Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 69
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevy uvāca / (1.1) Par.?
śṛṇu nātha parānanda parāparakulātmaka / (1.2) Par.?
tvāṃ vinā trāṇakartā ca mama jñāne na vartate // (1.3) Par.?
pūrṇaliṅgaṃ maheśāna śivabījaṃ na cānyathā / (2.1) Par.?
śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param // (2.2) Par.?
pāradasya śatāṃśaikaṃ mama jñāne na vartate / (3.1) Par.?
śivabījaṃ mahādeva śivarūpaṃ na cānyathā / (3.2) Par.?
liṅgarūpaṃ kathaṃ deva tad vadasva mayi prabho // (3.3) Par.?
śrīśiva uvāca / (4.1) Par.?
yathā jyotirmayaṃ liṅgaṃ kailāsaśikhare mama / (4.2) Par.?
tasyaiva ṣoḍaśāṃśaikaḥ kāśyāṃ viśveśvaraḥ sthitaḥ // (4.3) Par.?
pūrṇaliṅgaṃ maheśāni śivabījaṃ na cānyathā / (5.1) Par.?
śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param // (5.2) Par.?
pāradasya śatāṃśaikaṃ lakṣmīnārāyaṇaṃ na hi / (6.1) Par.?
pakāraṃ viṣṇurūpaṃ ca ākāraṃ kālikā tathā // (6.2) Par.?
rephaṃ śivaṃ dakāraṃ ca brahmarūpaṃ na cānyathā / (7.1) Par.?
pāradaṃ parameśāni brahmaviṣṇuśivātmakam // (7.2) Par.?
yo yajet pāradaṃ liṅgaṃ sa eva śambhur avyayaḥ / (8.1) Par.?
sa eva dhanyo deveśi sa jñānī sa tu tattvavit // (8.2) Par.?
sa brahmavettā sa dhanī sa rājā bhuvi pūjitaḥ / (9.1) Par.?
aṇimādivibhūtīnām īśvaraḥ sādhakottamaḥ // (9.2) Par.?
striyaḥ svabhāvacapalā gopituṃ na hi śakyate / (10.1) Par.?
ata eva hi deveśi viratā bhava pārvati // (10.2) Par.?
śrīdevy uvāca / (11.1) Par.?
kathayasva kṛpānātha karuṇā yadi vartate / (11.2) Par.?
tava vākyaṃ vinā deva kva muktiḥ kva ca sādhutā // (11.3) Par.?
śrīśiva uvāca / (12.1) Par.?
pāradaṃ śivabījaṃ hi tāḍanaṃ na hi kārayet / (12.2) Par.?
tāḍanād vittanāśaḥ syāt tāḍanāt sutahīnatā / (12.3) Par.?
tāḍanād rogayuktaḥ syāt tāḍanān maraṇaṃ bhavet // (12.4) Par.?
śrīdevy uvāca / (13.1) Par.?
etad vighnādikaṃ nātha satyam eva na saṃśayaḥ / (13.2) Par.?
vighnādirahitaṃ nātha kathayasva dayānidhe // (13.3) Par.?
śrīśiva uvāca / (14.1) Par.?
pārade śivanirmāṇe nānāvighnaṃ yataḥ śive / (14.2) Par.?
ata eva hi tatrādau śāntisvastyayanaṃ caret // (14.3) Par.?
dvādaśaṃ pārthivaṃ liṅgam upacāraiś ca ṣoḍaśaiḥ / (15.1) Par.?
paṭṭādisūtranirmāṇaṃ racitaṃ śuklam eva vā // (15.2) Par.?
puruṣasya yathāyogyaṃ yugmavastraṃ nivedayet / (16.1) Par.?
bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari // (16.2) Par.?
alaṃkāraṃ yathāśakti dadyāt kalyāṇahetave / (17.1) Par.?
pūjayed bahuyatnena bilvapattreṇa pārvati // (17.2) Par.?
toḍaloktena vidhinā pratyekenāyutaṃ japet / (18.1) Par.?
ādau pañcākṣaraṃ mantram aṣṭottaraśataṃ japet // (18.2) Par.?
pūjānte prajapet paścāt prāsādākhyaṃ mahāmanum / (19.1) Par.?
dakṣiṇāntaṃ samācarya haviṣyāśī jitendriyaḥ // (19.2) Par.?
tāmbūlaṃ ca tathā matsyaṃ varjayen na kadācana / (20.1) Par.?
asmiṃs tantre haviṣyānnaṃ tāmbūlaṃ mīnam uttamam // (20.2) Par.?
homayet parameśāni daśāṃśaṃ vā śatāṃśam / (21.1) Par.?
homasya dakṣiṇā kāryā tadā vighnair na lipyate // (21.2) Par.?
tataḥ parasmin divase pāradam ānayed budhaḥ / (22.1) Par.?
tasyopari japen mantraṃ sarvavandyanavātmakam // (22.2) Par.?
vyomabījaṃ śivāntaṃ ca vargādyaṃ bindumastakam / (23.1) Par.?
vāyubījaṃ ca tritayaṃ tritayaṃ tryambakaṃ priye // (23.2) Par.?
imaṃ mantraṃ maheśāni prajaped auṣadhopari / (24.1) Par.?
pārade prajapen mantram aṣṭottaraśataṃ yadi // (24.2) Par.?
tad evauṣadhayogena baddho bhavati nānyathā // (25.1) Par.?
tataḥ parasmin divase śṛṇu matprāṇavallabhe / (26.1) Par.?
varayet karmakartāraṃ yathoktavibhavāvadhi // (26.2) Par.?
suvarṇaṃ campakākāraṃ karṇayugme nivedayet / (27.1) Par.?
catuṣkoṇayutaṃ svarṇaṃ grīvāyāṃ sumanoharam // (27.2) Par.?
hastadvaye maheśāni dadyād valayayugmakam / (28.1) Par.?
valayaṃ śuklavarṇaṃ ca aṅgarīyaṃ tathaiva ca // (28.2) Par.?
ūrmiṃ dadyāt pītavastraṃ kṣaumavastrayugaṃ śive / (29.1) Par.?
evaṃ kṛtvā maheśāni śivarūpaṃ vicintayet // (29.2) Par.?
athātaḥ sampravakṣyāmi vidhānaṃ śṛṇu pārvati / (30.1) Par.?
prastare caiva saṃsthāpya jhiṇṭīpattrarasena ca / (30.2) Par.?
prastareṇa samāloḍya kuryāt kardamavat priye // (30.3) Par.?
nirmāṇayogyaṃ tatraiva yadi syāt surasundari / (31.1) Par.?
tadā nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret // (31.2) Par.?
svapuṣpasaṃyute vastre aṅgāre ca karīṣake / (32.1) Par.?
kiṃcid uṣṇaṃ prakartavyaṃ yato dṛḍhataro bhavet // (32.2) Par.?
tato nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret / (33.1) Par.?
svapuṣpasaṃyute vastre sthāpayet pārthive punaḥ // (33.2) Par.?
kiṃcid uṣṇaṃ prakartavyaṃ yāvad dṛḍhataro bhavet / (34.1) Par.?
vinā hy auṣadhayogena bhasma bhavati nānyathā // (34.2) Par.?
Duration=0.22366213798523 secs.