkāśān āsthitāḥ puruṣarṣabhāḥ / (37.1) Par.?
aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ // (37.2) Par.?
spardhinaste maheṣvāsāḥ kṛtayatnā dhanurdharāḥ / (38.1) Par.?
abhyagacchaṃstathānyonyaṃ mattā gajavṛṣā iva // (38.2) Par.?
na nūnaṃ dehabhedo 'sti kāle tasmin samāgate / (39.1) Par.?
yatra sarve na yugapad vyaśīryanta mahārathāḥ // (39.2) Par.?
bāhubhiścaraṇaiśchinnaiḥ śirobhiścārukuṇḍalaiḥ / (40.1) Par.?
kārmukair viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ // (40.2) Par.?
nālīkakṣuranārācair nakharaiḥ śaktitomaraiḥ / (41.1) Par.?
anyaiśca vividhākārair dhautaiḥ praharaṇottamaiḥ // (41.2) Par.?
citraiśca vividhākāraiḥ śarīrāvaraṇair api / (42.1) Par.?
vicitraiśca rathair bhagnair hataiśca gajavājibhiḥ // (42.2) Par.?
śūnyaiśca nagarākārair hatayodhadhvajai rathaiḥ / (43.1) Par.?
amanuṣyair hayaistrastaiḥ kṛṣyamāṇaistatastataḥ // (43.2) Par.?
vātāyamānair asakṛddhatavīrair alaṃkṛtaiḥ / (44.1) Par.?
vyajanaiḥ kaṅkaṭaiścaiva dhvajaiśca vinipātitaiḥ // (44.2) Par.?
chatrair ābharaṇair vastrair mālyaiśca susugandhibhiḥ / (45.1) Par.?
hāraiḥ kirīṭair mukuṭair uṣṇīṣaiḥ kiṅkiṇīgaṇaiḥ // (45.2) Par.?
urasyair maṇibhir niṣkaiścūḍāmaṇibhir eva ca / (46.1) Par.?
āsīd āyodhanaṃ tatra nabhastārāgaṇair iva // (46.2) Par.?
tato duryodhanasyāsīnnakulena samāgamaḥ / (47.1) Par.?
amarṣitena kruddhasya kruddhenāmarṣitasya ca // (47.2) Par.?
apasavyaṃ cakārātha mādrīputrastavātmajam / (48.1) Par.?
kirañ śaraśatair hṛṣṭastatra nādo mahān abhūt // (48.2) Par.?
apasavyaṃ kṛtaḥ saṃkhye bhrātṛvyenātyamarṣiṇā / (49.1) Par.?
so 'marṣitastam apyājau praticakre 'pasavyataḥ // (49.2) Par.?
tataḥ praticikīrṣantam apasavyaṃ tu te sutam / (50.1) Par.?
nyavārayata tejasvī nakulaścitramārgavit // (50.2) Par.?
sarvato vinivāryainaṃ śarajālena pīḍayan / (51.1) Par.?
vimukhaṃ nakulaścakre tat sainyāḥ samapūjayan // (51.2) Par.?
tiṣṭha tiṣṭheti nakulo babhāṣe tanayaṃ tava / (52.1) Par.?
saṃsmṛtya sarvaduḥkhāni tava durmantritena ca // (52.2) Par.?
Duration=0.27244210243225 secs.