Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8008
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ sa kadanaṃ cakre ripūṇāṃ droṇanandanaḥ / (1.2) Par.?
yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ // (1.3) Par.?
dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam / (2.1) Par.?
aśvakiṃpuruṣākīrṇaṃ śarāsanalatāvṛtam // (2.2) Par.?
śūlakravyādasaṃghuṣṭaṃ bhūtayakṣagaṇākulam / (3.1) Par.?
nihatya śātravān bhallaiḥ so 'cinod dehaparvatam // (3.2) Par.?
tato vegena mahatā vinadya sa nararṣabhaḥ / (4.1) Par.?
pratijñāṃ śrāvayāmāsa punar eva tavātmajam // (4.2) Par.?
yasmād yudhyantam ācāryaṃ dharmakañcukam āsthitaḥ / (5.1) Par.?
muñca śastram iti prāha kuntīputro yudhiṣṭhiraḥ // (5.2) Par.?
tasmāt saṃpaśyatastasya drāvayiṣyāmi vāhinīm / (6.1) Par.?
vidrāvya satyaṃ hantāsmi pāpaṃ pāñcālyam eva tu // (6.2) Par.?
sarvān etān haniṣyāmi yadi yotsyanti māṃ raṇe / (7.1) Par.?
satyaṃ te pratijānāmi parāvartaya vāhinīm // (7.2) Par.?
tacchrutvā tava putrastu vāhinīṃ paryavartayat / (8.1) Par.?
siṃhanādena mahatā vyapohya sumahad bhayam // (8.2) Par.?
tataḥ samāgamo rājan kurupāṇḍavasenayoḥ / (9.1) Par.?
punar evābhavat tīvraḥ pūrṇasāgarayor iva // (9.2) Par.?
saṃrabdhā hi sthirībhūtā droṇaputreṇa kauravāḥ / (10.1) Par.?
udagrāḥ pāṇḍupāñcālā droṇasya nidhanena ca // (10.2) Par.?
teṣāṃ paramahṛṣṭānāṃ jayam ātmani paśyatām / (11.1) Par.?
saṃrabdhānāṃ mahāvegaḥ prādurāsīd raṇājire // (11.2) Par.?
yathā śiloccaye śailaḥ sāgare sāgaro yathā / (12.1) Par.?
pratihanyeta rājendra tathāsan kurupāṇḍavāḥ // (12.2) Par.?
tataḥ śaṅkhasahasrāṇi bherīṇām ayutāni ca / (13.1) Par.?
avādayanta saṃhṛṣṭāḥ kurupāṇḍavasainikāḥ // (13.2) Par.?
tato nirmathyamānasya sāgarasyeva nisvanaḥ / (14.1) Par.?
abhavat tasya sainyasya sumahān adbhutopamaḥ // (14.2) Par.?
prāduścakre tato drauṇir astraṃ nārāyaṇaṃ tadā / (15.1) Par.?
abhisaṃdhāya pāṇḍūnāṃ pāñcālānāṃ ca vāhinīm // (15.2) Par.?
prādurāsaṃstato bāṇā dīptāgrāḥ khe sahasraśaḥ / (16.1) Par.?
pāṇḍavān bhakṣayiṣyanto dīptāsyā iva pannagāḥ // (16.2) Par.?
te diśaḥ khaṃ ca sainyaṃ ca samāvṛṇvanmahāhave / (17.1) Par.?
muhūrtād bhāskarasyeva rājaṃl lokaṃ gabhastayaḥ // (17.2) Par.?
tathāpare dyotamānā jyotīṃṣīvāmbare 'male / (18.1) Par.?
prādurāsanmahīpāla kārṣṇāyasamayā guḍāḥ // (18.2) Par.?
caturdiśaṃ vicitrāśca śataghnyo 'tha hutāśadāḥ / (19.1) Par.?
cakrāṇi ca kṣurāntāni maṇḍalānīva bhāsvataḥ // (19.2) Par.?
śastrākṛtibhir ākīrṇam atīva bharatarṣabha / (20.1) Par.?
dṛṣṭvāntarikṣam āvignāḥ pāṇḍupāñcālasṛñjayāḥ // (20.2) Par.?
yathā yathā hyayudhyanta pāṇḍavānāṃ mahārathāḥ / (21.1) Par.?
tathā tathā tad astraṃ vai vyavardhata janādhipa // (21.2) Par.?
vadhyamānāstathāstreṇa tena nārāyaṇena vai / (22.1) Par.?
dahyamānānaleneva sarvato 'bhyarditā raṇe // (22.2) Par.?
yathā hi śiśirāpāye dahet kakṣaṃ hutāśanaḥ / (23.1) Par.?
tathā tad astraṃ pāṇḍūnāṃ dadāha dhvajinīṃ prabho // (23.2) Par.?
āpūryamāṇenāstreṇa sainye kṣīyati cābhibho / (24.1) Par.?
jagāma paramaṃ trāsaṃ dharmaputro yudhiṣṭhiraḥ // (24.2) Par.?
dravamāṇaṃ tu tat sainyaṃ dṛṣṭvā vigatacetanam / (25.1) Par.?
madhyasthatāṃ ca pārthasya dharmaputro 'bravīd idam // (25.2) Par.?
dhṛṣṭadyumna palāyasva saha pāñcālasenayā / (26.1) Par.?
sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān // (26.2) Par.?
vāsudevo 'pi dharmātmā kariṣyatyātmanaḥ kṣamam / (27.1) Par.?
upadeṣṭuṃ samartho 'yaṃ lokasya kimutātmanaḥ // (27.2) Par.?
saṃgrāmastu na kartavyaḥ sarvasainyān bravīmi vaḥ / (28.1) Par.?
ahaṃ hi saha sodaryaiḥ pravekṣye havyavāhanam // (28.2) Par.?
bhīṣmadroṇārṇavaṃ tīrtvā saṃgrāmaṃ bhīrudustaram / (29.1) Par.?
avasatsyāmyasalile sagaṇo drauṇigoṣpade // (29.2) Par.?
kāmaḥ saṃpadyatām asya bībhatsor āśu māṃ prati / (30.1) Par.?
kalyāṇavṛtta ācāryo mayā yudhi nipātitaḥ // (30.2) Par.?
yena bālaḥ sa saubhadro yuddhānām aviśāradaḥ / (31.1) Par.?
samarthair bahubhiḥ krūrair ghātito nābhipālitaḥ // (31.2) Par.?
yenāvibruvatā praśnaṃ tathā kṛṣṇā sabhāṃ gatā / (32.1) Par.?
upekṣitā saputreṇa dāsabhāvaṃ niyacchatī // (32.2) Par.?
jighāṃsur dhārtarāṣṭraśca śrānteṣvaśveṣu phalgunam / (33.1) Par.?
kavacena tathā yukto rakṣārthaṃ saindhavasya ca // (33.2) Par.?
yena brahmāstraviduṣā pāñcālāḥ satyajinmukhāḥ / (34.1) Par.?
kurvāṇā majjaye yatnaṃ samūlā vinipātitāḥ // (34.2) Par.?
yena pravrājyamānāśca rājyād vayam adharmataḥ / (35.1) Par.?
nivāryamāṇenāsmābhir anugantuṃ tad eṣitāḥ // (35.2) Par.?
yo 'sāvatyantam asmāsu kurvāṇaḥ sauhṛdaṃ param / (36.1) Par.?
hatastadarthe maraṇaṃ gamiṣyāmi sabāndhavaḥ // (36.2) Par.?
evaṃ bruvati kaunteye dāśārhastvaritastataḥ / (37.1) Par.?
nivārya sainyaṃ bāhubhyām idaṃ vacanam abravīt // (37.2) Par.?
śīghraṃ nyasyata śastrāṇi vāhebhyaścāvarohata / (38.1) Par.?
eṣa yogo 'tra vihitaḥ pratighāto mahātmanā // (38.2) Par.?
dvipāśvasyandanebhyaśca kṣitiṃ sarve 'varohata / (39.1) Par.?
evam etanna vo hanyād astraṃ bhūmau nirāyudhān // (39.2) Par.?
yathā yathā hi yudhyante yodhā hyastrabalaṃ prati / (40.1) Par.?
tathā tathā bhavantyete kauravā balavattarāḥ // (40.2) Par.?
nikṣepsyanti ca śastrāṇi vāhanebhyo 'varuhya ye / (41.1) Par.?
tānnaitad astraṃ saṃgrāme nihaniṣyati mānavān // (41.2) Par.?
ye tvetat pratiyotsyanti manasāpīha kecana / (42.1) Par.?
nihaniṣyati tān sarvān rasātalagatān api // (42.2) Par.?
te vacastasya tacchrutvā vāsudevasya bhārata / (43.1) Par.?
īṣuḥ sarve 'stram utsraṣṭuṃ manobhiḥ karaṇena ca // (43.2) Par.?
tata utsraṣṭukāmāṃstān astrāṇyālakṣya pāṇḍavaḥ / (44.1) Par.?
bhīmaseno 'bravīd rājann idaṃ saṃharṣayan vacaḥ // (44.2) Par.?
na kathaṃcana śastrāṇi moktavyānīha kenacit / (45.1) Par.?
aham āvārayiṣyāmi droṇaputrāstram āśugaiḥ // (45.2) Par.?
atha vāpyanayā gurvyā hemavigrahayā raṇe / (46.1) Par.?
kālavad vicariṣyāmi drauṇer astraṃ viśātayan // (46.2) Par.?
na hi me vikrame tulyaḥ kaścid asti pumān iha / (47.1) Par.?
yathaiva savitustulyaṃ jyotir anyanna vidyate // (47.2) Par.?
paśyadhvaṃ me dṛḍhau bāhū nāgarājakaropamā / (48.1) Par.?
samarthau parvatasyāpi śaiśirasya nipātane // (48.2) Par.?
nāgāyutasamaprāṇo hyaham eko nareṣviha / (49.1) Par.?
śakro yathā pratidvaṃdvo divi deveṣu viśrutaḥ // (49.2) Par.?
adya paśyata me vīryaṃ bāhvoḥ pīnāṃsayor yudhi / (50.1) Par.?
jvalamānasya dīptasya drauṇer astrasya vāraṇe // (50.2) Par.?
yadi nārāyaṇāstrasya pratiyoddhā na vidyate / (51.1) Par.?
adyainaṃ pratiyotsyāmi paśyatsu kurupāṇḍuṣu // (51.2) Par.?
evam uktvā tato bhīmo droṇaputram ariṃdamaḥ / (52.1) Par.?
abhyayānmeghaghoṣeṇa rathenādityavarcasā // (52.2) Par.?
sa enam iṣujālena laghutvācchīghravikramaḥ / (53.1) Par.?
nimeṣamātreṇāsādya kuntīputro 'bhyavākirat // (53.2) Par.?
tato drauṇiḥ prahasyainam udāsam abhibhāṣya ca / (54.1) Par.?
avākirat pradīptāgraiḥ śaraistair abhimantritaiḥ // (54.2) Par.?
pannagair iva dīptāsyair vamadbhir analaṃ raṇe / (55.1) Par.?
avakīrṇo 'bhavat pārthaḥ sphuliṅgair iva kāñcanaiḥ // (55.2) Par.?
tasya rūpam abhūd rājan bhīmasenasya saṃyuge / (56.1) Par.?
khadyotair āvṛtasyeva parvatasya dinakṣaye // (56.2) Par.?
tad astraṃ droṇaputrasya tasmin pratisamasyati / (57.1) Par.?
avardhata mahārāja yathāgnir aniloddhataḥ // (57.2) Par.?
vivardhamānam ālakṣya tad astraṃ bhīmavikramam / (58.1) Par.?
pāṇḍusainyam ṛte bhīmaṃ sumahad bhayam āviśat // (58.2) Par.?
tataḥ śastrāṇi te sarve samutsṛjya mahītale / (59.1) Par.?
avārohan rathebhyaśca hastyaśvebhyaśca sarvaśaḥ // (59.2) Par.?
teṣu nikṣiptaśastreṣu vāhanebhyaścyuteṣu ca / (60.1) Par.?
tad astravīryaṃ vipulaṃ bhīmamūrdhanyathāpatat // (60.2) Par.?
hāhākṛtāni bhūtāni pāṇḍavāśca viśeṣataḥ / (61.1) Par.?
bhīmasenam apaśyanta tejasā saṃvṛtaṃ tadā // (61.2) Par.?
Duration=0.18577194213867 secs.