Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8848
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
etacchrutvā vaco rājño madrarājaḥ pratāpavān / (1.2) Par.?
duryodhanaṃ tadā rājan vākyam etad uvāca ha // (1.3) Par.?
duryodhana mahābāho śṛṇu vākyavidāṃ vara / (2.1) Par.?
yāvetau manyase kṛṣṇau rathasthau rathināṃ varau / (2.2) Par.?
na me tulyāvubhāvetau bāhuvīrye kathaṃcana // (2.3) Par.?
udyatāṃ pṛthivīṃ sarvāṃ sasurāsuramānavām / (3.1) Par.?
yodhayeyaṃ raṇamukhe saṃkruddhaḥ kimu pāṇḍavān / (3.2) Par.?
vijeṣye ca raṇe pārthān somakāṃśca samāgatān // (3.3) Par.?
ahaṃ senāpraṇetā te bhaviṣyāmi na saṃśayaḥ / (4.1) Par.?
taṃ ca vyūhaṃ vidhāsyāmi na tariṣyanti yaṃ pare / (4.2) Par.?
iti satyaṃ bravīmyeṣa duryodhana na saṃśayaḥ // (4.3) Par.?
evam uktastato rājā madrādhipatim añjasā / (5.1) Par.?
abhyaṣiñcata senāyā madhye bharatasattama / (5.2) Par.?
vidhinā śāstradṛṣṭena hṛṣṭarūpo viśāṃ pate // (5.3) Par.?
abhiṣikte tatastasmin siṃhanādo mahān abhūt / (6.1) Par.?
tava sainyeṣvavādyanta vāditrāṇi ca bhārata // (6.2) Par.?
hṛṣṭāścāsaṃstadā yodhā madrakāśca mahārathāḥ / (7.1) Par.?
tuṣṭuvuścaiva rājānaṃ śalyam āhavaśobhinam // (7.2) Par.?
jaya rājaṃściraṃ jīva jahi śatrūn samāgatān / (8.1) Par.?
tava bāhubalaṃ prāpya dhārtarāṣṭrā mahābalāḥ / (8.2) Par.?
nikhilāṃ pṛthivīṃ sarvāṃ praśāsantu hatadviṣaḥ // (8.3) Par.?
tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān / (9.1) Par.?
martyadharmāṇa iha tu kimu somakasṛñjayān // (9.2) Par.?
evaṃ saṃstūyamānastu madrāṇām adhipo balī / (10.1) Par.?
harṣaṃ prāpa tadā vīro durāpam akṛtātmabhiḥ // (10.2) Par.?
śalya uvāca / (11.1) Par.?
adyaivāhaṃ raṇe sarvān pāñcālān saha pāṇḍavaiḥ / (11.2) Par.?
nihaniṣyāmi rājendra svargaṃ yāsyāmi vā hataḥ // (11.3) Par.?
adya paśyantu māṃ lokā vicarantam abhītavat / (12.1) Par.?
adya pāṇḍusutāḥ sarve vāsudevaḥ sasātyakiḥ // (12.2) Par.?
pāñcālāścedayaścaiva draupadeyāśca sarvaśaḥ / (13.1) Par.?
dhṛṣṭadyumnaḥ śikhaṇḍī ca sarve cāpi prabhadrakāḥ // (13.2) Par.?
vikramaṃ mama paśyantu dhanuṣaśca mahad balam / (14.1) Par.?
lāghavaṃ cāstravīryaṃ ca bhujayośca balaṃ yudhi // (14.2) Par.?
adya paśyantu me pārthāḥ siddhāśca saha cāraṇaiḥ / (15.1) Par.?
yādṛśaṃ me balaṃ bāhvoḥ saṃpad astreṣu yā ca me // (15.2) Par.?
adya me vikramaṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ / (16.1) Par.?
pratīkāraparā bhūtvā ceṣṭantāṃ vividhāḥ kriyāḥ // (16.2) Par.?
adya sainyāni pāṇḍūnāṃ drāvayiṣye samantataḥ / (17.1) Par.?
droṇabhīṣmāvati vibho sūtaputraṃ ca saṃyuge / (17.2) Par.?
vicariṣye raṇe yudhyan priyārthaṃ tava kaurava // (17.3) Par.?
saṃjaya uvāca / (18.1) Par.?
abhiṣikte tadā śalye tava sainyeṣu mānada / (18.2) Par.?
na karṇavyasanaṃ kiṃcinmenire tatra bhārata // (18.3) Par.?
hṛṣṭāḥ sumanasaścaiva babhūvustatra sainikāḥ / (19.1) Par.?
menire nihatān pārthānmadrarājavaśaṃ gatān // (19.2) Par.?
praharṣaṃ prāpya senā tu tāvakī bharatarṣabha / (20.1) Par.?
tāṃ rātriṃ sukhinī suptā svasthacitteva sābhavat // (20.2) Par.?
sainyasya tava taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ / (21.1) Par.?
vārṣṇeyam abravīd vākyaṃ sarvakṣatrasya śṛṇvataḥ // (21.2) Par.?
madrarājaḥ kṛtaḥ śalyo dhārtarāṣṭreṇa mādhava / (22.1) Par.?
senāpatir maheṣvāsaḥ sarvasainyeṣu pūjitaḥ // (22.2) Par.?
etacchrutvā yathābhūtaṃ kuru mādhava yat kṣamam / (23.1) Par.?
bhavānnetā ca goptā ca vidhatsva yad anantaram // (23.2) Par.?
tam abravīnmahārāja vāsudevo janādhipam / (24.1) Par.?
ārtāyanim ahaṃ jāne yathātattvena bhārata // (24.2) Par.?
vīryavāṃśca mahātejā mahātmā ca viśeṣataḥ / (25.1) Par.?
kṛtī ca citrayodhī ca saṃyukto lāghavena ca // (25.2) Par.?
yādṛg bhīṣmastathā droṇo yādṛk karṇaśca saṃyuge / (26.1) Par.?
tādṛśastadviśiṣṭo vā madrarājo mato mama // (26.2) Par.?
yudhyamānasya tasyājau cintayann eva bhārata / (27.1) Par.?
yoddhāraṃ nādhigacchāmi tulyarūpaṃ janādhipa // (27.2) Par.?
śikhaṇḍyarjunabhīmānāṃ sātvatasya ca bhārata / (28.1) Par.?
dhṛṣṭadyumnasya ca tathā balenābhyadhiko raṇe // (28.2) Par.?
madrarājo mahārāja siṃhadviradavikramaḥ / (29.1) Par.?
vicariṣyaty abhīḥ kāle kālaḥ kruddhaḥ prajāsviva // (29.2) Par.?
tasyādya na prapaśyāmi pratiyoddhāram āhave / (30.1) Par.?
tvām ṛte puruṣavyāghra śārdūlasamavikramam // (30.2) Par.?
sadevaloke kṛtsne 'sminnānyastvattaḥ pumān bhavet / (31.1) Par.?
madrarājaṃ raṇe kruddhaṃ yo hanyāt kurunandana / (31.2) Par.?
ahanyahani yudhyantaṃ kṣobhayantaṃ balaṃ tava // (31.3) Par.?
tasmājjahi raṇe śalyaṃ maghavān iva śambaram / (32.1) Par.?
atipaścād asau vīro dhārtarāṣṭreṇa satkṛtaḥ // (32.2) Par.?
tavaiva hi jayo nūnaṃ hate madreśvare yudhi / (33.1) Par.?
tasmin hate hataṃ sarvaṃ dhārtarāṣṭrabalaṃ mahat // (33.2) Par.?
etacchrutvā mahārāja vacanaṃ mama sāṃpratam / (34.1) Par.?
pratyudyāhi raṇe pārtha madrarājaṃ mahābalam / (34.2) Par.?
jahi cainaṃ mahābāho vāsavo namuciṃ yathā // (34.3) Par.?
na caivātra dayā kāryā mātulo 'yaṃ mameti vai / (35.1) Par.?
kṣatradharmaṃ puraskṛtya jahi madrajaneśvaram // (35.2) Par.?
bhīṣmadroṇārṇavaṃ tīrtvā karṇapātālasaṃbhavam / (36.1) Par.?
mā nimajjasva sagaṇaḥ śalyam āsādya goṣpadam // (36.2) Par.?
yacca te tapaso vīryaṃ yacca kṣātraṃ balaṃ tava / (37.1) Par.?
tad darśaya raṇe sarvaṃ jahi cainaṃ mahāratham // (37.2) Par.?
etāvad uktvā vacanaṃ keśavaḥ paravīrahā / (38.1) Par.?
jagāma śibiraṃ sāyaṃ pūjyamāno 'tha pāṇḍavaiḥ // (38.2) Par.?
keśave tu tadā yāte dharmarājo yudhiṣṭhiraḥ / (39.1) Par.?
visṛjya sarvān bhrātṝṃśca pāñcālān atha somakān / (39.2) Par.?
suṣvāpa rajanīṃ tāṃ tu viśalya iva kuñjaraḥ // (39.3) Par.?
te ca sarve maheṣvāsāḥ pāñcālāḥ pāṇḍavāstathā / (40.1) Par.?
karṇasya nidhane hṛṣṭāḥ suṣupustāṃ niśāṃ tadā // (40.2) Par.?
gatajvaraṃ maheṣvāsaṃ tīrṇapāraṃ mahāratham / (41.1) Par.?
babhūva pāṇḍaveyānāṃ sainyaṃ pramuditaṃ niśi / (41.2) Par.?
sūtaputrasya nidhane jayaṃ labdhvā ca māriṣa // (41.3) Par.?
Duration=0.16312599182129 secs.