Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9150
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
indratīrthaṃ tato gatvā yadūnāṃ pravaro balī / (1.2) Par.?
viprebhyo dhanaratnāni dadau snātvā yathāvidhi // (1.3) Par.?
tatra hyamararājo 'sāvīje kratuśatena ha / (2.1) Par.?
bṛhaspateśca deveśaḥ pradadau vipulaṃ dhanam // (2.2) Par.?
nirargalān sajārūthyān sarvān vividhadakṣiṇān / (3.1) Par.?
ājahāra kratūṃstatra yathoktān vedapāragaiḥ // (3.2) Par.?
tān kratūn bharataśreṣṭha śatakṛtvo mahādyutiḥ / (4.1) Par.?
pūrayāmāsa vidhivat tataḥ khyātaḥ śatakratuḥ // (4.2) Par.?
tasya nāmnā ca tat tīrthaṃ śivaṃ puṇyaṃ sanātanam / (5.1) Par.?
indratīrtham iti khyātaṃ sarvapāpapramocanam // (5.2) Par.?
upaspṛśya ca tatrāpi vidhivanmusalāyudhaḥ / (6.1) Par.?
brāhmaṇān pūjayitvā ca pānācchādanabhojanaiḥ / (6.2) Par.?
śubhaṃ tīrthavaraṃ tasmād rāmatīrthaṃ jagāma ha // (6.3) Par.?
yatra rāmo mahābhāgo bhārgavaḥ sumahātapāḥ / (7.1) Par.?
asakṛt pṛthivīṃ sarvāṃ hatakṣatriyapuṃgavām // (7.2) Par.?
upādhyāyaṃ puraskṛtya kaśyapaṃ munisattamam / (8.1) Par.?
ayajad vājapeyena so 'śvamedhaśatena ca / (8.2) Par.?
pradadau dakṣiṇārthaṃ ca pṛthivīṃ vai sasāgarām // (8.3) Par.?
rāmo dattvā dhanaṃ tatra dvijebhyo janamejaya / (9.1) Par.?
upaspṛśya yathānyāyaṃ pūjayitvā tathā dvijān // (9.2) Par.?
puṇye tīrthe śubhe deśe vasu dattvā śubhānanaḥ / (10.1) Par.?
munīṃścaivābhivādyātha yamunātīrtham āgamat // (10.2) Par.?
yatrānayāmāsa tadā rājasūyaṃ mahīpate / (11.1) Par.?
putro 'diter mahābhāgo varuṇo vai sitaprabhaḥ // (11.2) Par.?
tatra nirjitya saṃgrāme mānuṣān daivatāṃstathā / (12.1) Par.?
varaṃ kratuṃ samājahre varuṇaḥ paravīrahā // (12.2) Par.?
tasmin kratuvare vṛtte saṃgrāmaḥ samajāyata / (13.1) Par.?
devānāṃ dānavānāṃ ca trailokyasya kṣayāvahaḥ // (13.2) Par.?
rājasūye kratuśreṣṭhe nivṛtte janamejaya / (14.1) Par.?
jāyate sumahāghoraḥ saṃgrāmaḥ kṣatriyān prati // (14.2) Par.?
sīrāyudhastadā rāmastasmiṃstīrthavare tadā / (15.1) Par.?
tatra snātvā ca dattvā ca dvijebhyo vasu mādhavaḥ // (15.2) Par.?
vanamālī tato hṛṣṭaḥ stūyamāno dvijātibhiḥ / (16.1) Par.?
tasmād ādityatīrthaṃ ca jagāma kamalekṣaṇaḥ // (16.2) Par.?
yatreṣṭvā bhagavāñ jyotir bhāskaro rājasattama / (17.1) Par.?
jyotiṣām ādhipatyaṃ ca prabhāvaṃ cābhyapadyata // (17.2) Par.?
tasyā nadyāstu tīre vai sarve devāḥ savāsavāḥ / (18.1) Par.?
viśvedevāḥ samaruto gandharvāpsarasaśca ha // (18.2) Par.?
dvaipāyanaḥ śukaścaiva kṛṣṇaśca madhusūdanaḥ / (19.1) Par.?
yakṣāśca rākṣasāścaiva piśācāśca viśāṃ pate // (19.2) Par.?
ete cānye ca bahavo yogasiddhāḥ sahasraśaḥ / (20.1) Par.?
tasmiṃstīrthe sarasvatyāḥ śive puṇye paraṃtapa // (20.2) Par.?
tatra hatvā purā viṣṇur asurau madhukaiṭabhau / (21.1) Par.?
āpluto bharataśreṣṭha tīrthapravara uttame // (21.2) Par.?
dvaipāyanaśca dharmātmā tatraivāplutya bhārata / (22.1) Par.?
samprāptaḥ paramaṃ yogaṃ siddhiṃ ca paramāṃ gataḥ // (22.2) Par.?
asito devalaścaiva tasminn eva mahātapāḥ / (23.1) Par.?
paramaṃ yogam āsthāya ṛṣir yogam avāptavān // (23.2) Par.?
Duration=0.1012110710144 secs.